Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ditsasistuto 1
ditseyam 1
ditsu 1
diva 78
divaasan 1
divabhipitve 1
divah 90
Frequency    [«  »]
80 maghavan
79 sharma
79 somasya
78 diva
78 nara
77 dhiya
77 ga

Rig Veda (Sanskrit)

IntraText - Concordances

diva

   Book, Hymn
1 1, 24 | moSIH ~tadin naktaM tad divA mahyamAhustadayaM keto hRda 2 1, 33 | rajasa indra pAre ~avAdaho diva A dasyumuccA pra sunvataH 3 1, 34 | naktaM yAthas trir v ashvinA divA || ~samAne ahan trir avadyagohanA 4 1, 38 | yad eSAM vRSTir asarji || ~divA cit tamaH kRNvanti parjanyenodavAhena | ~ 5 1, 48 | apa dveSo maghonI duhitA diva uSA uchadapa sridhaH ~uSa 6 1, 56 | dharuNamacyutaM rajo.atiSThipo diva AtAsubarhaNA ~svarmILhe 7 1, 64 | vidatheSvAbhuvaH ~te jajñire diva RSvAsa ukSaNo rudrasya maryA 8 1, 72 | abhavo havirvAT ~svAdhyo diva A sapta yahvI rAyo duro 9 1, 92 | bhAsvatI netrI sUnRtAnAM diva stave duhitA gotamebhiH ~ 10 1, 98 | sahasA pRSTo agniH sa no divA sa riSaH pAtu naktam ~vaishvAnara 11 1, 115| anumAdyAsaH ~namasyanto diva A pRSThamasthuH pari dyAvApRthivI 12 1, 121| pashviSeturAya ~aSTA maho diva Ado harI iha dyumnAsAhamabhi 13 1, 139| shacIbhir naH shacIvasU divA naktaM dashasyatam | ~mA 14 1, 144| samAne yonA mithunA samokasA ~divA na naktaM palito yuvAjani 15 1, 161| samvatsara idamadyA vyakhyata ~divA yanti maruto bhUmyAgnirayaM 16 1, 163| AtmAnaM te manasArAdajAnAmavo divA patayantaM pataMgam ~shiro 17 1, 164| pañcapAdaM pitaraM dvAdashAkRtiM diva AhuH pare ardhe purISiNam ~ 18 1, 168| saM dadhe ~ava svayuktA diva A vRthA yayuramartyAH kashayA 19 2, 2 | vatsaM na svasareSudhenavaH ~diva ivedaratirmAnuSA yugA kSapo 20 2, 13 | yashcAsamA ajano didyuto diva ururUrvAnabhitaH s. u. ~ 21 3, 31 | sudhito garbhiNISu ~dive\-diva IDyo jAgRvadbhirhaviSmadbhirmanuSyebhiragniH ~ 22 3, 47 | sadhamAdo vahantu ~pra ye dvitA diva RñjantyAtAH susammRSTAso 23 3, 50 | devebhirvishvato apratItaH ~pra majmanA diva indraH pRthivyAH prorormaho 24 3, 62 | divaH savitarvAryANi dive\-diva A suva trirno ahnaH ~tridhAtu 25 4, 7 | pradiva urANo viduSTaro diva ArodhanAni || ~kRSNaM ta 26 4, 13 | yAti svadhayA ko dadarsha diva skambhaH samRtaH pAti nAkam ||~ ~ 27 4, 16 | sekaM vipipAno arcAt | ~diva itthA jIjanat sapta kArUn 28 4, 21 | kRSTIH || ~A yAtv indro diva A pRthivyA makSU samudrAd 29 4, 43 | shaktim paritakmyAyAm | ~diva AjAtA divyA suparNA kayA 30 5, 47 | HYMN 47~~prayuñjatI diva eti bruvANA mahI mAtA duhitur 31 5, 53 | enyaH || ~A yAta maruto diva AntarikSAd amAd uta | ~mAva 32 5, 54 | parvatacyute | ~gharmastubhe diva A pRSThayajvane dyumnashravase 33 5, 57 | haryate matis tRSNaje na diva utsA udanyave || ~vAshImanta 34 5, 76 | madhyaMdina uditA sUryasya | ~divA naktam avasA shaMtamena 35 6, 3 | mitramahAH ~naktaM ya ImaruSo yo divA nR^Inamartyo aruSo yo divA 36 6, 3 | divA nR^Inamartyo aruSo yo divA nR^In ~divo na yasya vidhato 37 6, 34 | dayate vasUni ~pra ririce diva indraH pRthivyA ardhamidasya 38 6, 54 | pitaraM gIrbhirAbhI rudraM divA vardhayA rudramaktau ~bRhantaM 39 6, 57 | darshatamanIkaM rukmo na diva uditAvyadyaut ~veda yastrINi 40 6, 58 | HYMN 58~~na tad divA na pRthivyAnu manye na yajñena 41 7, 6 | samudrAdavarAdA parasmAdAgnirdade diva A pRthivyAH ~ ~ 42 7, 15 | pAhyaMhaso doSAvastaraghAyataH ~divA naktamadAbhya ~ ~ 43 7, 24 | suvRktiriyamindraM johuvatI manISA ~A no diva A pRthivyA RjISinnidaM barhiH 44 7, 39 | nAsatyA purandhim ~Agne giro diva A pRthivyA mitraM vaha varuNamindramagnim ~ 45 7, 61 | prorormitrAvaruNA pRthivyAH pra diva RSvAd bRhataH sudAnU ~spasho 46 7, 62 | vishvA janima mAnuSANAm ~samo divA dadRshe rocamAnaH kratvA 47 7, 64 | mitrAvaruNota vRSTimava diva invataM jIradAnU ~mitrastan 48 7, 71 | ashvAmaghA gomaghA vAM huvema divA naktaM sharumasmad yuyotam ~ 49 7, 71 | yuyutamasmadanirAmamIvAM divA naktaM mAdhvI trAsithAM 50 7, 101| shuSyatu yasho asya devA yo no divA dipsati yashca naktam ~suvijñAnaM 51 8, 4 | nimeghamAno maghavan dive\-diva ojiSThaM dadhiSe sahaH ~ 52 8, 6 | vAsaram ~paro yadidhyate divA ~kaNvAsa indra te matiM 53 8, 7 | yuSmAnu naktamUtaye yuSmAn divA havAmahe ~yuSmAn prayatyadhvare ~ 54 8, 18 | aMhoshcidurucakrayo.anehasaH ~aditirno divA pashumaditirnaktamadvayAH ~ 55 8, 18 | pAtvaMhasaH sadAvRdhA ~uta syA no divA matiraditirUtyA gamat ~sA 56 8, 25 | vRddhashavasaH ~te no nAvamuruSyata divA naktaM sudAnavaH ~ariSyanto 57 8, 35 | vishvAbhirdhIbhirbhuvanena vAjinA divA pRthivyAdribhiH sacAbhuvA ~ 58 8, 40 | nabhantAmanyake same ~yA nu shvetAvavo diva uccarAta upa dyubhiH ~indrAgnyoranu 59 8, 61 | nojaritR^In satpate ahA divA naktaM ca rakSiSaH ~prabhaN^gI 60 8, 64 | stotRbhyo rurojitha ~vayamu tvA divA sute vayaM naktaM havAmahe ~ 61 9, 68 | yo dhArayA madhumAnUrmiNA diva iyarti vAcaM rayiSAL amartyaH ~ 62 9, 68 | vAcaM rayiSAL amartyaH ~ayaM diva iyarti vishvamA rajaH somaH 63 9, 86 | rAya okyaH ~asarji skambho diva udyato madaH pari tridhAturbhuvanAnyarSati ~ 64 9, 97 | parINasaM kRNute tigmashRN^go divA harirdadRshe naktaM RjraH ~ 65 9, 97 | kavayo mRjanti ~indo sanitraM diva A pavasva puraetAsi mahato 66 9, 107| utAhaM naktamuta soma te divA sakhyAya babhra Udhani ~ 67 9, 110| pUrvyaM yadukthyaM maho gAhAd diva AniradhukSata ~indramabhi 68 10, 10 | sUryasya cakSurmuhurunmimIyAt ~divA pRthivyA mithunA sabandhU 69 10, 39 | yasya yoge duhitA jAyate diva ubhe ahanIsudine vivasvataH ~ 70 10, 55 | vishvamanAsturASAT ~pItvI somasya diva A vRdhAnaH shUro niryudhAdhamad 71 10, 62 | na tamashnoti kashcana diva iva sAnvArabham ~sAvarNyasya 72 10, 66 | devAsastanvI ni mAmRjuH ~dhartAro diva RbhavaH suhastA vAtAparjanyA 73 10, 82 | bhUtAnisamakRNvannimAni ~paro divA para enA pRthivyA paro devebhirasurairyadasti ~ 74 10, 89 | vRSanvRSANamaruSaM shishIhi ~indro diva indra Ishe pRthivyA indro 75 10, 89 | vartatAmindrahetiH ~ashmeva vidhya diva A sRjAnastapiSThena heSasAdroghamitrAn ~ 76 10, 95 | astaM nanakSe yasmiñcAkan divA naktaMshnathitA vaitasena ~ 77 10, 97 | devakilbiSAt ~avapatantIravadan diva oSadhayas pari ~yaM jIvamashnavAmahai 78 10, 125| vAmyArabhamANA bhuvanAni vishvA ~paro divA para enA pRthivyaitAvatI


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License