Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vishvanaryo 1
vishvanavase 1
vishvandevana 1
vishvani 76
vishvanidurita 1
vishvanikavya 2
vishvanit 1
Frequency    [«  »]
76 ima
76 nunam
76 prthivi
76 vishvani
75 devaso
75 gira
75 ko

Rig Veda (Sanskrit)

IntraText - Concordances

vishvani

   Book, Hymn
1 1, 5 | vAjamindraH sahasriNam ~yasmin vishvAni pauMsyA ~mA no martA abhi 2 1, 9 | mandimindrAya mandine ~cakriM vishvAni cakraye ~matsvA sushipra 3 1, 38 | marutaH kva suvitA | ~kvï vishvAni saubhagA || ~yad yUyam pRshnimAtaro 4 1, 51 | bAhvorhito vRshcA shatrorava vishvAni vRSNyA ~vi jAnIhyAryAn ye 5 1, 92 | vAjaprasUtA subhage bRhantam ~vishvAni devI bhuvanAbhicakSyA pratIcI 6 1, 108| citratamo ratho vAmabhi vishvAni bhuvanAni caSTe ~tenA yAtaM 7 1, 129| purAnenAH shUra manyase ~vishvAni pUrorapa parSi vahnirAsA 8 1, 166| shaMsAt tanayasya puSTiSu ~vishvAni bhadrA maruto ratheSu vo 9 1, 176| na carkRSad vRSA ~yasya vishvAni hastayoH pañca kSitInAM 10 1, 189| naya supathA rAye asmAn vishvAni deva vayunAni vidvAn ~yuyodhyasmajjuhurANameno 11 1, 191| udapaptadasau sUryaH puru vishvAni jUrvan ~AdityaH parvatebhyo 12 2, 1 | suvidatraM Rñjate ~tvaM vishvAni svanIka patyase tvaM sahasrANi 13 2, 3 | agnirnihitaH pRthivyAM pratyaM vishvAni bhuvanAnyasthAt ~hotA pAvakaH 14 2, 5 | brahmANi veru tat ~pari vishvAni kAvyA nemishcakramivAbhavat ~ 15 2, 30 | idaM kaverAdityasya svarAjo vishvAni sAntyabhyastu mahnA ~ati 16 3, 1 | upakSetArastava supraNIte.agne vishvAni dhanyA dadhAnAH ~suretasA 17 3, 1 | devAnAmabhavaH keturagne mandro vishvAni kAvyAni vidvAn ~prati martAnavAsayo 18 3, 5 | Rbhushcakra IDyaM cAru nAma vishvAni devo vayunAni vidvAn ~sasasya 19 3, 12 | kSayaM pAvakashociSaH ~pari vishvAni sudhitAgnerashyAma manmabhiH ~ 20 3, 12 | viprAso jAtavedasaH ~agne vishvAni vAryA vAjeSu saniSAmahe ~ 21 3, 42 | rAjAnA vidathe purUNi pari vishvAni bhUSathaH sadAMsi ~apashyamatra 22 4, 16 | vishvA bhuvanA babhUva || ~vishvAni shakro naryANi vidvAn apo 23 4, 30 | indra gopatiH | ~yas tA vishvAni cicyuSe || ~uta nUnaM yad 24 4, 39 | mAm uSasaH sUdayantv ati vishvAni duritAni parSan || ~mahash 25 5, 2 | bRhatA bhAty agnir Avir vishvAni kRNute mahitvA | ~prAdevIr 26 5, 4 | vishvavAraM sam invAsme vishvAni draviNAni dhehi || ~asmAkam 27 5, 4 | nas trivarUthena pAhi || ~vishvAni no durgahA jAtavedaH sindhuM 28 5, 18 | purupriyo visha stavetAtithiH | ~vishvAni yo amartyo havyA marteSu 29 5, 45 | RtaM yatI saramA gA avindad vishvAni satyAN^girAsh cakAra || ~ 30 5, 82 | parA duSvapnyaM suva || ~vishvAni deva savitar duritAni parA 31 6, 15 | no maghavan vAjasAtAvagne vishvAni duritA tarema tA tarema 32 6, 46 | 46~~pratyasmai pipISate vishvAni viduSe bhara ~araMgamAya 33 6, 50 | gAMna dohase huve ~yasya vishvAni hastayorUcurvasUni ni dvitA ~ 34 6, 50 | brahmavAhastamaM huve ~sa hi vishvAni pArthivAneko vasUni patyate ~ 35 6, 51 | kSitInAM dyumnamA bhara satrA vishvAni pauMsyA ~yad vA tRkSau maghavan 36 6, 57 | shreSThavarcasasta u nastiro vishvAni duritA nayanti ~sukSatrAso 37 7, 23 | samarye mahayA vasiSTha ~A yo vishvAni shavasA