Book, Hymn
1 1, 2 | niSkRtam ~makSvitthA dhiyA narA ~mitraM huve pUtadakSaM
2 1, 3 | purubhujAcanasyatam ~ashvinA purudaMsasA narA shavIrayA dhiyA ~dhiSNyA
3 1, 41 | vaH ~yaM yajñaM nayathA nara AdityA RjunA pathA ~pra
4 1, 47 | sudAnava A barhiH sIdataM narA ~tena nAsatyA gataM rathena
5 1, 63 | tyadindrArNasAtau svarmILhe nara AjA havante ~tava svadhAva
6 1, 104| vastorvahIyasaH prapitve ~o tye nara indramUtaye gurnU cit tAn
7 1, 112| yAbhirdhenumasvaM pinvatho narA tAbhir... ~yAbhiH parijmA
8 1, 116| vAjIsadamid dhavyo aryaH ~yuvaM narA stuvate pajriyAya kakSIvate
9 1, 116| patimakRNutaM kanInAm ~tad vAM narA shaMsyaM rAdhyaM cAbhiSTiman
10 1, 116| darshatAdUpathurvandanAya ~tad vAM narA sanaye daMsa ugramAviS kRNomi
11 1, 116| vRkasya vartikAmabhIke yuvaM narA nAsatyAmumuktam ~uto kaviM
12 1, 117| gachathaH sukRto duroNaM tena narA vartirasmabhyaM yAtam ~RSiM
13 1, 117| gULhamashvinA durevairRSiM narA vRSaNA rebhamapsu ~saM taM
14 1, 117| nikhAtamudUpathurashvinA vandanAya ~tad vAM narA shaMsyaM pajriyeNa kakSIvatA
15 1, 117| kumbhAnasiñcataM madhUnAm ~yuvaM narA stuvate kRSNiyAya viSNApvaM
16 1, 117| hiraNyahastamashvinA rarANA putraM narA vadhrimatyA adattam ~tridhA
17 1, 118| yuvatistiSThadatra juSTvI narA duhitAsUryasya ~pari vAmashvA
18 1, 118| vRSaNaM vIDvaN^gam ~tA vAM narA svavase sujAtA havAmahe
19 1, 151| vayo dadhAthe revadAshathe narA mayAbhiritauti mahinam ~
20 1, 182| shromatAya kam ~tad vAM narA nAsatyAvanu SyAd yad vAM
21 1, 183| vratAni vartate haviSmAn ~yena narA nAsatyeSayadhyai vartiryAthastanayAyatmane
22 1, 184| me achoktibhirmatInAmeSTA narA nicetAraca karNaiH ~shriye
23 2, 43 | gRtsamadAso akran ~tAni narA jujuSANopa yAtaM bRhad ... ~ ~
24 2, 45 | niyutvataH ~A yAtaM pibataM narA ~ayaM vAM mitrAvaruNA sutaH
25 3, 66 | iheha vo manasA bandhutA nara ushijo jagmurabhi tAni vedasA ~
26 4, 33 | vaco vaH || ~satyam Ucur nara evA hi cakrur anu svadhAm
27 4, 47 | puruspRho niyuto dAshuSe narA | ~asme tA yajñavAhasendravAyU
28 5, 49 | vibhajantam AyoH | ~A vAM narA purubhujA vavRtyAM dive-
29 5, 52 | marudbhyaH || ~A rukmair A yudhA nara RSvA RSTIr asRkSata | ~anv
30 5, 64 | hastibhir A paDbhir dhAvataM narA bibhratAv arcanAnasam ||~ ~
31 5, 73 | yuvor atrish ciketati narA sumnena cetasA | ~gharmaM
32 5, 75 | shrutaM havam || ~A vAM narA manoyujo 'shvAsaH pruSitapsavaH | ~
33 6, 33 | pacyate santidhAnAH ~indraM nara stuvanto brahmakArA ukthA
34 6, 44 | virapshin ~tamu te gAvo nara Apo adririnduM samahyan
35 6, 54 | virukmAn manasA yujAnaH ~yena narA nAsatyeSayadhyai vartiryAthastanayAya
36 6, 55 | mahastamaso.amumuktaM tUrvataM narA duritAdabhIke ~ ~
37 6, 67 | puruspRho niyuto dAshuSe narA ~indrAgnI tAbhirA gatam ~
38 6, 69 | HYMN 69~~stuSe narA divo asya prasantAshvinA
39 6, 70 | mAyAbhirmAyinA bhUtamatra narA nRtU janiman yajñiyAnAm ~
40 7, 66 | mitrAvaruNA juSANAvAhutiM narA ~pAtaM somaM RtAvRdhA ~ ~
