Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhatyagre 1
bhatyantah 1
bhatyekam 1
bhava 84
bhavadvipade 1
bhavama 1
bhavan 2
Frequency    [«  »]
87 yan
85 nama
85 vasu
84 bhava
84 kam
84 marutah
83 acha

Rig Veda (Sanskrit)

IntraText - Concordances

bhava

   Book, Hymn
1 1, 1 | piteva sUnave.agne sUpAyano bhava ~sacasvA naH svastaye ~ ~ 2 1, 12 | saparyati ~tasya sma prAvitA bhava ~yo agniM devavItaye haviSmAnAvivAsati ~ 3 1, 36 | tvaM no adya sumanA ihAvitA bhavA vAjeSu santya ~pra tvA dUtaM 4 1, 51 | randhayA shAsadavratAn ~shAkI bhava yajamAnasya coditA vishvet 5 1, 58 | napAt pUrbhirAyasIbhiH ~bhavA varUthaM gRNate vibhAvo 6 1, 58 | varUthaM gRNate vibhAvo bhavA maghavan maghavadbhyaHsharma ~ 7 1, 73 | dyumnaM ni dadhurbhUryasmin bhavA vishvAyurdharuNo rayINAm ~ 8 1, 76 | ni SIdAdabdhaH su puraetA bhavA naH ~avatAM tvA rodasI vishvaminve 9 1, 76 | vishvAn rakSaso dhakSyagne bhavA yajñAnAmabhishastipAvA ~ 10 1, 79 | padISTa saH ~asmAkamid vRdhe bhava ~sahasrAkSo vicarSaNiragnI 11 1, 81 | sasRjmahe.athA no.avitA bhava ~ete ta indra jantavo vishvaM 12 1, 91 | dAshuSe ~tAbhirno.avitA bhava ~imaM yajñamidaM vaco jujuSANa 13 1, 91 | upAgahi ~soma tvaM novRdhe bhava ~soma gIrbhiS TvA vayaM 14 1, 91 | puSTivardhanaH ~sumitraH somano bhava ~soma rArandhi no hRdi gAvo 15 1, 91 | vishvataH soma vRSNyam ~bhavA vAjasya saMgathe ~A pyAyasva 16 1, 91 | soma vishvebhiraMshubhiH ~bhavA naHsushravastamaH sakhA 17 1, 138| aheLamAna urushaMsa sarI bhava vAje-vAje sarI bhava || ~ 18 1, 138| sarI bhava vAje-vAje sarI bhava || ~asyA U Su Na upa sAtaye 19 1, 156| HYMN 156~~bhavA mitro na shevyo ghRtAsutirvibhUtadyumna 20 1, 171| pAhIndra sahIyaso nR^In bhavA marudbhiravayAtaheLAH ~supraketebhiH 21 1, 187| tvA vavRmahe ~asmAkamavitA bhava ~upa naH pitavA cara shivaH 22 1, 187| pariMshamArishAmahe ~vAtape pIvaid bhava ~yat te soma gavAshiro yavAshiro 23 1, 187| vAtApe ... ~karambha oSadhe bhava pIvo vRkka udArathiH ~vAtApe ... ~ 24 1, 189| pushca pRthvI bahulA na urvi bhavA tokAya tanayAya shaM yoH ~ 25 3, 10 | dIdihi dyumadasme suvIryam ~bhavA stotRbhyoantamaH svastaye ~ 26 3, 18 | tAbhirdevAnAmavo yakSi vidvAnathA bhava yajamAnAya shaM yoH ~agniM 27 3, 19 | HYMN 19~~bhavA no agne sumanA upetau sakheva 28 3, 22 | samidhyase yajñasya prAvitA bhava ~tubhyaM shcotantyadhrigo 29 3, 49 | vAvRdhAna ojasA puruSTuta bhavA naH sushravastamaH ~ ~ 30 4, 3 | cid vAvRdhAnam || ~ebhir bhava sumanA agne arkair imAn 31 4, 4 | spasho vi sRja tUrNitamo bhavA pAyur visho asyA adabdhaH | ~ 32 4, 4 | atasaM na shuSkam || ~Urdhvo bhava prati vidhyAdhy asmad AviS 33 4, 10 | babhUtha || ~ebhir no arkair bhavA no arvAN^ svar Na jyotiH | ~ 34 4, 57 | siñcatam || ~arvAcI subhage bhava sIte vandAmahe tvA | ~yathA 35 5, 5 | prathasvAbhy arkA anUSata | ~bhavA naH shubhra sAtaye || ~devIr 36 5, 24 | no antama uta trAtA shivo bhavA varUthyaH | ~vasur agnir 37 6, 15 | smA nastrivarUthaH shivo bhava ~taM supratIkaM sudRshaM 38 6, 29 | carSaNayo yadejAnindra trAtota bhavA varUtA ~asmAkAso ye nRtamAso 39 6, 37 | nUnaM na indrAparAya ca syA bhavA mRLIka uta no abhiSTau ~ 40 6, 50 | gavyate ~ashvo ashvAyate bhava ~sa mandasvA hyandhaso ... ~ 41 6, 51 | sahasramuSka tuvinRmNa satpate bhavA samatsu no vRdhe ~bAdhase 42 6, 51 | maghavannindra girvaNastanUpA antamo bhava ~adha smA no vRdhe bhavendra 43 6, 52 | naya prataraM vasyo acha ~bhavA supAro atipArayo no bhavA 44 6, 52 | bhavA supAro atipArayo no bhavA sunItiruta vAmanItiH ~uruM 45 6, 62 | sacAvahai ~rathIr{R}tasya no bhava ~rathItamaM kapardinamIshAnaM 46 7, 7 | na vAjinaM hiSe namobhiH ~bhavA no dUto adhvarasya vidvAn 47 7, 11 | manuSvadagna iha yakSi devAn bhavA no dUto adhishastipAvA ~ 48 7, 17 | HYMN 17~~agne bhava suSamidhA samiddha uta barhirurviyA 49 7, 30 | deva shavasA yAhi shuSmin bhavA vRdha indra rAyo asya ~mahe 50 7, 32 | vRtrahan sunotyA ca dhAvati ~bhavA varUthaM maghavan maghonAM 51 7, 32 | asmAkaM bodhyavitA mahAdhane bhavA vRdhaH sakhInAm ~indra kratuM 52 7, 46 | durashcarAnamIvo rudra jAsu no bhava ~yA te didyudavasRSTA divas 53 7, 54 | jAnIhyasmAn svAvesho anamIvo bhavA naH ~yat tvemahe prati tan 54 7, 54 | prati tan no juSasva shaM no bhava dvipade shaM catuSpade ~ 55 7, 96 | ghRtashcutaH ~tebhirno.avitA bhava ~pIpivAMsaM sarasvata stanaM 56 8, 4 | asmAkaM pUSannavitA shivo bhava maMhiSTho vAjasAtaye ~sthUraM 57 8, 13 | indraM bharAya shuSmiNam ~bhavA naHsumne antamaH sakhA vRdhe ~ 58 8, 45 | vajrin viSvag yathA vRha ~bhavA naH sushravastamaH ~asmAkaM 59 8, 48 | dhUrtiramRta martyasya ~shaM no bhava hRda A pIta indo piteva 60 8, 79 | mRLayAkuradRptakraturavAtaH ~bhavA naH soma shaM hRde ~mA naH 61 8, 97 | mA na indra parA vRNag bhavA naH sadhamAdyaH ~tvaM na 62 9, 1 | sadhasthamAsadat ~varivodhAtamo bhava maMhiSTho vRtrahantamaH ~ 63 9, 31 | bhavendo dyumnavardhanaH ~bhavA vAjAnAM patiH ~tubhyaM vAtA 64 9, 31 | vishvataH soma vRSNyam ~bhavA vAjasya saMgathe ~tubhyaM 65 9, 61 | ashvasA asi ~sammishlo aruSo bhava sUpasthAbhirna dhenubhiH ~ 66 9, 81 | pavamAnaH kirA vasvindo bhava maghavA rAdhaso mahaH ~shikSA 67 9, 96 | paridhInraporNu vIrebhirashvairmaghavA bhavA naH ~yathApavathA manave 68 9, 97 | naH sahasrA bRhatIriSo dA bhavA soma draviNovit punAnaH ~ 69 9, 104| sakheva sakhye gAtuvittamo bhava ~sanemi kRdhyasmadA rakSasaM 70 9, 105| sakheva sakhye naryo ruce bhava ~sanemi tvamasmadAnadevaM 71 10, 7 | devAnevA yajasvatanvaM sujAta ~bhavA no agne.avitota gopA bhavA 72 10, 7 | bhavA no agne.avitota gopA bhavA vayaskRduta novayodhAH ~ 73 10, 25 | soma vishvato gopa adabhyo bhava ~sedha rAjannapasridho vi 74 10, 33 | maghavannindra mRLayAdhA piteva no bhava ~kurushravaNamAvRNi rAjAnaM 75 10, 37 | novasyasA\-vasyasodihi ~shaM no bhava cakSasA shaM no ahnA shaM 76 10, 69 | idaMjuSasva ~sa na stipA uta bhavA tanUpA dAtraM rakSasvayadidaM 77 10, 69 | rakSasvayadidaM te asme ~bhavA dyumnI vAdhryashvota gopA 78 10, 83 | dasyUnrutabodhyApeH ~abhi prehi dakSiNato bhavA me.adhA vRtrANi jaN^ghanAvabhUri ~ 79 10, 85 | vIrasUrdevakAmA syonA shaM no bhava dvipadeshaM catuSpade ~imAM 80 10, 85 | kRdhi ~samrAjñI shvashure bhava samrAjñI shvashrvAM bhava ~ 81 10, 85 | bhava samrAjñI shvashrvAM bhava ~nanAndari samrAjñI bhava 82 10, 85 | bhava ~nanAndari samrAjñI bhava samrAjñI adhi devRSu ~samañjantu 83 10, 127| stenamUrmye ~athA naHsutarA bhava ~upa mA pepishat tamaH kRSNaM 84 10, 141| vadeha naH pratyaM naH sumanA bhava ~pra noyacha vishas pate


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License