Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ichata 1
ichati 1
ichatindrayendo 1
id 83
ida 10
idabhiharyantidevah 1
idagne 2
Frequency    [«  »]
84 kam
84 marutah
83 acha
83 id
83 somah
80 krdhi
80 maghavan

Rig Veda (Sanskrit)

IntraText - Concordances

id

   Book, Hymn
1 1, 4 | somasya somapAH piba ~godA id revatomadaH ~athA te antamAnAM 2 1, 4 | niranyatashcidArata ~dadhAnA indra id duvaH ~uta naH subhagAnarirvoceyurdasma 3 1, 7 | indraM vANIranUSata ~indra id dharyoH sacA sammishla A 4 1, 34 | somasya venAm anu vishva id viduH | ~traya skambhAsa 5 1, 51 | ashvayurgavyU rathayurvasUyurindra id rAyaH kSayati prayantA ~ 6 1, 55 | ugraH karmaNe purohitaH ~sa id vane namasyubhirvacasyate 7 1, 82 | sUnRtAvataH kara AdarthayAsa id yojA nvindra te harI ~akSannamImadanta 8 1, 84 | nakiH svashva Anashe ~ya eka id vidayate vasu martAya dAshuSe ~ 9 1, 147| sukRto vishvavedA dipsanta id ripavo nAha debhuH ~yo no 10 1, 161| mahAkulo.agne bhrAtardruNa id bhUtimUdima ~ekaM camasaM 11 1, 164| saptathamahurekajaM SaL id yamA RSayo devajA iti ~teSAmiSTAni 12 1, 171| juSANA yUyaM hi SThA namasa id vRdhAsaH ~stutAso no maruto 13 2, 27 | anibhRSTataviSirhantyojasA yaM\-yaM ... ~tasmA id vishve dhunayanta sindhavo. 14 3, 1 | tavasaM duvasyan ~bRhanta id bhAnavo bhARjIkamagniM sacanta 15 4, 1 | bubudhAnA vy akhyann Ad id ratnaM dhArayanta dyubhaktam | ~ 16 4, 2 | ashvI yajño nRvatsakhA sadam id apramRSyaH | ~iLAvAM eSo 17 4, 3 | mA kasya yakSaM sadam id dhuro gA mA veshasya praminato 18 4, 4 | sukRto vishvavedA dipsanta id ripavo nAha debhuH || ~tvayA 19 4, 7 | rAtahavyo ver adhvarAya sadam id RtAvA || ~ver adhvarasya 20 4, 7 | bhAsh cariSNv arcir vapuSAm id ekam | ~yad apravItA dadhate 21 4, 12 | mA te sakhAyaH sadam id riSAma yachA tokAya tanayAya 22 4, 16 | haraya upa naH | ~tasmA id andhaH suSumA sudakSam ihAbhipitvaM 23 4, 16 | sudRshIva puSTiH || ~tam id va indraM suhavaM huvema 24 4, 19 | rodasI vRddham RSvaM nir ekam id vRNate vRtrahatye || ~avAsRjanta 25 4, 23 | viveshuH || ~RtaM yemAna Rtam id vanoty Rtasya shuSmas turayA 26 4, 24 | indrayante abhIke || ~Ad id dha nema indriyaM yajanta 27 4, 32 | tvAbhi nonumaH | ~asmAM-asmAM id ud ava || ~sa nash citrAbhir 28 4, 33 | veSaNA daMsanAbhiH | ~Ad id devAnAm upa sakhyam Ayan 29 4, 40 | HYMN 40~~dadhikrAvNa id u nu carkirAma vishvA in 30 4, 41 | paritakmyAyAm || ~yuvAm id dhy avase pUrvyAya pari 31 4, 50 | syAma patayo rayINAm || ~sa id rAjA pratijanyAni vishvA 32 4, 54 | suvasi bhAgam uttamam | ~Ad id dAmAnaM savitar vy ærNuSe ' 33 5, 2 | ajaniSTa hi SaH paliknIr id yuvatayo bhavanti || ~ke 34 5, 3 | tvadrig abhUvan vasave vA tad id Ago avAci | ~nAhAyam agnir 35 5, 16 | suvIryasya maMhanA | ~tam id yahvaM na rodasI pari shravo 36 5, 17 | vikSu pra shasyate || ~nU na id dhi vAryam AsA sacanta sUrayaH | ~ 37 5, 30 | yujaM hi mAm akRthA Ad id indra shiro dAsasya namucer 38 5, 32 | taviSIbhir indraH | ~ya eka id apratir manyamAna Ad asmAd 39 5, 32 | niSattam amarmaNo vidad id asya marma | ~yad IM sukSatra 40 5, 35 | yAhi shavasas pate || ~tvAm id vRtrahantama janAso