Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
naptyïr 1
napurano 1
naputrah 1
nara 78
narah 60
naraisuhastena 1
naraja 1
Frequency    [«  »]
79 sharma
79 somasya
78 diva
78 nara
77 dhiya
77 ga
77 hari

Rig Veda (Sanskrit)

IntraText - Concordances

nara

   Book, Hymn
1 1, 2 | niSkRtam ~makSvitthA dhiyA narA ~mitraM huve pUtadakSaM 2 1, 3 | purubhujAcanasyatam ~ashvinA purudaMsasA narA shavIrayA dhiyA ~dhiSNyA 3 1, 41 | vaH ~yaM yajñaM nayathA nara AdityA RjunA pathA ~pra 4 1, 47 | sudAnava A barhiH sIdataM narA ~tena nAsatyA gataM rathena 5 1, 63 | tyadindrArNasAtau svarmILhe nara AjA havante ~tava svadhAva 6 1, 104| vastorvahIyasaH prapitve ~o tye nara indramUtaye gurnU cit tAn 7 1, 112| yAbhirdhenumasvaM pinvatho narA tAbhir... ~yAbhiH parijmA 8 1, 116| vAjIsadamid dhavyo aryaH ~yuvaM narA stuvate pajriyAya kakSIvate 9 1, 116| patimakRNutaM kanInAm ~tad vAM narA shaMsyaM rAdhyaM cAbhiSTiman 10 1, 116| darshatAdUpathurvandanAya ~tad vAM narA sanaye daMsa ugramAviS kRNomi 11 1, 116| vRkasya vartikAmabhIke yuvaM narA nAsatyAmumuktam ~uto kaviM 12 1, 117| gachathaH sukRto duroNaM tena narA vartirasmabhyaM yAtam ~RSiM 13 1, 117| gULhamashvinA durevairRSiM narA vRSaNA rebhamapsu ~saM taM 14 1, 117| nikhAtamudUpathurashvinA vandanAya ~tad vAM narA shaMsyaM pajriyeNa kakSIvatA 15 1, 117| kumbhAnasiñcataM madhUnAm ~yuvaM narA stuvate kRSNiyAya viSNApvaM 16 1, 117| hiraNyahastamashvinA rarANA putraM narA vadhrimatyA adattam ~tridhA 17 1, 118| yuvatistiSThadatra juSTvI narA duhitAsUryasya ~pari vAmashvA 18 1, 118| vRSaNaM vIDvaN^gam ~tA vAM narA svavase sujAtA havAmahe 19 1, 151| vayo dadhAthe revadAshathe narA mayAbhiritauti mahinam ~ 20 1, 182| shromatAya kam ~tad vAM narA nAsatyAvanu SyAd yad vAM 21 1, 183| vratAni vartate haviSmAn ~yena narA nAsatyeSayadhyai vartiryAthastanayAyatmane 22 1, 184| me achoktibhirmatInAmeSTA narA nicetAraca karNaiH ~shriye 23 2, 43 | gRtsamadAso akran ~tAni narA jujuSANopa yAtaM bRhad ... ~ ~ 24 2, 45 | niyutvataH ~A yAtaM pibataM narA ~ayaM vAM mitrAvaruNA sutaH 25 3, 66 | iheha vo manasA bandhutA nara ushijo jagmurabhi tAni vedasA ~ 26 4, 33 | vaco vaH || ~satyam Ucur nara evA hi cakrur anu svadhAm 27 4, 47 | puruspRho niyuto dAshuSe narA | ~asme tA yajñavAhasendravAyU 28 5, 49 | vibhajantam AyoH | ~A vAM narA purubhujA vavRtyAM dive- 29 5, 52 | marudbhyaH || ~A rukmair A yudhA nara RSvA RSTIr asRkSata | ~anv 30 5, 64 | hastibhir A paDbhir dhAvataM narA bibhratAv arcanAnasam ||~ ~ 31 5, 73 | yuvor atrish ciketati narA sumnena cetasA | ~gharmaM 32 5, 75 | shrutaM havam || ~A vAM narA manoyujo 'shvAsaH pruSitapsavaH | ~ 33 6, 33 | pacyate santidhAnAH ~indraM nara stuvanto brahmakArA ukthA 34 6, 44 | virapshin ~tamu te gAvo nara Apo adririnduM samahyan 35 6, 54 | virukmAn manasA yujAnaH ~yena narA nAsatyeSayadhyai vartiryAthastanayAya 36 6, 55 | mahastamaso.amumuktaM tUrvataM narA duritAdabhIke ~ ~ 37 6, 67 | puruspRho niyuto dAshuSe narA ~indrAgnI tAbhirA gatam ~ 38 6, 69 | HYMN 69~~stuSe narA divo asya prasantAshvinA 39 6, 70 | mAyAbhirmAyinA