Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
acetayadacito 1
aceti 4
acetyagnishcikiturhavyavat 1
acha 83
achabhi 1
achadayan 1
achadvidhanairgupito 1
Frequency    [«  »]
84 bhava
84 kam
84 marutah
83 acha
83 id
83 somah
80 krdhi

Rig Veda (Sanskrit)

IntraText - Concordances

acha

   Book, Hymn
1 1, 31 | yayAtivat sadane pUrvavacchuce ~acha yAhyA vahA daivyaM janamA 2 1, 38 | susaMskRtA abhIshavaH || ~achA vadA tanA girA jarAyai brahmaNas 3 1, 40 | patiH pra devyetu sUnRtA ~achA vIraMnaryaM paN^ktirAdhasaM 4 1, 41 | vishvaM tokamuta tmanA ~achA gachatyastRtaH ~kathA rAdhAma 5 1, 101| mAdayAse ~ata A yAhyadhvaraM no achA tvAyA havishcakRmA satyarAdhaH ~ 6 1, 129| parSi vahnirAsA vahnirno acha ~pra tad voceyaM bhavyAyendave 7 1, 130| vRthA nadya indra sartave.achA samudramasRjo rathAniva 8 1, 139| upa yantu dhItayo devAM achA na dhItayaH || ~yad dha 9 1, 141| agnirvAmaM suvitaM vasyo acha ~astAvyagniH shimIvadbhirarkaiH 10 1, 165| haryantyukthemA harI vahatastA no acha ~ato vayamantamebhiryujAnAH 11 1, 186| adveSo viSNurvAta RbhukSA achA sumnAya vavRtIyadevAn ~iyaM 12 2, 40 | hotA nividaH pUrvyA anu ~achA rAjAnA nama etyAvRtaM prashAstrAdA 13 2, 43 | pAdeva no nayataM vasyo acha ~oSThAviva madhvAsne vadantA 14 3, 4 | hotAramiLaH prathamaM yajadhyai ~achA namobhirvRSabhaM vandadhyai 15 3, 36 | indreSite prasavaM bhikSamANe achA samudraM rathyeva yAthaH ~ 16 3, 36 | vAmanyAmapyeti shubhre ~achA sindhuM mAtRtamAmayAsaM 17 3, 38 | yujyamAnA yAhi vAyurna niyuto no acha ~pibAsyandho abhisRSTo asme 18 3, 63 | namasyantIrjAnate garbhamasmin ~achA putraM dhenavo vAvashAnA 19 3, 63 | mahashcaranti bibhrataM vapUMSi ~achA vivakmi rodasI sumeke grAvNo 20 3, 67 | divaH papratha A pRthivyAH ~achA vo devImuSasaM vibhAtIM 21 4, 1 | varuNam agna A vavRtsva devAM achA sumatI yajñavanasaM jyeSThaM 22 4, 1 | no agnir nayatu prajAnann achA ratnaM devabhaktaM yad asya | ~ 23 4, 1 | dhiye varuNa satyam astu || ~achA voceya shushucAnam agniM 24 4, 5 | maryAdA vayunA kad dha vAmam achA gamema raghavo na vAjam | ~ 25 4, 14 | rathenemaM yajñam upa no yAtam acha || ~UrdhvaM ketuM savitA 26 4, 15 | haribhyAM kumAraH sAhadevyaH | ~achA na hUta ud aram || ~uta 27 4, 16 | aN^girobhir gRNAnaH || ~achA kaviM nRmaNo gA abhiSTau 28 4, 21 | pra dhRSNuyA nayati vasyo acha || ~upa yo namo namasi stabhAyann 29 4, 24 | acikradad vRSaNam patny achA duroNa A nishitaM somasudbhiH || ~ 30 4, 29 | indraH sutIrthAbhayaM ca || ~achA yo gantA nAdhamAnam UtI 31 4, 44 | janAya || ~A no yAtaM divo achA pRthivyA hiraNyayena suvRtA 32 4, 45 | haviSmantaM taraNim bhojam acha ||~ ~ 33 5, 1 | pra bhAnavaH sisrate nAkam acha || ~abodhi hotA yajathAya 34 5, 1 | adhayaj juhUbhiH || ~agnim achA devayatAm manAMsi cakSUMSIva 35 5, 24 | vasur agnir vasushravA achA nakSi dyumattamaM rayiM 36 5, 25 | HYMN 25~~achA vo agnim avase devaM gAsi 37 5, 42 | eSa stomo mArutaM shardho achA rudrasya sUnUMr yuvanyUMr 38 5, 43 | agnim Rtayann asAdi || ~achA mahI bRhatI shaMtamA gIr 39 5, 45 | dadhAmAyAma prAñco yajamAnam acha || ~etA dhiyaM kRNavAmA 40 5, 45 | raghuH shyenaH patayad