tatAnopashrotA ma 38 7, 60 | yajñeSu mitrAvaruNAvakAri ~vishvAni durgA pipRtaM tiro no yUyaM 39 7, 98 | vardhate tena putraH || ~yasmin vishvAni bhuvanAni tasthus tisro 40 8, 5 | yebhistisraH parAvato divo vishvAni rocanA ~trInraktUn paridIyathaH ~ 41 8, 16 | yasminnukthAni raNyanti vishvAni ca shravasyA ~apAmavona 42 8, 18 | yuSmAkaM nAvA vasavaH ~ati vishvAni duritA pipartana ~tuce tanAya 43 8, 24 | kAmaM jariturA manaH pRNa ~vishvani vishvamanaso dhiyA no vRtrahantama ~ 44 8, 41 | nabhantAmanyake same ~yasmin vishvAni kAvyA cakre nAbhiriva shritA ~ 45 8, 47 | tat pakSA vayo na yantana ~vishvAni vishvavedaso varUthyA manAmahe. 46 8, 63 | anUSatendra gotrasya dAvane ~indre vishvAni vIryA kRtAni kartvAni ca ~ 47 8, 97 | shakra nAshayadhyai ~tvad vishvAni bhuvanAni vajrin dyAvA rejete 48 9, 3 | harirvAjAya mRjyate ~eSa vishvAni vAryA shUro yanniva satvabhiH ~ 49 9, 14 | pari divyAni marmRshad vishvAni soma pArthivA ~vasUni yAhyasmayuH ~ ~ 50 9, 18 | pItimAshata ~madeSu ... ~A yo vishvAni vAryA vasUni hastayordadhe ~ 51 9, 20 | pavamAnaH sahasriNam ~pari vishvAni cetasA mRshase pavase matI ~ 52 9, 21 | sindhorUrmA vyakSaran ~ete vishvAni vAryA pavamAnAsa Ashata ~ 53 9, 42 | krandan devAnajIjanat ~abhi vishvAni vAryAbhi devAn RtAvRdhaH ~ 54 9, 54 | sapta pravataA divam ~ayaM vishvAni tiSThati punAno bhuvanopari ~ 55 9, 59 | dhiSaNAbhyaH ~tvaM soma pavamAno vishvAni duritA tara ~kaviH sIda 56 9, 62 | soma citrAbhirUtibhiH ~abhi vishvAni kAvyA ~tvaM samudriyA apo. 57 9, 66 | pavasva vishvacarSaNe.abhi vishvAni kAvyA ~sakhA sakhibhya IDyaH ~ 58 9, 66 | pavasva janayanniSo.abhi vishvAni vAryA ~sakhA sakhibhya Utaye ~ 59 9, 84 | yastasthau bhuvanAnyamartyo vishvAni somaH pari tAnyarSati ~kRNvan 60 9, 86 | punAno ati gAhate mRdho vishvAni kRNvan supathAni yajyave ~ 61 9, 94 | jyotiH kRNuhi matsi devAn ~vishvAni hi suSahA tAni tubhyaM pavamAna 62 9, 100| rayim ~tvaM vasUnipuSyasi vishvAni dAshuSo gRhe ~tvaM dhiyaM 63 9, 100| shardhan tamAMsi jighnase vishvAni dAshuSo gRhe ~tvaM dyAM 64 9, 107| pavasva vAjasAtaye.abhi vishvAni kAvyA ~tvaM samudraM prathamo 65 9, 109| yemAno jajñAnaH pUtaH kSarad vishvAni mandraH svarvit || ~induH 66 9, 109| punAnaH prajAm urANaH karad vishvAni draviNAni naH || ~pavasva 67 9, 109| cArv indrasya nAma yena vishvAni vRtrA jaghAna || ~pibanty 68 10, 21 | agnirjAto atharvaNA vidad vishvAni kAvyA ~bhuvad dUtovivasvato 69 10, 54 | mahiSasya santi ~tvamaN^ga tAni vishvAni vitse yebhiH karmANi maghavañcakartha ~ 70 10, 59 | purudhashravAMsi ~tA no vishvAni jaritA mamattu parAtaraM 71 10, 59 | bhUmiM girayonAjran ~tA no vishvAni jaritA ciketa parAtaraM 72 10, 81 | manojuvaM vAje adyAhuvema ~sa no vishvAni havanAni joSad vishvashambhUravasesAdhukarmA ~ ~ 73 10, 82 | nAbhAvadhyekamarpitaMyasmin vishvAni bhuvanAni tasthuH ~na taM 74 10, 122| agne prati harya me vaco vishvAni vidvAn vayunAnisukrato ~ 75 10, 133| Rtasya naHpathA nayAti vishvAni duritA nabhantAmanyakeSAMjyAkA 76 10, 134| yat tvaM shatakratavindra vishvAni dhUnuSe ~rayiMna sunvate


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License