Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajaistrirahno 1
vajajatharo 1
vajakrtyesu 1
vajam 77
vajama 3
vajamabhi 1
vajamacha 2
Frequency    [«  »]
77 ga
77 hari
77 pata
77 vajam
76 havam
76 ima
76 nunam

Rig Veda (Sanskrit)

IntraText - Concordances

vajam

   Book, Hymn
1 1, 27 | vAjo asti shravAyyaH ~sa vAjaM vishvacarSaNirarvadbhirastu 2 1, 48 | shrudhi citrAmaghe havam ~uSo vAjaM hi vaMsva yashcitro mAnuSe 3 1, 48 | gomadashvAvadukthyamuSo vAjaM suvIryam ~yasyA rushanto 4 1, 52 | subhvaH sAkamIrate ~atyaM na vAjaM havanasyadaM rathamendraM 5 1, 73 | dadato vishvamAyuH ~sanema vAjaM samitheSvaryo bhAgaM deveSu 6 1, 77 | sa eSu dyumnaM pIpayat sa vAjaM sa puSTiM yAti joSamA cikitvAn ~ ~ 7 1, 100| astvaparihvRtAH sanuyAma vAjam ~tan no ... ~ ~ 8 1, 101| gopA vayamindreNa sanuyAma vAjam ~tan no ... ~ ~ 9 1, 117| havante yAtamiSA ca viduSe ca vAjam ~sUnormAnenAshvinA gRNAnA 10 1, 117| sUnormAnenAshvinA gRNAnA vAjaM viprAya bhuraNA radantA ~ 11 1, 122| vishve sanvantu prabhRtheSu vAjam ~mandAmahe dashatayasya 12 1, 123| vishvasmAd bhuvanAdabodhi jayantI vAjaM bRhatI sanutrI ~uccA vyakhyad 13 1, 180| sUrirA mahe dade suvratona vAjam ~vayaM cid dhi vAM jaritAraH 14 2, 2 | bRhato dAH sahasriNo duro na vAjaM shrutyA apA vRdhi ~prAcI 15 2, 4 | saMyadvIraM bRhantaM kSumantaM vAjaM svapatyaMrayiM dAH ~tvayA 16 2, 12 | sunvate pacate dudhra A cid vAjaM dardarSi sa kilAsi satyaH ~ 17 2, 26 | yudhibrahmaNas patiH ~cAkSmo yad vAjaM bharate matI dhanAdit sUryastapati 18 2, 34 | navyase sam ~shravasyavo vAjaM cakAnAH saptirna rathyo 19 3, 2 | bhAnunA jyotiSA mahAmatyaM na vAjaM saniSyannupa bruve ~A mandrasya 20 3, 53 | vibhaktA bhAgaM dhiSaNeva vAjam ~shunaM huvema ... ~ ~ 21 4, 5 | vAmam achA gamema raghavo na vAjam | ~kadA no devIr amRtasya 22 4, 16 | pUrvyaM te | ~sa no netA vAjam A darSi bhUriM gotrA rujann 23 4, 16 | vAtasya haryor IshAnaH | ~RjrA vAjaM na gadhyaM yuyUSan kavir 24 4, 16 | jaritre gadhyaM cin makSU vAjam bharati spArharAdhAH || ~ 25 4, 17 | hantA yo vRtraM sanitota vAjaM dAtA maghAni maghavA surAdhAH || ~ 26 4, 17 | maghavA shRNva ekaH | ~ayaM vAjam bharati yaM sanoty asya 27 4, 36 | naryANi bhojanA | ~dyumantaM vAjaM vRSashuSmam uttamam A no 28 4, 36 | vayaM citayemAty anyAn taM vAjaM citram Rbhavo dadA naH ||~ ~ 29 5, 4 | adhvareSu rAjan | ~tvayA vAjaM vAjayanto jayemAbhi SyAma 30 5, 39 | tena dRLhA cid adriva A vAjaM darSi sAtaye || ~maMhiSThaM 31 5, 44 | spRNavAma raNvabhiH shaviSThaM vAjaM viduSA cid ardhyam || ~shyena 32 5, 54 | yUyam arvantam bharatAya vAjaM yUyaM dhattha rAjAnaM shruSTimantam || ~ 33 5, 65 | svashvAsaH su cetunA vAjAM abhi pra dAvane || ~mitro 34 5, 84 | STobhanty aktubhiH | ~pra yA vAjaM na heSantam perum asyasy 35 5, 85 | vaneSu vy antarikSaM tatAna vAjam arvatsu paya usriyAsu | ~ 36 6, 19 | smaidhi pArye na indra ~ayA vAjaM devahitaM sanema madema 37 6, 24 | vahiSThAstebhirna indrAbhi vakSi vAjam ~ ~ 38 6, 27 | vAjI stuto vidathe dAti