vRktabarhiSaH | ~ 41 5, 36 | vepate mano bhiyA me amater id adrivaH | ~rathAd adhi tvA 42 5, 73 | bharanta vAm || ~satyam id vA u ashvinA yuvAm Ahur 43 5, 81 | yasya prayANam anv anya id yayur devA devasya mahimAnam 44 5, 81 | uteshiSe prasavasya tvam eka id uta pUSA bhavasi deva yAmabhiH | ~ 45 5, 85 | mitryaM vA sakhAyaM vA sadam id bhrAtaraM vA | ~veshaM vA 46 5, 86 | abhR^IndrAgnI tA havAmahe || ~tayor id amavac chavas tigmA didyun 47 6, 25 | HYMN 25~~ya eka id dhavyashcarSaNInAmindraM 48 6, 34 | HYMN 34~~bhUya id vAvRdhe vIryAyaneko ajuryo 49 6, 78 | pRthvI hotRvUrye purohite te id viprA ILate sumnamiSTaye ~ 50 7, 76 | dadRkSe na punaryatIva ~ta id devAnAM sadhamAda AsannRtAvAnaH 51 7, 97 | cArv annaM dive-dive pItim id asya vakSi | ~uta hRdota 52 8, 4 | piba ~ashvI rathI surUpa id gomAnidindra te sakhA ~shvAtrabhajA 53 8, 13 | patirya ucyate kRSTInAmeka id vashI ~namovRdhairavasyubhiH 54 8, 18 | AdityA asti mRLata ~yuSme id vo api Smasi sajAtye ~bRhad 55 8, 19 | viprAso deva sukratum ~ta id vediM subhaga ta AhutiM 56 8, 21 | vA citra dAshuSe ~citra id rAjA rAjakA idanyake yake 57 8, 44 | martaH saparyati ~tasmA id dIdayad vasu ~agnirmUrdhA 58 8, 45 | yeSAmindro yuvA sakhA ~ayuddha id yudhA vRtaM shUra Ajati 59 8, 45 | sumadrathA ~yadIM brahmabhya id dadaH ~bhindhi vishvA apa 60 8, 66 | havam ~vayaM ghA te tve id vindra vipra api Smasi ~ 61 8, 66 | shaciSTha gAtuvit ~soma id vaH suto astu kalayo mA 62 8, 67 | vRNaktu nas pari ~indra id dhi shruto vashI ~mA no 63 8, 68 | cid vasUnAm || ~taM-tam id rAdhase maha indraM codAmi 64 8, 69 | devA amatsata | ~varuNa id iha kSayat tam Apo abhy 65 8, 69 | dAshuSe | ~takvo netA tad id vapur upamA yo amucyata || ~ 66 8, 71 | hi vaH priyajAta | ~tvam id asi kSapAvAn || ~sa no vishvebhir 67 8, 77 | rajassvA ~indro brahmabhya id vRdhe ~nirAvidhyad giribhya 68 9, 83 | ataptatanUrna tadAmo ashnute shRtAsa id vahantastat samAshata ~tapoS 69 10, 27 | devaH savitA tadAha drvanna id vanavatsarpirannaH ~apashyaM 70 10, 32 | kurushravaNa dadato maghAni ~dAna id vo maghavAnaH so astvayaM 71 10, 43 | viSUvRdindro amateruta kSudhaH sa id rAyo maghavAvasva Ishate ~ 72 10, 48 | ahamindro na parA jigya id dhanaM na mRtyave.ava tasthekadA 73 10, 61 | ahannA sapta hotR^In ~sa id dAnAya dabhyAya vanvañcyavAnaH 74 10, 62 | gRbhNItamAnavaM sumedhasaH ~virUpAsa id RSayasta id gambhIravepasaH ~ 75 10, 62 | sumedhasaH ~virUpAsa id RSayasta id gambhIravepasaH ~te aN^girasaHsUnavaste 76 10, 85 | athaikaMcakraM yad guhA tadaddhAtaya id viduH ~sUryAyai devebhyo 77 10, 85 | sUryAM yo brahmA vidyAt sa id vAdhUyamarhati ~AshasanaM 78 10, 91 | vasurvasUnAM kSayasi tvameka id dyAvA cayAni pRthivI ca 79 10, 99 | annamabhItyArodayanmuSAyan ~sa id dAsaM tuvIravaM patirdan 80 10, 100| jaritA shashvatAmava indra id bhadrApramatiH sutAvatAm ~ 81 10, 117| marDitAraM na vindate ~sa id bhojo yo gRhave dadAtyannakAmAya 82 10, 121| prANato nimiSato mahitvaika id rAjA jagato babhUva ~ya 83 10, 137| yathAyamarapA asat ~Apa id vA u bheSajIrApo amIvacAtanIH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License