Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vastyantigrhat 1
vastyetat 2
vastyojasa 1
vasu 85
vasubhih 8
vasubhir 1
vasubhiraratirvi 1
Frequency    [«  »]
87 mahe
87 yan
85 nama
85 vasu
84 bhava
84 kam
84 marutah

Rig Veda (Sanskrit)

IntraText - Concordances

vasu

   Book, Hymn
1 1, 10 | shakra uta naH shakadindro vasu dayamAnaH ~suvivRtaM sunirajamindra 2 1, 31 | pramatishca kArave tvaM kalyANa vasu vishvamopiSe ~tvamagne pramatistvaM 3 1, 40 | yo vAghate dadAti sUnaraM vasu sa dhatte akSiti shravaH ~ 4 1, 41 | nashat ~sa ratnaM martyo vasu vishvaM tokamuta tmanA ~ 5 1, 46 | indavaH ~divas kaNvAsa indavo vasu sindhUnAM pade ~svaM vavriM 6 1, 47 | RtAvRdhA ~athAdya dasrA vasu bibhratA rathe dAshvAMsamupa 7 1, 47 | somaM RtAvRdhA ~sudAse dasrA vasu bibhratA rathe pRkSo vahatamashvinA ~ 8 1, 47 | yena shashvadUhathurdAshuSe vasu madhvaH somasya pItaye ~ 9 1, 51 | apAdhArayaH parvate dAnumad vasu ~vRtraM yadindra shavasAvadhIrahimAdit 10 1, 53 | tavedidamabhitashcekite vasu ~ataH saMgRbhyAbhibhUta 11 1, 55 | dabhnuvanti bhUrNayaH ~aprakSitaM vasu bibharSi hastayoraSALhaM 12 1, 81 | shikSasi sunvate bhUri te vasu ~yadudIrata Ajayo dhRSNave 13 1, 81 | asmabhyaMshikSatu vi bhajA bhUri te vasu bhakSIya tava rAdhasaH ~ 14 1, 81 | gRbhAyapurU shatobhayAhastyA vasu shishIhi rAya A bhara ~mAdayasva 15 1, 84 | Anashe ~ya eka id vidayate vasu martAya dAshuSe ~IshAno 16 1, 120| yan niratataMsatam ~tAno vasU sugopA syAtaM pAtaM no vRkAdaghAyoH ~ 17 1, 158| HYMN 158~~vasU rudrA purumantU vRdhantA 18 1, 158| dAshat sumataye cidasyai vasU yad dhethe namasA pade goH ~ 19 1, 176| hastayoH pañca kSitInAM vasu ~spAshayasva yo asmadhrug 20 2, 5 | Utaye ~prayakSañ jenyaM vasu shakema vAjino yamam ~A 21 2, 13 | yadekena kratunA vindase vasu ~jAtUSThirasya pra vayaH 22 2, 23 | dAtA rAdhaH stuvate kAmyaM vasu sainaM ... ~tava tyan naryaM 23 2, 25 | suvRdhA brahmaNas pate spArhA vasu manuSyA dadImahi ~yA no 24 3, 2 | vaishvAnaraH pRthupAjA amartyo vasu ratnA dayamAno vi dAshuSe ~ 25 3, 14 | shantamA ~yato naHpruSNavad vasu divi kSitibhyo apsvA ~dIdivAMsamapUrvyaM 26 3, 14 | sahasravat tokavat puSTimad vasu ~dyumadagne suvIryaM varSiSthamanupakSitam ~ ~ 27 3, 49 | phalamaN^kIva dhUnuhIndra sampAraNaM vasu ~svayurindra svarAL asi 28 3, 68 | havamme ~asme tadindrAvaruNA vasu SyAdasme rayirmarutaH sarvavIraH ~ 29 4, 8 | dame | ~dAti priyANi cid vasu || ~sa hotA sed u dUtyaM 30 4, 31 | andhasaH | ~dRLhA cid Aruje vasu || ~abhI Su NaH sakhInAm 31 4, 31 | sunvate | ~purU cin maMhase vasu || ~nahi SmA te shataM cana 32 5, 17 | kratvA vicetaso dasmasya vasu ratha A | ~adhA vishvAsu 33 5, 34 | dAshuSe bhajati sUnaraM vasu | ~durge cana dhriyate vishva 34 5, 57 | dhUnutha dyAm parvatAn dAshuSe vasu ni vo vanA jihate yAmano 35 6, 1 | hi tve puruvAra santyagne vasu vidhate rAjani tve ~ ~ 36 6, 26 | vIrAya suSvaya u lokaM dAtA vasu stuvate kIraye cit ~ganteyAnti 37 6, 52 | divodAsAdatithigvasya rAdhaH shAmbaraM vasu pratyagrabhISma ~dashAshvAn 38 6, 53 | kAriSaccarSaNibhya AnAvirgULhA vasU karat suvedA no vasU karat ~ 39 6, 53 | AnAvirgULhA vasU karat suvedA no vasU karat ~A mA pUSannupa drava 40 6, 57 | paridviSo vRNakti vindate vasu ~ ~ 41 6, 59 | pUSannayujmahi ~abhi no naryaM vasu vIraM prayatadakSiNam ~vAmaM 42 6, 60 | mRSyate ~prathamo vidate vasu ~pUSA