Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
maghavaham 1
maghavakamamasme 1
maghavam 1
maghavan 80
maghavañ 3
maghavana 4
maghavanah 5
Frequency    [«  »]
83 id
83 somah
80 krdhi
80 maghavan
79 sharma
79 somasya
78 diva

Rig Veda (Sanskrit)

IntraText - Concordances

maghavan

   Book, Hymn
1 1, 33 | shRN^giNamabhinacchuSNamindraH ~yAvat taro maghavan yAvadojo vajreNa shatrumavadhIH 2 1, 52 | tatanantakRSTayaH ~atrAha te maghavan vishrutaM saho dyAmanu shavasA 3 1, 54 | HYMN 54~~mA no asmin maghavan pRtsvaMhasi nahi te antaH 4 1, 58 | varUthaM gRNate vibhAvo bhavA maghavan maghavadbhyaHsharma ~uruSyAgne 5 1, 82 | 82~~upo Su shRNuhI giro maghavan mAtathA iva ~yadA naH sUnRtAvataH 6 1, 82 | susandRshaM tvA vayaM maghavan vandiSImahi ~pra nUnaM pUrNavandhura 7 1, 102| dhanA rurodhithArbheSvAjA maghavan mahatsu ca ~tvAmugramavase 8 1, 121| samiSo varanta ~A no bhaja maghavan goSvaryo maMhiSThAste sadhamAdaH 9 1, 127| bhuje asyai ~mahi stotRbhyo maghavan suvIryaM mathIrugro na shavasA ~ ~ 10 1, 132| HYMN 132~~tvayA vayaM maghavan pUrvye dhana indratvotAH 11 1, 165| vajrabAhuH ~anuttamA te maghavan nakirnu na tvAvAnasti devatA 12 2, 40 | bAhvorhitaH ~tubhyaM suto maghavan tubhyamAbhRtastvamasya brAhmanAdA 13 3, 32 | rodasI apAre yat saMgRbhNA maghavan kAshirit te ~pra sU ta indra 14 3, 32 | rujA sahasva jahi rakSo maghavan randhayasva ~ud vRha rakSaH 15 3, 32 | satyashuSmo.asmabhyaM su maghavan bodhi godAH ~shunaM huvema 16 3, 33 | stotramava Aganma sUrerasmAkaM su maghavan bodhi gopAH ~mahi kSetraM 17 3, 33 | bahulA adevIH svashca no maghavan sAtaye dhAH ~mihaH pAvakAH 18 3, 57 | gIrbhIriLayA madantA ~tiSThA su kaM maghavan mA parA gAH somasya nu tvA 19 3, 57 | bhUdukthamindrAya shastam ~jAyedastaM maghavan sedu yonistadit tvA yuktA 20 3, 66 | vRSasvA gabhastyoH ~dhiyeSito maghavan dAshuSo gRhe saudhanvanebhiH 21 4, 16 | nRmaNo gA abhiSTau svarSAtA maghavan nAdhamAnam | ~Utibhis tam 22 4, 16 | tvAyubhiS TvA maghavadbhir maghavan vishva Ajau | ~dyAvo na 23 4, 17 | pravata AshayAnam ahiM vajreNa maghavan vi vRshcaH || ~satrAhaNaM 24 4, 18 | atiSThat || ~mamac cana te maghavan vyaMso nivividhvAM apa hanU 25 4, 22 | iSaNaH puraMdhIr asmAkaM su maghavan bodhi godAH || ~nU STuta 26 4, 30 | kim Ad utAsi vRtrahan maghavan manyumattamaH | ~atrAha 27 5, 29 | dAnavaM han || ~adha kratvA maghavan tubhyaM devA anu vishve 28 5, 29 | pari carANi vidvAn vIryR maghavan yA cakartha | ~yA co nu 29 5, 30 | januSA dAnam invann ahan gavA maghavan saMcakAnaH | ~atrA dAsasya 30 5, 31 | karaNAni vocam pra nUtanA maghavan yA cakartha | ~shaktIvo 31 5, 36 | sadAvRdha kuvin nu stoSan maghavan purUvasuH || ~eSa grAveva 32 5, 36 | AshuSANaH | ~pra savyena maghavan yaMsi rAyaH pra dakSiNid 33 5, 42 | bravAmA kRtAni | ~na te pUrve maghavan nAparAso na vIryaM nUtanaH 34 6, 15 | rodasI yajadhyai ~avA no maghavan vAjasAtAvagne vishvAni duritA 35 6, 26 | shasyamAnaukthe ~yad vA yuktAbhyAM maghavan haribhyAM bibhrad vajrambAhvorindra 36 6, 31 | te mahimanaH samasya na maghavan maghavattvasya vidma ~na 37 6, 51 | vishvAni pauMsyA ~yad vA tRkSau maghavan druhyAvA jane yat pUrau 38 6, 52 | vakSISAM varSiSThAM mA nastArIn maghavan rAyo aryaH ~indra mRLa mahyaM 39 7, 18 | viduS kaviH san ~pishA giro maghavan gobhirashvaistvAyataH shishIhirAye 40 7, 22 | prabhUvaso