vAjam ~akSo na cakryoH shUra bRhan 39 6, 51 | rathyamindra saM kira satrA vAjaM na jigyuSe ~yaH satrAhA 40 6, 60 | puSA rakSatvarvataH ~pUSA vAjaM sanotu naH ~ ~ 41 6, 78 | rodasI vishvashambhuvA saniM vAjaM rayimasme saminvatAm ~ ~ 42 7, 5 | maghavadbhyaH purukSuM rayiM ni vAjaM shrutyaM yuvasva ~vaishvAnara 43 7, 19 | vyantu brahmANi purushAka vAjam ~mA te asyAM sahasAvan pariSTAvaghAya 44 7, 25 | vayaM tarutrAH sanuyAma vAjam ~evA na indra vAryasya ... ~ ~ 45 7, 27 | indro maghavA sahUtI dAno vAjaM ni yamate na UtI ~anUnA 46 7, 32 | gamat sa gomati vraje ~gamad vAjaM vAjayannindra martyo yasya 47 7, 32 | temaghavan pArye divi vAjI vAjaM siSAsati ~maghonaH sma vRtrahatyeSu 48 7, 32 | cana ~taraNirit siSAsati vAjaM purandhyA yujA ~A va indrampuruhUtaM 49 7, 36 | avitAraM no asyAH sAtau vAjaM rAtiSAcaM purandhim ~achAyaM 50 7, 93 | hi vAM suhavA johavImi tA vAjaM sadya ushatedheSThA ~tA 51 8, 1 | kramasva pururUpamA bhara vAjaM nediSThamUtaye ~mahe cana 52 8, 2 | avyathiSvashvAvantaM jaritRbhyaH ~vAjaM stotRbhyo gomantam ~panyam\- 53 8, 33 | kaNvebhirdhRSNavA dhRSad vAjaM darSi sahasriNam ~pishaN^garUpaM 54 8, 60 | iSaNyayA naH pururUpamA bhara vAjaM nediSThamUtaye ~agne jaritarvishpatistepAno 55 8, 61 | kratvA yathA vashaH ~sanema vAjaM tava shiprinnavasA makSU 56 8, 88 | purubhojasam ~kSumantaM vAjaM shatinaM sahasriNaM makSU 57 8, 95 | vRtrANi jighnase shuddho vAjaM siSAsasi ~ ~ 58 8, 103| yasya pravaNe normayo dhiyA vAjaM siSAsataH ~mA no hRNItAmatithirvasuragniH 59 9, 20 | sa hi SmA jaritRbhya A vAjaM gomantaminvati ~pavamAnaH 60 9, 23 | devebhyaH sadhamAdyaH ~indo vAjaM siSAsasi ~asya pItvA madAnAmindro 61 9, 33 | babhravaH shukrA Rtasya dhArayA ~vAjaM gomantamakSaran ~sutA indrAya 62 9, 38 | avyo vArebhirarSati ~gachan vAjaM sahasriNam ~etaM tritasya 63 9, 44 | vasuttaye kratuvid gAtuvittamaH ~vAjaM jeSi shravo bRhat ~ ~ 64 9, 52 | dyukSaH sanadrayirbharad vAjaM no andhasA ~suvAnoarSa pavitra 65 9, 57 | na yanti vRSTayaH ~achA vAjaM sahasriNam ~abhi priyANi 66 9, 63 | dhAmAnyAryA shukrA Rtasya dhArayA ~vAjaM gomantamakSaran ~sutA indrAya 67 9, 63 | hiraNyavadashvAvat soma vIravat ~vAjaM gomantamA bhara ~pari vAje 68 9, 64 | hinvAno hetRbhiryata A vAjaM vAjyakramIt ~sIdanto vanuSo 69 9, 90 | janitA rodasyo ratho na vAjaM saniSyannayAsIt ~indraM 70 9, 96 | abhyarSa guhyaM cAru nAma ~abhi vAjaM saptiriva shravasyAbhi vAyumabhi 71 9, 108| supraketo abhyakramIdisho.achA vAjaM naitashaH ~tvaM hyanga daivyA 72 10, 61 | upasIdadUdhaH ~sanitedhmaM sanitota vAjaM sa dhartAjajñe sahasA yavIyut ~ 73 10, 62 | tirantvAyuryasminnashrAntA asanAma vAjam ~ ~ 74 10, 69 | revacchoca sa giro juSasva sa vAjaM darSisa iha shravo dhAH ~ 75 10, 75 | yuyuje sidhurashvinaM tena vAjaM saniSadasminnAjau ~mahAn 76 10, 96 | haryatasya pastyoratyo na vAjaM harivAnacikradat ~mahI cid 77 10, 99 | Rtesaptathasya mAyAH ~sa vAjaM yAtApaduSpadA yan svarSAtA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License