bhUtamatra narA nRtU janiman yajñiyAnAm ~ 40 7, 66 | mitrAvaruNA juSANAvAhutiM narA ~pAtaM somaM RtAvRdhA ~ ~ 41 7, 69 | nyashvinA vahataM yajñe asmin ~narA gaureva vidyutaM tRSANAsmAkamadya 42 7, 74 | citraM dadathurbhojanaM narA codethAM sUnRtAvate ~arvAg 43 7, 82 | nashate parihvRtiH ~arvAM narA daivyenAvasA gataM shRNutaM 44 7, 83 | HYMN 83~~yuvAM narA pashyamAnAsa ApyaM prAcA 45 7, 94 | vanemahi ~yat soma A sute nara indrAgnI ajohavuH ~saptIvantA 46 7, 97 | vRSashiprasya mAyA jaghnathur narA pRtanAjyeSu || ~indrAviSNU 47 8, 5 | vishvadhAyasam ~purutrA cid dhi vAM narA vihvayante manISiNaH ~vAghadbhirashvinA 48 8, 5 | taugryo vidhat samudre jahito narA ~yad vAM ratho vibhiS patAt ~ 49 8, 8 | pura RSayo juhUre.avase narA ~A yAtamashvinA gatamupemAM 50 8, 8 | yAbhirgosharyamAvataM tAbhirno.avataM narA ~yAbhirnarA trasadasyumAvataM 51 8, 20 | yasya vA yUyaM prati vAjino nara A havyA vItaye gatha ~abhi 52 8, 22 | ayaM vAmadribhiH sutaH somo nara vRSaNvasu ~A yAtaM somapItaye 53 8, 22 | iSA maMhiSThA purubhUtamA narA yAbhiH kriviM vavRdhustAbhirA 54 8, 22 | vartiryAsiSTaM madhupAtamA narA ~gomad dasrA hiraNyavat ~ 55 8, 26 | ashvinA ratho yAtu shruto nara ~upa stomAn turasya darshathaH 56 8, 26 | havAnAM stomo dUto huvan narA ~yuvAbhyAM bhUtvashvinA ~ 57 8, 27 | Abarhirindro varuNasturA nara AdityAso sadantu naH ~vayaM 58 8, 35 | namovAke prasthite adhvare narA vivakSaNasya pItaye ~A yAtaM ... ~ 59 8, 38 | sadhastutI ~indrAgnI A gataM narA ~imA juSethAM savanA yebhirhavyAnyUhathuH ~ 60 8, 38 | yebhirhavyAnyUhathuH ~indrAgnIA gataM narA ~imAM gAyatravartaniM juSethAM 61 8, 38 | suSTutiM mama ~indrAgnI A gataM narA ~prAtaryAvabhirA gataM devebhirjenyAvasU ~ 62 8, 40 | sakhIyate saM dhItamashnutaM narA nabhantAmanyake same ~abhyarca 63 8, 85 | jariturhavaM kRSNasya stuvato narA ~madhvaH somasya pItaye ~ 64 8, 85 | chardiryantamadAbhyaM viprAya stuvate narA ~madhvaH somasya pItaye ~ 65 8, 87 | madhvaHsutasya sa divi priyo narA pAtaM gaurAviveriNe ~pibataM 66 8, 87 | madhumantamashvinA barhiH sIdataM narA ~tA mandasAnA manuSo duroNa 67 8, 101| varSiSThakSatrA urucakSasA narA rAjAnA dIrghashruttamA ~ 68 8, 101| prAcIM hotrAM pratirantAvitaM narA gRNAnA jamadagninA ~A no 69 9, 86 | janA yAtayannantarIyate narA ca shaMsaM daivyaM ca dhartari ~ 70 10, 40 | rathaM yAntaM kuha ko ha vAM narA prati dyumantaMsuvitAya 71 10, 40 | dhvasrA bhavathaH kasya vA narA rAjaputrevasavanAva gachathaH ~ 72 10, 40 | rAjña Uce duhitApRche vAM narA ~bhUtaM me ahna uta bhUtamaktave' 73 10, 50 | vApsvabhi shUra mandase ~ke te nara indra ye ta iSe ye te sumnaM 74 10, 64 | deveSu me adhikAmA ayaMsata ~narA vA shaMsaM pUSaNamagohyamagniM 75 10, 103| shokairandhenAmitrAstamasAsacantAm ~pretA jayatA nara indro vaH sharma yachatu ~ 76 10, 143| SyatamatriM yaviSThamA rajaH ~narA daMsiSThavatraye shubhrA 77 10, 143| dhiyaH ~athA hi vAM divo narA puna stomo na vishase ~cite 78 10, 143| sadane pRthau samane parSatho narA ~yuvaM bhujyuM samudra A


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License