Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pasyorabhakta 1
pasyuta 1
pat 1
pata 77
patada 1
patalye 1
patam 18
Frequency    [«  »]
77 dhiya
77 ga
77 hari
77 pata
77 vajam
76 havam
76 ima

Rig Veda (Sanskrit)

IntraText - Concordances

pata

   Book, Hymn
1 1, 45 | ayaM somaH sudAnavastaM pAta tiroahnyam ~ ~ 2 2, 21 | johUtraH sakhA shivo narAmastu pAtA ~yaH shaMsantaM yaH shashamAnamUtI 3 2, 24 | jyeSTharAjaM brahmaNAM brahmaNas pata A naH SRNvannUtibhiH sIda 4 2, 25 | asi satya RNayA brahmaNas pata ugrasya cid damitA vILuharSiNaH ~ 5 4, 34 | sUrayo yasya ca stha madhvaH pAta ratnadhA indravantaH || ~ 6 4, 35 | sunudhvaM savanam madAya pAta Rbhavo madhunaH somyasya || ~ 7 5, 6 | pupUryA uktheSu shavasas pata iSaM stotRbhya A bhara || ~ 8 6, 26 | shardhata indra dasyUn ~pAtA sutamindro astu somaM praNenIrugro 9 6, 48 | vIrAya shipriNe pibadhyai ~pAtA sutamindro astu somaM hantA 10 6, 84 | bRhan namaH ~avasRSTA parA pata sharavye brahmasaMshite ~ 11 7, 1 | syAmobhayAsa A te yUyaM pAta svastibhiH sadA naH ~tvamagne 12 7, 3 | stotRbhyo gRNate ca santu yUyaM pAta ... ~ ~ 13 7, 7 | maghavadbhya AnaD yUyaM pAta svastibhiH sadA naH ~ ~ 14 7, 9 | puruNIthA jAtavedo jarasva yUyaM pAta ... ~ ~ 15 7, 11 | divi deveSu dhehi yUyaM pAta ... ~ ~ 16 7, 12 | vasu suSaNanAni santu yUyaM pAta ... ~ ~ 17 7, 13 | brahmaNe vinda gAtuM yUyaM pAta ... ~ ~ 18 7, 14 | devAya dAshataH syAma yUyaM pAta ... ~ ~ 19 7, 19 | vAjAn mimIhyupa stIn yUyaM pAta ... ~ ~ 20 7, 20 | jaritre astu shaktiryUyaM pAta ... ~ ~ 21 7, 22 | santu sakhyA shivAni yUyaM pAta ... ~ ~ 22 7, 23 | vIravat pAtu gomad yUyaM pAta ... ~ ~ 23 7, 24 | maghavadbhyaH suvIrAM yUyaM pAta ... ~ ~ 24 7, 26 | upa no mAhi vAjAn yUyaM pAta ... ~ ~ 25 7, 27 | gomadashvAvad rathavad vyanto yUyaM pAta ... ~ ~ 26 7, 28 | brahmakRtimaviSTho yUyaM pAta ... ~ ~ 27 7, 34 | syAma marutAmupasthe yUyaM pAta ... ~ ~ 28 7, 35 | rAsantAmurugAyamadya yUyaM pAta ... ~ ~ 29 7, 36 | prajAyai gRNate vayo dhuryUyaM pAta ... ~ ~ 30 7, 37 | divyaH pAyuH siSaktu yUyaM pAta ... ~ ~ 31 7, 39 | candrA upamaM no arkaM yUyaM pAta ... ~ ~ 32 7, 41 | vishvataH prapItA yUyaM pAta ... ~ ~ 33 7, 42 | paprathad vAjamasme yUyaM pAta ... ~ ~ 34 7, 43 | yujA sadhamAdo ariSTA yUyaM pAta ... ~ ~ 35 7, 45 | bRhadasme dadhAtu yUyaM pAta ... ~ ~ 36 7, 46 | barhiSi jIvashaMse yUyaM pAta ... ~ ~ 37 7, 47 | varivo dhAtanA no yUyaM pAta ... ~ ~ 38 