mamattu ~bodhA su me maghavan vAcamemAM yAM te vasiSTho 41 7, 27 | bhajAtvaM naH ~ya indra shuSmo maghavan te asti shikSA sakhibhyaH 42 7, 27 | puruhUtanRbhyaH ~tvaM hi dRLhA maghavan vicetA apA vRdhi parivRtaM 43 7, 29 | astyaraMkRtiH sUktaiH kadA nUnaM te maghavan dAshema ~vishvA matIrA tatane 44 7, 32 | dhAvati ~bhavA varUthaM maghavan maghonAM yat samajAsi shardhataH ~ 45 7, 32 | kuhacidvide ~nahi tvadanyan maghavan na ApyaM vasyo asti pitA 46 7, 32 | rayirnashat ~sushaktirin maghavan tubhyaM mAvate deSNaM yat 47 7, 32 | jyAyaH kanIyasaH ~purUvasurhi maghavan sanAdasi bhare\-bhare ca 48 7, 37 | matibhirdayadhvam ~uvocitha hi maghavan deSNaM maho arbhasya vasuno 49 7, 41 | uta madhye ahnAm ~utoditA maghavan sUryasya vayaM devAnAM sumatau 50 7, 101| ashmAnamindra somashitaM maghavan saM shishAdhi ~prAktAdapAktAdadharAdudaktAdabhi 51 8, 1 | vardhanam ~vi tartUryante maghavan vipashcito.aryo vipo janAnAm ~ 52 8, 3 | indra parAvataH ~arvAcIno maghavan somapItaya ugra RSvebhirA 53 8, 4 | somaM vashAnanu ~nimeghamAno maghavan dive\-diva ojiSThaM dadhiSe 54 8, 24 | rAdhase ~dRLhashcid dRhya maghavan maghattaye ~nU anyatrA cidadrivastvan 55 8, 32 | bhara saMrarANo avikSitam ~maghavan bhUri te vasu ~uta no gomatas 56 8, 33 | sahasriNam ~pishaN^garUpaM maghavan vicarSaNe makSU gomantamImahe ~ 57 8, 33 | kashA hiraNyayI ~vRSA ratho maghavan vRSaNA harI vRSA tvaM satakrato ~ 58 8, 46 | vindAmi satrA ~dashasyA no maghavan nU cidadrivo dhiyo vAjebhirAvitha ~ 59 8, 49 | sumnasya gomataH ~yathA prAvo maghavan medhyAtithiM yathA nIpAtithiM 60 8, 49 | nIpAtithiM dhane ~yathA kaNve maghavan trasadasyavi yathA pakthe 61 8, 50 | dashavraje ~yathA kaNve maghavan medhe adhvare dIrghanIthe 62 8, 51 | somamindrApibaH sutam ~nIpAtithau maghavan medhyAtithau puSTigau shruSTigau 63 8, 51 | sashcasi dAshuSe ~upopen nu maghavan bhUya in nu te dAnaM devasya 64 8, 61 | dadhRSvaNim ~aprAmisatya maghavan tathedasadindra kratvA yathA 65 8, 61 | vasuttaye ~ud vAvRSasva maghavan gaviSTaya udindrAshvamiSTaye ~ 66 8, 70 | shaviSTha shavasA | ~asmAM ava maghavan gomati vraje vajriñ citrAbhir 67 8, 70 | rAdhase | ~ud U Su mahyai maghavan maghattaya ud indra shravase 68 8, 78 | dAtraM canA dade ~dinasya vA maghavan sambhRtasya vA pUrdhi yavasya 69 8, 89 | svaH ~yajjAyathA apUrvya maghavan vRtrahatyAya ~tat pRthivImaprathayastadastabhnA 70 8, 93 | indra girvaNaH ~tvaM ca maghavan vashaH ~yasya te nU cidAdishaM 71 10, 42 | cyAvayamaghadeyAya shUram ~kimaN^ga tvA maghavan bhojamAhuH shishIhi mA shishayantvA 72 10, 43 | anu vIryaM shakan napurANo maghavan nota nUtanaH ~vishaM\-vishaM 73 10, 54 | HYMN 54~~tAM su te kIrtiM maghavan mahitvA yat tvA bhIte rodasIahvayetAm ~ 74 10, 54 | ca guhAvasUni ~kAmamin me maghavan mA vi tArIstvamAjñAtAtvamindrAsi 75 10, 55 | dyAmabhIke bhrAtuHputrAn maghavan titviSANaH ~mahat tan nAma 76 10, 100| HYMN 100~~indra dRhya maghavan tvAvadid bhuja iha stutaH 77 10, 112| mahAmarkaMmaghavañcitramarca ~abhikhyA no maghavan nAdhamAnAn sakhe bodhi vasupatesakhInAm ~ 78 10, 116| ahRNAnogRbhAya ~tubhyaM suto maghavan tubhyaM pakvo.addhIndra 79 10, 134| bibharSi mantumaH ~pUrveNa maghavan padAjo vayAM yathA yamo 80 10, 147| raMhyaMciketati ~tvAvRdho maghavan dAshvadhvaro makSU sa vAjambharate


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License