Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
somasutimupa 1
somasuto 1
somasutva 1
somasya 79
somasyabhrthe 1
somasyamimate 1
somasyapipratoh 1
Frequency    [«  »]
80 krdhi
80 maghavan
79 sharma
79 somasya
78 diva
78 nara
77 dhiya

Rig Veda (Sanskrit)

IntraText - Concordances

somasya

   Book, Hymn
1 1, 4 | dyavi ~upa naH savanA gahi somasya somapAH piba ~godA id revatomadaH ~ 2 1, 16 | indraM prayatyadhvare ~indraM somasya pItaye ~upa naH sutamA gahi 3 1, 22 | bodhayAshvinAveha gachatAm ~asya somasya pItaye ~yA surathA rathItamobhA 4 1, 23 | divispRshendravAyU havAmahe ~asya somasya pItaye ~indravAyU manojuvA 5 1, 34 | pavayo madhuvAhane rathe somasya venAm anu vishva id viduH | ~ 6 1, 46 | nAsatyA matavacasA ~pAtaM somasya dhRSNuyA ~yA naH pIparadashvinA 7 1, 46 | somasyapipratoH ~vAvasAnA vivasvati somasya pItyA girA ~manuSvacchambhUA 8 1, 47 | shashvadUhathurdAshuSe vasu madhvaH somasya pItaye ~ukthebhirarvAgavase 9 1, 55 | vishritA varImabhiH ~indraH somasya pItaye vRSAyate sanAt sa 10 1, 85 | vANaM marutaH sudAnavo made somasya raNyAni cakrire ~jihmaM 11 1, 87 | pratnasya janmanA vadAmasi somasya jihvA pra jigAti cakSasA ~ 12 1, 108| sarathaM tasthivAMsAthA somasya pibataM sutasya ~yAvadidaM 13 1, 108| sadhryañcA niSadyA vRSNaH somasya vRSaNA vRSethAm ~samiddheSvagniSvAnajAnA 14 1, 108| pratnAni sakhyA shivAni tebhiH somasya pibataM sutasya ~yadabravaM 15 1, 108| shraddhAmabhyA hi yAtamathA somasya pibataM sutasya ~yadindrAgnI 16 1, 108| pari vRSaNAvA hi yAtamathA somasya pibataM sutasya ~yadindrAgnI 17 1, 109| vijAmAturuta vA ghA syAlAt ~athA somasya prayatI yuvabhyAmindrAgnI 18 1, 134| vAyo vahantviha pUrvapItaye somasya pUrvapItaye | UrdhvA te 19 1, 139| manasA svebhir akSabhiH somasya svebhir akSabhiH || ~yuvAM 20 2, 8 | shriyo dadhe ~agnerindrasya somasya devAnAmUtibhirvayam ~ariSyantaHsacemahyabhi 21 2, 15 | dhArayad pRthivIM paprathacca somasya tA mada indrashcakAra ~sadmeva 22 2, 15 | vRthAsRjat pathibhirdIrghayAthaiH somasya tA ... ~sa pravoLhR^In parigatyA 23 2, 16 | vRSabha tvamIshiSa indra somasya vRSabhasya tRpNuhi ~pra 24 2, 17 | gotrA sahasA parIvRtA made somasya dRMhitAnyairayat ~sa bhutu 25 3, 1 | HYMN 1~~somasya mA tavasaM vakSyagne vahniM 26 3, 44 | indraM sacante akSitA ~pItvI somasya vAvRdhe ~arvAvato na A gahi 27 3, 46 | AvRte somapItaye ~indraM somasya pItaye stomairiha havAmahe ~ 28 3, 57 | kaM maghavan mA parA gAH somasya nu tvA suSutasya yakSi ~ 29 4, 20 | ushann u Su NaH sumanA upAke somasya nu suSutasya svadhAvaH | ~ 30 4, 26 | puraMdhir ajahAd arAtIr made somasya mUrA amUraH ||~ ~ 31 4, 32 | yuktAnAm indram Imahe | ~shataM somasya khAryaH || ~sahasrA te shatA 32 4, 35 | RbhUNAm iha ratnadheyam abhUt somasya suSutasya pItiH | ~sukRtyayA 33 4, 49 | gIrbhir havAmahe | ~asya somasya pItaye || ~somam indrAbRhaspatI 34 5, 29 | brahmANo maruto me asyendraH somasya suSutasya peyAH | ~tad dhi 35 5, 43 | kSipo yuñjate bAhU adriM somasya yA shamitArA suhastA | ~ 36 5, 71 | varuNa mitra dAshuSaH | ~asya somasya pItaye ||~ ~ 37 6, 32 | gAva indro me achAn gAvaH somasya prathamasya bhakSaH ~imA 38 6, 66 | vishvAbhirgIrbhirA gatamasya somasya