7, 48 | iSaM vasavo dadIran yUyaM pAta ... ~ ~ 39 7, 51 | agnirashvinA tuSTuvAnA yUyaM pAta ... ~ ~ 40 7, 53 | dhattaM yadasadaskRdhoyu yUyaM pAta ... ~ ~ 41 7, 54 | uta yoge varaM no yUyaM pAta ... ~ ~ 42 7, 57 | shatino vardhayanti yUyaM pAta ... ~ ~ 43 7, 58 | dveSo vRSaNo yuyota yUyaM pAta ... ~ ~ 44 7, 60 | durgA pipRtaM tiro no yUyaM pAta ... ~ ~ 45 7, 62 | vishvA supathAni santu yUyaM pAta ... ~ ~ 46 7, 64 | dhiyo jigRtaM puramdhIryUyaM pAta ~ ~ 47 7, 67 | ratnAni jarataM ca sUrIn yUyaM pAta .. . ~ ~ 48 7, 68 | vardhadaghnyA payobhiryUyaM pAta ... ~ ~ 49 7, 70 | brahmANi yuvayUnyagman yUyaM pAta ... ~ ~ 50 7, 72 | pAñcajanyena rAyA yUyaM pAta ... ~ ~ 51 7, 75 | barhiH puruSatA nide karyUyaM pAta ... ~ ~ 52 7, 76 | rayimasme dadhAnA yUyaM pAta . .. ~ ~ 53 7, 77 | rayiM RSvaM bRhantaM yUyaM pAta .. . ~ ~ 54 7, 78 | tilvilAyadhvamuSaso vibhAtIryUyaM pAta ... ~ ~ 55 7, 79 | naH sanaye dhiyo dhA yUyaM pAta ... ~ ~ 56 7, 84 | suratnAso devavItiM gamema yUyaM pAta ... ~ ~ 57 7, 86 | shamu yoge no astu yUyaM pAta ... ~ ~ 58 7, 87 | vratAnyaditer{R}dhanto yUyaM pAta ... ~ ~ 59 7, 88 | vanvAnA aditerupasthAd yUyaM pAta ~ ~ 60 7, 90 | vAjayantaH svavase huvema yUyaM pAta ... ~ ~ 61 7, 92 | asmin savane mAdayasva yUyaM pAta ... ~ ~ 62 7, 93 | viSNurmarutaH pari khyan yUyaM pAta ... ~ ~ 63 7, 95 | stuvate rAsi vAjAn yUyaM pAta ... ~ ~ 64 7, 97 | stuvate kIraye cid yUyam pAta svastibhiH sadA naH || ~ 65 7, 97 | stuvate kIraye cid yUyam pAta svastibhiH sadA naH || ~ 66 7, 97 | suSTutayo giro me yUyam pAta svastibhiH sadA naH || ~ ~ 67 7, 98 | suSTutayo giro me yUyam pAta svastibhiH sadA naH || ~ 68 7, 98 | pAtu shatashAradAya yUyam pAta svastibhiH sadA naH || ~ ~ 69 8, 2 | madyAya ~somaM vIraya shUraya ~pAtA vRtrahA sutamA ghA gaman 70 8, 93 | sutam ~tvaM hi vRtrahanneSAM pAtA somAnAmasi ~upa no haribhiH 71 9, 90 | sUktAya vacase vayo dhA yUyaM pAta svastibhiH sadA naH ~ ~ 72 9, 97 | svara dhanvA pUyamAno yUyaM pAta svastibhiH sadA naH ~pra 73 9, 97 | sarathaM rAdho achA yUyaM pAta svastibhiH sadA naH ~pra 74 9, 104| vAsayAmasi ~sa no madAnAM pata indo devapsarA asi ~sakheva 75 9, 105| dIdharam ~sa no harINAM pata indo devapsarastamaH ~sakheva 76 9, 113| srava ~A pavasva dishAM pata ArjIkAt soma mIDhvaH ~RtavAkena 77 10, 97 | madhyamashIriva ~sAkaM yakSma pra pata cASeNa kikidIvinA ~sAkaMvAtasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License