Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
somadhanama 2
somado 1
somagopah 1
somah 83
somahuto 1
somaih 6
somairdabhitaye 1
Frequency    [«  »]
84 marutah
83 acha
83 id
83 somah
80 krdhi
80 maghavan
79 sharma

Rig Veda (Sanskrit)

IntraText - Concordances

somah

   Book, Hymn
1 1, 45 | yakSva sahUtibhiH ~ayaM somaH sudAnavastaM pAta tiroahnyam ~ ~ 2 1, 80 | sa tvAmadad vRSA madaH somaH shyenAbhRtaH sutaH ~yenAvRtraM 3 1, 135| kratve asthiran ~tubhyAyaM somaH paripUto adribhi spArhA 4 1, 137| vAM mitrAvaruNA gavAshiraH somAH shukrA gavAshiraH ~ima A 5 1, 177| rathaM vRSaNaM vRSA te sutaH somaH pariSiktA madhUni ~yuktvA 6 1, 177| miyedha imA brahmaNyayamindra somaH ~stIrNaM barhirA tu shakra 7 3, 38 | stIrNaM te barhiH suta indra somaH kRtA dhAnA attave teharibhyAm ~ 8 3, 39 | karmabhirmahadbhiH sushruto bhUt ~indrAya somAH pradivo vidAnA RbhuryebhirvRSaparvA 9 3, 40 | atashcidindraH sadaso varIyAn yadIM somaH pRNati dugdho aMshuH ~samudreNa 10 3, 44 | stavAna vishpate ~indra somAH sutA ime tava pra yanti 11 3, 46 | ukthebhiH kuvidAgamat ~indra somAH sutA ime tAn dadhiSva shatakrato ~ 12 3, 69 | asmAkamAyurvardhayannabhimAtIH sahamAnaH ~somaH sadhasthamAsadat ~A no mitrAvaruNA 13 4, 58 | abhi cAkashImi | ~yatra somaH sUyate yatra yajño ghRtasya 14 5, 43 | asAvi te jujuSANAya somaH kratve dakSAya bRhate madAya | ~ 15 6, 38 | mAsA mimikSa indre nyayAmi somaH ~janaM na dhanvannabhi saM 16 6, 45 | vishvarUpa indrAya vRSNe samakAri somaH ~etaM piba hariva sthAtarugra 17 6, 48 | dyumnairdyumnavattamaH ~somaH sutaH sa indra te.asti svadhApate 18 6, 48 | shagmastuvishagma te rAyo dAmA matInAm ~somaH sutaH ... ~yena vRddho na 19 6, 48 | turo na svAbhirUtibhiH ~somaH sutaH ... ~tyamu vo aprahaNaM 20 7, 24 | mana indra dvibarhAH sutaH somaH pariSiktA madhUni ~visRSTadhenA 21 7, 64 | stomo varuNa mitra tubhyaM somaH shukro na vAyave.ayAmi ~ 22 8, 2 | dhenubhiH ~traya indrasya somAH sutAsaH santu devasya ~sve 23 8, 17 | saMsude madhumAn tanve tava ~somaH shamastu te hRde ~ayamu 24 8, 64 | svidantamaH ~ayaM te mAnuSe jane somaH pUruSu sUyate ~tasyehi pra 25 8, 79 | kRtnuragRbhIto vishvajidudbhidit somaH ~RSirvipraH kAvyena ~abhyUrNoti 26 8, 93 | voLhAmabhi prayo hitam ~tubhyaM somAH sutA ime stIrNaM barhirvibhAvaso ~ 27 8, 100| hitaste bhAgaH suto astu somaH ~asashca tvaM dakSiNataH 28 9, 2 | viSTambho dharuNo divaH ~somaH pavitre asmayuH ~acikradad 29 9, 12 | yaH sukratuH kaviH ~yaH somaH kalasheSvA antaH pavitra 30 9, 13 | HYMN 13~~somaH punAno arSati sahasradhAro 31 9, 13 | devavItaye ~pavante vAjasAtaye somAH sahasrapAjasaH ~gRNAnA devavItaye ~ 32 9, 16 | pAtave ~pra punAnasya cetasA somaH pavitre arSati ~kratvA sadhasthamAsadat ~ 33 9, 17 | akSaran ~atyUrmirmatsaro madaH somaH pavitre arSati ~vighnan 34 9, 24 | adbhutaH ~shuciH pAvaka ucyate somaH sutasya madhvaH ~devAvIraghashaMsahA ~ ~ 35 9, 25 | Asate ~aruSo janayan giraH somaH pavata AyuSak ~indraM gachan 36 9, 28 | vishvavit ~eSa shuSmyadAbhyaH somaH punAno arSati ~devAvIraghashaMsahA ~ ~ 37 9, 37 | 37~~sa sutaH pItaye vRSA somaH pavitre arSati ~vighnan 38 9, 42 | tUrvaye pavante vAjasAtaye ~somAH sahasrapAjasaH ~duhAnaH 39 9, 42 | vAryAbhi devAn RtAvRdhaH ~somaH punAnoarSati ~goman naH 40 9, 47 | HYMN 47~~ayA somaH sukRtyayA mahashcidabhyavardhata ~ 41 9, 62 | vItirAdhasam ~pavamAna RtaH kaviH somaH pavitramAsadat ~dadhat stotresuvIryam ~ ~ 42 9, 63 | SIdasi ~suta indrAya viSNave somaH kalashe akSarat ~madhumAnastuvAyave ~ 43 9, 63 | janam ~pavamAnA asRkSata somAH shukrAsa indavaH ~abhi vishvAnikAvyA ~ 44 9, 64 | rucA pariSTobhantyA kRpA ~somAH shukrA gavAshiraH ~hinvAno 45 9, 67 | bhakSat kanyAsu naH ~ayaM somaH kapardine ghRtaM na pavate 46 9, 68 | diva iyarti vishvamA rajaH somaH punAnaH kalasheSu sIdati ~ 47 9, 69 | mUrdhAnaHprasthitA vayaskRtaH ~ete somAH pavamAnAsa indraM rathA 48 9, 70 | hariNIvicakSaNaH ~A yoniM somaH sukRtaM ni SIdati gavyayItvag 49 9, 71 | suparNo.ava cakSata kSAM somaH pari kratunA pashyate jAH ~ ~ 50 9, 81 | shUramudamandiSuH sutAH ~achA hi somaH kalashAnasiSyadadatyo na 51 9, 84 | bhuvanAnyamartyo vishvAni somaH pari tAnyarSati ~kRNvan 52 9, 84 | mAdayan daivyaM janam ~eSa sya somaH pavate sahasrajid dhinvAno 53 9, 86 | pavitre adhi sAno avyaye somaH punAna indriyAya dhAyase ~ 54 9, 86 | sakhyaM pavate vivevidat somaH punAnaHkalasheSu sIdati ~ 55 9, 86 | iva yuvatibhiH samarSati somaH kalashe shatayAmnA pathA ~ 56 9, 87 | vAjamarSa ~eSa suvAnaH pari somaH pavitre sargo na sRSTo adadhAvadarvA ~ 57 9, 88 | yudhvA mahata upabdiriyarti somaH pavamAnaUrmim ~ete somA 58 9, 89 | nyasme mAturupasthe vana Aca somaH ~rAjA sindhUnAmavasiSTa 59 9, 92 | sumedhA gAtuvid vishvadevaH somaH punAnaH sada eti nityam ~ 60 9, 92 | na satyaH samitIriyAnaH ~somaH punAnaH kalashAnayAsIt sIdan 61 9, 96 | sakhAyastadahaM vashmi pavamAna soma ~somaH pavate janitA matInAM janitA 62 9, 96 | gRdhrANAM svadhitirvanAnAM somaH pavitramatyeti rebhan ~prAvIvipad 63 9, 96 | vAca UrmiM na sindhurgiraH somaH pavamAnomanISAH ~antaH pashyan 64 9, 96 | kavirgIrbhiH kAvyenA kaviH san somaH pavitramatyeti rebhan ~RSimanA 65 9, 96 | vaneSu shakuno na patvA somaH punAnaH kalasheSu sattA ~ 66 9, 97 | indurvAjI pavate gonyoghA indre somaH saha invan madAya ~hanti 67 9, 97 | kSayaM suvIraM dhanvantu somAH ~AyajyavaH sumatiM vishvavArA 68 9, 97 | viprA matibhiH pRchamAnAH ~somaH sutaH pUyate ajyamAnaH some 69 9, 97 | jAgRvirvipra RtA matInAM somaH punAno asadaccamUSu ~sapanti 70 9, 97 | ca na A pavasvA samudrAt ~somaH suto dhArayAtyo na hitvA 71 9, 98 | sadanAsade ~te pratnAso vyuSTiSu somAH pavitre akSaran ~apaprothantaH 72 9, 101| samudro vAcamIN^khayaH ~somaH patI rayINAM sakhendrasya 73 9, 101| dive ~ayaM pUSA rayirbhagaH somaH punAno arSati ~patirvishvasya 74 9, 101| pañcacarSaNIrabhi rayiM yena vanAmahai ~somAH pavanta indavo.asmabhyaM 75 9, 103| matInAM vishvadevo adAbhyaH ~somaH punAnashcamvorvishad dhariH ~ 76 9, 106| vRSTidyAvorItyApaH svarvidaH ~somaH punAna UrmiNAvyo vAraM vi 77 9, 109| vAjI tiraH pavitram indrAya somaH sahasradhAraH || ~añjanty 78 9, 110| niSThA vRSabho vi tiSThase ~somaH punAno avyaye vAre shishurna 79 10, 85 | patirjIvAti sharadaH shatam ~somaH prathamo vivide gandharvo 80 10, 91 | te srucIva ghRtaM camvIva somaH ~vAjasaniM rayimasme suvIraM 81 10, 100| sumanA astu vishvahA rAjA somaH suvitasyAdhyetu naH ~yathA\- 82 10, 104| HYMN 104~~asAvi somaH puruhUta tubhyaM haribhyAM 83 10, 112| taviSImiyarti sa te madAyasuta indra somaH ~idaM te pAtraM sanavittamindra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License