andho achA yuvA kavir dIdayad goSu 41 5, 47 | divas pathA vadhvo yanty acha || ~tad astu mitrAvaruNA 42 5, 52 | namasyA ramayA girA || ~acha RSe mArutaM gaNaM dAnA mitraM 43 5, 52 | nU manvAna eSAM devAM achA na vakSaNA | ~dAnA saceta 44 5, 55 | yUyam asmAn nayata vasyo achA nir aMhatibhyo maruto gRNAnAH | ~ 45 5, 59 | pRshnimAtaro divo maryA A no achA jigAtana || ~vayo na ye 46 5, 74 | yAthaH kaM ha gachathaH kam achA yuñjAthe ratham | ~kasya 47 5, 76 | pIpivAMsam ashvinA gharmam acha || ~na saMskRtam pra mimIto 48 5, 83 | HYMN 83~~achA vada tavasaM gIrbhir Abhi 49 6, 2 | juSasva havyamaN^giraH ~achA no mitramaho deva devAnagne 50 6, 14 | yasyAvRto rayirvAjeSvavRtaH ~achA no mitramaho ... ~ ~ 51 6, 17 | sAdhavaH ~araM vahanti manyave ~achA no yAhyA vahAbhi prayAMsi 52 6, 34 | parishayAnamarNo.avAsRjo apo achA samudram ~tvamapo vi duro 53 6, 52 | pra no naya prataraM vasyo acha ~bhavA supAro atipArayo 54 7, 3 | agne carantyajarA idhAnAH ~achA dyAmaruSo dhUma eti saM 55 7, 10 | dUto devayAvA vaniSThaH ~achA giro matayo devayantIragniM 56 7, 23 | yAhi vAyurna niyuto na achA tvaM hi dhIbhirdayase vi 57 7, 57 | stutAso maruto vishva UtI achA sUrIn sarvatAtA jigAta ~ 58 7, 72 | AvivAsan rodasI dhiSNyeme achA vipro nAsatyA vivakti ~vi 59 7, 93 | agna enA namasA samiddho.achA mitraM varuNamindraM voceH ~ 60 8, 5 | pruSitapsavo vayo vahantu parNinaH ~achA svadhvaraM janam ~rathaM 61 8, 16 | kSitayaH ~praNetAraM vasyo achA kartAraM jyotiH samatsu ~ 62 8, 16 | vAjebhirdashasyA ca gAtuyA ca ~achA canaH sumnaM neSi ~ ~ 63 8, 21 | abhi tvAmindra nonumaH ~achA ca tvainA namasA vadAmasi 64 8, 23 | enaM jujuSurnamasas pade ~achA no aN^girastamaM yajñAso 65 8, 60 | haviSmatI yajiSThaM barhirAsade ~achA hi tvA sahasaH sUno aN^giraH 66 8, 71 | martAya | ~pra No naya vasyo acha || ~uruSyA No mA parA dA 67 8, 71 | sakhe vaso jaritRbhyaH || ~achA naH shIrashociSaM giro yantu 68 8, 71 | giro yantu darshatam | ~achA yajñAso namasA purUvasum 69 8, 102| vRdhantamadhvarANAM purUtamam ~achA naptre sahasvate ~ayaM yathA 70 9, 57 | divo na yanti vRSTayaH ~achA vAjaM sahasriNam ~abhi priyANi 71 9, 64 | vAjibhiryataH ~pra hinvAnAsa indavo.achA samudramAshavaH ~dhiyA jUtA 72 9, 66 | arvanto na shravasyavaH ~achA koshaM madhushcutamasRgraM 73 9, 66 | avyaye ~avAvashantadhItayaH ~achA samudramindavo.astaM gAvo 74 9, 81 | shUramudamandiSuH sutAH ~achA hi somaH kalashAnasiSyadadatyo 75 9, 87 | na tvA vAjinaM marjayanto.achA barhI rashanAbhirnayanti ~ 76 9, 92 | devAnajuSata prayobhiH ~achA nRcakSA asarat pavitre nAma 77 9, 97 | devairyAhi sarathaM rAdho achA yUyaM pAta svastibhiH sadA 78 9, 108| supraketo abhyakramIdisho.achA vAjaM naitashaH ~tvaM hyanga 79 10, 30 | devatrA brAhmaNe gAturetvapo achA manaso naprayukti ~mahIM 80 10, 30 | kalyANIbhiryuvatibhirnamaryaH ~tA adhvaryo apo achA parehi yadAsiñcAoSadhIbhiH 81 10, 32 | saptadhAturijjanaH ~pra vo.achA ririce devayuS padameko 82 10, 43 | HYMN 43~~achA ma indraM matayaH svarvidaH 83 10, 141| HYMN 141~~agne achA vadeha naH pratyaM naH sumanA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License