pItaye ~ ~ 39 6, 76 | indrAvaruNA madhumattamasya vRSNaH somasya vRSaNA vRSethAm ~idaM vAmandhaH 40 6, 77 | indrAviSNU tat panayAyyaM vAM somasya mada uru cakramAthe ~akRNutamantarikSaM 41 6, 77 | indrAviSNU pibataM madhvo asya somasya dasrA jaTharaM pRNethAm ~ 42 8, 1 | hinvAnaM na vAjayum ~mA tvA somasya galdayA sadA yAcannahaM 43 8, 4 | manyate dAshurirjano yatrA somasya tRmpasi ~idaM te annaM yujyaM 44 8, 12 | sanirmitrasya papratha indraH somasya pItaye ~prAcI vAshIva sunvate 45 8, 14 | vyantarikSamatiran made somasya rocanA ~indro yadabhinadvalam ~ 46 8, 17 | nayat tujA puro gRbhendraM somasya pItaye ~ ~ 47 8, 32 | kaNvA indrasya gAthayA ~made somasya vocata ~yaH sRbindamanarshaniM 48 8, 32 | gAyata ~yo vishvAnyabhi vratA somasya made andhasaH ~indro deveSu 49 8, 34 | A yAhyarya A pari svAhA somasya pItaye ~divo amuSya... ~ 50 8, 37 | savanasya vRtrahannanedya pibA somasya vajrivaH ~sehAna ugra pRtanA 51 8, 48 | Ishata mota jalpiH ~vayaM somasya vishvaha priyAsaH suvIrAso 52 8, 53 | te madirAso aMshavo yatrA somasya tRmpasi ~indra nedIya edihi 53 8, 65 | huve gAmiva bhojase ~indra somasya pItaye ~A ta indra mahimAnaM 54 8, 68 | upa mA SaD dvA-dvA naraH somasya harSyA | ~tiSThanti svAdurAtayaH || ~ 55 8, 72 | sUryasya sapta rashmibhiH ~somasya mitrAvaruNoditA sUra A dade ~ 56 8, 76 | marutvantaM havAmahe ~asya somasya pItaye ~marutvAnindra mIDhvaH 57 8, 77 | sarAMsi triMshatam ~indraH somasya kANukA ~abhi gandharvamatRNadabudhneSu 58 8, 85 | gachataM yuvam ~madhvaH somasya pItaye ~imaM me stomamashvinemaM 59 8, 85 | havate vAjinIvasU ~madhvaH somasya pItaye ~shRNutaM jariturhavaM 60 8, 85 | kRSNasya stuvato narA ~madhvaH somasya pItaye ~chardiryantamadAbhyaM 61 8, 85 | viprAya stuvate narA ~madhvaH somasya pItaye ~gachataM dAshuSo 62 8, 85 | stuvato ashvinA ~madhvaH somasya pItaye ~yuñjAthAM rAsabhaM 63 8, 85 | vIDvaN^ge vRSaNvasU ~madhvaH somasya pItaye ~trivandhureNa trivRtA 64 8, 85 | rathenA yAtamashvinA ~madhvaH somasya pItaye ~nU me giro nAsatyAshvinA 65 8, 85 | prAvataM yuvam ~madhvaH somasya pItaye ~ ~ 66 8, 92 | taM vabhi prArcatendraM somasya pItaye ~tadid dhyasyavardhanam ~ 67 8, 92 | vivyaktha mahinA vRSan bhakSaM somasya jAgRve ~ya indra jaThareSu 68 8, 94 | divo vo maruto huve ~asya somasya pItaye ~tyAn nu ye vi rodasI 69 8, 94 | tastabhurmaruto huve ~asya somasya pItaye ~tyaM nu mArutaM 70 8, 97 | samIM rebhAso asvarannindraM somasya pItaye ~svarpatiMyadIM vRdhe 71 9, 12 | vatsaM na mAtaraH ~indraM somasya pItaye ~madacyut kSeti sAdane 72 9, 80 | HYMN 80~~somasya dhArA pavate nRcakSasa Rtena 73 9, 81 | HYMN 81~~pra somasya pavamAnasyormaya indrasya 74 9, 87 | vidyut stanayantyabhraiH somasya te pavata indradhArA ~uta 75 10, 55 | vishvamanAsturASAT ~pItvI somasya diva A vRdhAnaH shUro niryudhAdhamad 76 10, 104| brahmANi harivo haribhyAM somasya yAhi pItaye sutasya ~indra 77 10, 113| kRNvAno mahimAnamindriyampItvI somasya kratumAnavardhata ~tamasya 78 10, 116| kSumataH prasthitasyendra somasya varamAsutashya ~svastidA 79 10, 167| spRdhojayantaM maghavAnamImahe ~somasya rAjño varuNasya dharmaNi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License