gA anvetu naH puSA 43 6, 66 | sUryAdadhi ~indrAgnI yuvorapi vasu divyAni pArthivA ~A na iha 44 7, 12 | vardhanti matibhirvasiSThAH ~tve vasu suSaNanAni santu yUyaM pAta ... ~ ~ 45 7, 18 | sudughAstve hyashvAstvaM vasu devayatevaniSThaH ~rAjeva 46 7, 20 | sudAse aha vA u lokaM dAtA vasu muhurA dAshuSe bhUt ~yudhmo 47 7, 32 | vRtrahatyeSu codaya ye dadati priyA vasu ~tavapraNItI haryashva sUribhirvishvA 48 7, 32 | duritA ~tavedindrAvamaM vasu tvaM puSyasi madhyamam ~ 49 7, 32 | na duSTutI martyo vindate vasu na sredhantaM rayirnashat ~ 50 7, 32 | maghavannamitrAn suvedA no vasU kRdhi ~asmAkaM bodhyavitA 51 7, 59 | sadatAvitA ca na spArhANi dAtave vasu ~asredhanto marutaH somye 52 7, 94 | yachatam ~gomad dhiraNyavad vasu yad vAmashvAvadImahe ~indrAgnItad 53 8, 4 | tve tan naH suvedamusriyaM vasu yaM tvaM hinoSi martyam ~ 54 8, 6 | IshAna ojasA ~indra coSkUyase vasu ~asmAkaM tvA sutAnupa vItapRSThA 55 8, 17 | dIrghaste astvaN^kusho yenA vasu prayachasi ~yajamAnAya sunvate ~ 56 8, 23 | nigrabhe ~upavidAvahnirvindate vasu ~udasya shocirasthAd dIdiyuSo 57 8, 32 | avikSitam ~maghavan bhUri te vasu ~uta no gomatas kRdhi hiraNyavato 58 8, 40 | pRthivI mahyupasthe bibhRto vasu nabhantAmanyake same ~pra 59 8, 43 | nopadasyati ~tvadagne vAryaM vasu ~ ~ 60 8, 44 | saparyati ~tasmA id dIdayad vasu ~agnirmUrdhA divaH kakut 61 8, 45 | vishvamAnuSo bhUrerdattasya vedati ~vasu spArhaM tadA bhara ~ ~ 62 8, 50 | yaH sunvate stuvate kAmyaM vasu sahasreNeva maMhate ~shatAnIkA 63 8, 53 | cA kRdhi vishve sanvantvA vasu ~shISTeSu cit te madirAso 64 8, 66 | tvamid dhi brahmakRte kAmyaM vasu deSThaH sunvate bhuvaH ~ 65 8, 88 | yad ditsasi stuvate mAvate vasu nakiS TadA minAti te ~yoddhAsi 66 8, 103| dhImahi ~yo vishvA dayate vasu hotA mandro janAnAm ~madhorna 67 9, 19 | citramukthyaM divyaM pArthivaM vasu ~tan naH punAna A bhara ~ 68 9, 22 | utedamuttamAyyam ~tvaM soma paNibhya A vasu gavyAni dhArayaH ~tataM 69 9, 36 | avyaye ~sa vishvA dAshuSe vasu somo divyAni pArthivA ~pavatAmAntarikSyA ~ 70 9, 64 | vAreavyaye ~te vishvA dAshuSe vasu somA divyAni pArthivA ~pavantAmAntarikSyA ~ 71 9, 90 | gachannAyudhA saMshishAno vishvA vasu hastayorAdadhAnaH ~abhi 72 9, 98 | sa hi tvaM deva shashvate vasu martAya dAshuSe ~indo sahasriNaM 73 9, 111| tvaM tyat paNInAM vido vasu saM mAtRbhirmarjayasi sva 74 10, 36 | bRhatAmanarvaNAm ~yathA vasu vIrajAtaM nashAmahai taddevAnAM ... ~ 75 10, 45 | yajamAnA anu dyUn vishvA vasu dadhire vAryANi ~tvayA saha 76 10, 48 | somamin mA sunvanto yAcatA vasu na mepUravaH sakhye riSAthana ~ 77 10, 66 | kAmametyAsme devAso.avadhUnutA vasu ~devAn vasiSTho amRtAn vavande ... ~ ~ 78 10, 76 | vAmaM vo divyAya dhAmne vasu\-vasu vaH pArthivayasunvate ~ ~ 79 10, 76 | vo divyAya dhAmne vasu\-vasu vaH pArthivayasunvate ~ ~ 80 10, 77 | abhrapruSo na vAcA pruSA vasu haviSmanto na yajñAvijAnuSaH ~ 81 10, 85 | shAmulyaM brahmabhyo vi bhajA vasu ~kRtyaiSApadvatI bhUtvyA 82 10, 86 | yasmAirasyasIdu nvaryo vA puSTimad vasu vishvasmAdindrauttaraH ~ 83 10, 95 | mAyuM citayantadhunayaH ~sA vasu dadhatI shvashurAya vaya 84 10, 138| nidhInradevAnamRNadayAsyaH ~mAseva sUryo vasu puryamA dade gRNAnaHshatrUnrashRNAd 85 10, 151| shraddhAMhRdayyayAkUtyA shraddhayA vindate vasu ~shraddhAM prAtai havAmahe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License