41 7, 69 | nyashvinA vahataM yajñe asmin ~narA gaureva vidyutaM tRSANAsmAkamadya
42 7, 74 | citraM dadathurbhojanaM narA codethAM sUnRtAvate ~arvAg
43 7, 82 | nashate parihvRtiH ~arvAM narA daivyenAvasA gataM shRNutaM
44 7, 83 | HYMN 83~~yuvAM narA pashyamAnAsa ApyaM prAcA
45 7, 94 | vanemahi ~yat soma A sute nara indrAgnI ajohavuH ~saptIvantA
46 7, 97 | vRSashiprasya mAyA jaghnathur narA pRtanAjyeSu || ~indrAviSNU
47 8, 5 | vishvadhAyasam ~purutrA cid dhi vAM narA vihvayante manISiNaH ~vAghadbhirashvinA
48 8, 5 | taugryo vidhat samudre jahito narA ~yad vAM ratho vibhiS patAt ~
49 8, 8 | pura RSayo juhUre.avase narA ~A yAtamashvinA gatamupemAM
50 8, 8 | yAbhirgosharyamAvataM tAbhirno.avataM narA ~yAbhirnarA trasadasyumAvataM
51 8, 20 | yasya vA yUyaM prati vAjino nara A havyA vItaye gatha ~abhi
52 8, 22 | ayaM vAmadribhiH sutaH somo nara vRSaNvasu ~A yAtaM somapItaye
53 8, 22 | iSA maMhiSThA purubhUtamA narA yAbhiH kriviM vavRdhustAbhirA
54 8, 22 | vartiryAsiSTaM madhupAtamA narA ~gomad dasrA hiraNyavat ~
55 8, 26 | ashvinA ratho yAtu shruto nara ~upa stomAn turasya darshathaH
56 8, 26 | havAnAM stomo dUto huvan narA ~yuvAbhyAM bhUtvashvinA ~
57 8, 27 | Abarhirindro varuNasturA nara AdityAso sadantu naH ~vayaM
58 8, 35 | namovAke prasthite adhvare narA vivakSaNasya pItaye ~A yAtaM ... ~
59 8, 38 | sadhastutI ~indrAgnI A gataM narA ~imA juSethAM savanA yebhirhavyAnyUhathuH ~
60 8, 38 | yebhirhavyAnyUhathuH ~indrAgnIA gataM narA ~imAM gAyatravartaniM juSethAM
61 8, 38 | suSTutiM mama ~indrAgnI A gataM narA ~prAtaryAvabhirA gataM devebhirjenyAvasU ~
62 8, 40 | sakhIyate saM dhItamashnutaM narA nabhantAmanyake same ~abhyarca
63 8, 85 | jariturhavaM kRSNasya stuvato narA ~madhvaH somasya pItaye ~
64 8, 85 | chardiryantamadAbhyaM viprAya stuvate narA ~madhvaH somasya pItaye ~
65 8, 87 | madhvaHsutasya sa divi priyo narA pAtaM gaurAviveriNe ~pibataM
66 8, 87 | madhumantamashvinA barhiH sIdataM narA ~tA mandasAnA manuSo duroNa
67 8, 101| varSiSThakSatrA urucakSasA narA rAjAnA dIrghashruttamA ~
68 8, 101| prAcIM hotrAM pratirantAvitaM narA gRNAnA jamadagninA ~A no
69 9, 86 | janA yAtayannantarIyate narA ca shaMsaM daivyaM ca dhartari ~
70 10, 40 | rathaM yAntaM kuha ko ha vAM narA prati dyumantaMsuvitAya
71 10, 40 | dhvasrA bhavathaH kasya vA narA rAjaputrevasavanAva gachathaH ~
72 10, 40 | rAjña Uce duhitApRche vAM narA ~bhUtaM me ahna uta bhUtamaktave'
73 10, 50 | vApsvabhi shUra mandase ~ke te nara indra ye ta iSe ye te sumnaM
74 10, 64 | deveSu me adhikAmA ayaMsata ~narA vA shaMsaM pUSaNamagohyamagniM
75 10, 103| shokairandhenAmitrAstamasAsacantAm ~pretA jayatA nara indro vaH sharma yachatu ~
76 10, 143| SyatamatriM yaviSThamA rajaH ~narA daMsiSThavatraye shubhrA
77 10, 143| dhiyaH ~athA hi vAM divo narA puna stomo na vishase ~cite
78 10, 143| sadane pRthau samane parSatho narA ~yuvaM bhujyuM samudra A
|