Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kravyavahanah 1
krchracarantam 1
krchreshritah 1
krdhi 80
krdhindrayendo 4
krdhisitastuyamagne 1
krdhukarno 1
Frequency    [«  »]
83 acha
83 id
83 somah
80 krdhi
80 maghavan
79 sharma
79 somasya

Rig Veda (Sanskrit)

IntraText - Concordances

krdhi

   Book, Hymn
1 1, 10 | piba ~navyamAyuHpra sU tira kRdhI sahasrasAM RSim ~pari tvA 2 1, 14 | RtAvRdho.agne patnIvatas kRdhi ~madhvaH sujihva pAyaya ~ 3 1, 36 | vishvaM samatriNaM daha ~kRdhI na UrdhvAñcarathAya jIvase 4 1, 42 | hiraNyavAshImattama ~dhanAni suSaNA kRdhi ~ati naH sashcato naya sugA 5 1, 55 | arvAñcA harI vandanashrudA kRdhi ~yamiSThAsaH sArathayo ya 6 1, 102| asmabhyamindra varivaH sugaM kRdhi pra shatrUNAMmaghavan vRSNyA 7 1, 106| bRhaspate sadamin naH sugaM kRdhi shaM yoryat te manurhitaM 8 1, 114| mRLA no rudrota no mayas kRdhi kSayadvIrAya namasA vidhemate ~ 9 1, 127| sucetunA | mahi shaviSTha nas kRdhi saMcakSe bhuje asyai ~mahi 10 1, 138| asmAkam AN^gUSAn dyumninas kRdhi vAjeSu dyumninas kRdhi || ~ 11 1, 138| dyumninas kRdhi vAjeSu dyumninas kRdhi || ~yasya te pUSan sakhye 12 2, 2 | prAcI dyAvApRthivI brahmaNA kRdhi svarNa shukramuSaso vi didyutaH ~ 13 2, 9 | dive jAyamAnasya dasma ~kRdhi kSumantaM jaritAramagne 14 2, 9 | kSumantaM jaritAramagne kRdhi patiM svapatyasya rAyaH ~ 15 2, 18 | samAnAdA sadasastvAmiye bhagam ~kRdhi praketamupa mAsyA bhara 16 2, 18 | aviDDhIndra citrayA na Uti kRdhi vRshannindra vasyaso naH ~ 17 2, 25 | sugaM no asyai devavItaye kRdhi ~trAtAraM tvA tanUnAM havAmahe. 18 2, 33 | satvabhiH shUra shUrairvIrya kRdhi yAni te kartvAni ~jyogabhUvannanudhUpitAso 19 2, 46 | smasi prashastimamba nas kRdhi ~tve vishvA sarasvati shritAyUMSi 20 3, 1 | suvAcaM bhAgaM yashasaM kRdhI naH ~etA te agne janimA 21 3, 4 | semaM yajñaM madhumantaM kRdhI nastanUnapAd ghRtayoniM 22 3, 16 | neSi ca parSi cAtyaMhaH kRdhI no rAya ushijo yaviSTha ~ 23 3, 17 | putra mA nide.apa dveSAMsyA kRdhi ~shagdhi vAjasya subhaga 24 3, 19 | te tanvaM bhUri kRtvaH ~kRdhi ratnaM susanitardhanAnAM 25 4, 1 | kRdhy asmabhyaM dasma shaM kRdhi || ~tvaM no agne varuNasya 26 4, 12 | yaviSThAcittibhish cakRmA kac cid AgaH | ~kRdhI Sv asmAM aditer anAgAn vy 27 4, 31 | Iyate || ~asmAkam uttamaM kRdhi shravo deveSu sUrya | ~varSiSThaM 28 5, 18 | dyumad agne mahi shravo bRhat kRdhi maghonAM nRvad amRta nRNAm ||~ ~ 29 5, 51 | cAgnish ca svasti no adite kRdhi || ~svasti panthAm anu carema 30 6, 26 | barhiryajamAnasya sIdoruM kRdhi tvAyata u lokam ~sa mandasvA 31 6, 51 | pibdanA vaso.amitrAn suSahAn kRdhi ~yadindra nAhuSISvAnojo 32 6, 52 | tvAyuridaM vadAmi tajjuSasva kRdhi mA devavantam ~trAtAramindramavitAramindraM 33 6, 57 | durAdhyam ~daviSThamasya satpate kRdhI sugam ~grAvANaH soma no 34 7, 16 | pracetA yakSi veSi ca vAryam ~kRdhi ratnaM yajamAnAya sukrato 35 7, 25 | saho devajUtamiyAnAH ~satrA kRdhi suhanA shUra vRtrA vayaM 36 7, 27 | sakhibhyaH ~nU indra rAye varivas kRdhI na A te mano vavRtyAma maghAya ~ 37 7, 32 | maghavannamitrAn suvedA no vasU kRdhi ~asmAkaM bodhyavitA mahAdhane 38 7, 42 | juSasva marutsvindre yashasaM kRdhI naH ~A naktA barhiH sadatAmuSAsoshantA 39 7, 77 | amitramuchorvIM gavyUtimabhayaM kRdhI naH ~yAvaya dveSa A bharA 40 8, 19 | rAtiSu ~avodevamuparimartyaM kRdhi vaso vividuSo vacaH ~yo 41 8, 26 | manasA vAyo mandAno agriyaH ~kRdhi vAjAnapo dhiyaH ~ ~ 42 8, 32 | te vasu ~uta no gomatas kRdhi hiraNyavato ashvinaH ~iLAbhiH 43 8, 36 | atrINAM stomamadrivo mahas kRdhi pibA somaM madAya kaMshatakrato ~ 44 8, 53 | vishvA dveSAMsi jahi cAva cA kRdhi vishve sanvantvA vasu ~shISTeSu 45 8, 53 | satpatiM vishvacarSaNiM kRdhi prajAsvAbhagam ~pra sU tirA 46 8, 60 | satvaM no hotaH suhutaM haviS kRdhi vaMsvA no vAryA puru ~sheSe 47 8, 61 | bhayAmahe tato no abhayaM kRdhi ~maghavañchagdhitava tan 48 8, 67 | uruvraja urUci vi prasartave ~kRdhi tokAya jIvase ~ye mUrdhAnaH 49 8, 68 | tanve tana uru kSayAya nas kRdhi | ~uru No yandhi jIvase || ~ 50 8, 75 | viduSTaraH ~shrad vishvA vAryA kRdhi ~tvaM ha yad yaviSThya sahasaH 51 8, 75 | saMveSiSo rayim ~urukRduru Nas kRdhi ~mA no asmin mahAdhane parA 52 8, 80 | santamadrivaH ~purastAdenaM me kRdhi ~hanto nu kimAsase prathamaM 53 8, 80 | kimAsase prathamaM no rathaM kRdhi ~upamaM vAjayu shravaH ~ 54 8, 80 | kimit pari ~asmAn sujigyuSas kRdhi ~indra dRhyasva pUrasi bhadrA 55 8, 90 | dAshuSe.arvAñcaM rayimA kRdhi ~tvamindra yashA asy RjISI 56 8, 91 | yacchiraH sarvA tA romashA kRdhi ~khe rathasya khe.anasaH 57 8, 93 | RSvoastRtaH ~durge cin naH sugaM kRdhi gRNAna indra girvaNaH ~tvaM 58 8, 96 | rAshayo yajñiyAsaH ~upa tvemaH kRdhi no bhAgadheyaM shuSmaM ta 59 8, 97 | sute ni SadA pItaye madhu ~kRdhI jaritremaghavannavo mahadasme 60 9, 4 | shravaH ~athA no vasyasas kRdhi ~sanA jyotiH sanA svarvishvA 61 9, 23 | bharAryo adAshuSo gayam ~kRdhi prajAvatIriSaH ~abhi somAsa 62 9, 61 | makhasyase ~pavasvendo vRSA sutaH kRdhI no yashaso jane ~vishvA 63 9, 78 | urvIM gavyUtimabhayaM ca nas kRdhi ~ ~ 64 9, 84 | indrAya varuNAya vAyave ~kRdhI no adya varivaH svastimadurukSitau 65 9, 97 | dhi Smasi hitAH samarye kRdhi suSThAne rodasI punAnaH ~ 66 10, 38 | yathA vayamushmasi tad vaso kRdhi ~yo no dAsa Aryo vA puruSTutAdeva 67 10, 42 | dhehi yavamad gomadindra kRdhI dhiyaMjaritre vAjaratnAm ~ 68 10, 85 | putrAnA dhehi patimekAdashaM kRdhi ~samrAjñI shvashure bhava 69 10, 93 | cid Rdhag yajño namAnuSaH ~kRdhI no ahrayo deva savitaH sa 70 10, 112| vasupatesakhInAm ~raNaM kRdhi raNakRt satyashuSmAbhakte 71 10, 133| vRkAyurAdideshati ~adhaspadaM tamIM kRdhi vibAdho asi sAsahirnabhantAmanyakeSAM 72 10, 134| sthiram ~adhaspadaM tamIM kRdhi yo asmAnAdideshati devI 73 10, 142| ta ArehiMsAnAmapa didyumA kRdhi ~pravat te agne janimA pitUyataH 74 10, 147| shardhAya mahinA gRNAna uru kRdhi maghavañchagdhirAyaH ~tvaM 75 10, 151| priyambhojeSu yajvasvidaM ma uditaM kRdhi ~yathA deva asureSu shraddhAmugreSu 76 10, 151| evambhojeSu yajvasvasmAkamuditaM kRdhi ~shraddhAM devA yajamAnA 77 10, 166| viSAsahim ~hantAraMshatrUNAM kRdhi virAjaM gopatiM gavAm ~ahamasmi 78 10, 167| tvaM rayiM puruvIrAmu nas kRdhi tvaM tapaHparitapyAjayaH 79 10, 171| sUryaM pashcA santaM puras kRdhi ~devAnAM cit tiro vasham ~ ~ 80 10, 186| naH sakhA ~sa nojIvAtave kRdhi ~yadado vAta te gRhe.amRtasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License