Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prthavane 1
prthi 1
prthimavatam 1
prthivi 76
prthiviame 1
prthivicana 1
prthividyava 1
Frequency    [«  »]
76 havam
76 ima
76 nunam
76 prthivi
76 vishvani
75 devaso
75 gira

Rig Veda (Sanskrit)

IntraText - Concordances

prthivi

   Book, Hymn
1 1, 22 | agnAyIM somapItaye ~mahI dyauH pRthivI ca na imaM yajñaM mimikSatAm ~ 2 1, 22 | gandharvasya dhruve pade ~syonA pRthivi bhavAnRkSarA niveshanI ~ 3 1, 37 | parvato giriH || ~yeSAm ajmeSu pRthivI jujurvAM iva vishpatiH | ~ 4 1, 39 | vahati rohitaH | ~A vo yAmAya pRthivI cid ashrod abIbhayanta mAnuSAH || ~ 5 1, 52 | shavasAbhinacchiraH ~yadin nvindra pRthivI dashabhujirahAni vishvA 6 1, 57 | dyaurbRhatI vIryaM mama iyaM ca te pRthivI nema ojase ~tvaM tamindra 7 1, 65 | puSTirna raNvA kSitirna pRthivI girirna bhujma kSodo na 8 1, 72 | amRtatvAya gAtum ~mahnA mahadbhiH pRthivI vi tasthe mAtA putrairaditirdhAyase 9 1, 89 | mayobhu vAtu bheSajaM tan mAtA pRthivI tatpitA dyauH ~tad grAvANaH 10 1, 94 | mAmahantAmaditiH sindhuH pRthivI uta dyauH ~ ~ 11 1, 102| sapta bibhrati dyAvAkSAmA pRthivI darshataM vapuH ~asme sUryAcandramasAbhicakSe 12 1, 131| dyaurasuro anamnatendrAya mahI pRthivI varImabhirdyumnasAtA varImabhiH | 13 1, 143| majmanA pra dyAvA shociH pRthivI arocayat ~asya tveSA ajarA 14 1, 159| HYMN 159~~pra dyAvA yajñaiH pRthivI RtAvRdhA mahI stuSe vidatheSu 15 1, 164| sadanAd RtasyAdid ghRtena pRthivI vyudyate ~dvAdasha pradhayashcakramekaM 16 1, 185| pitrorupasthe dyAvA rakSataM pRthivI no abhvAt ~aneho dAtramaditeranarvaM 17 1, 191| abhUtana ~dyaurvaH pitA pRthivI mAtA somo bhrAtAditiH svasA ~ 18 2, 12 | vajrabAhurdyAmArohantaMs. j. i. ~dyAvA cidasmai pRthivI namete shuSmAccidasya parvatA 19 2, 34 | jagatAmapIjuvA ~stuSe yad vAM pRthivi navyasA vaca sthAtushca 20 2, 46 | havyavAhanam ~dyAvA naH pRthivI imaM sidhramadya divispRsham ~ 21 3, 6 | saptajihvAH ~dyaushca tvA pRthivI yajñiyAso ni hotAraM sAdayante 22 3, 8 | vasavaH sunIthA dyAvAkSAmA pRthivI antarikSam ~sajoSaso yajñamavantu 23 3, 39 | dhRSNvojaH ~nAha vivyAca pRthivI canainaM yat somAso haryashvamamandan ~ 24 3, 55 | niSSidho martyeSu purU vasUni pRthivI bibharti ~indrAya dyAva 25 3, 59 | samithe shUrasAtau vavandire pRthivi vevidAnAH ~ko addhA veda 26 3, 59 | vocatu sarvatAtA ~shRNotu naH pRthivI dyaurutApaH sUryo nakSatrairurvantarikSam ~ 27 3, 61 | oSadhIrutApo rayiM ta indra pRthivI bibharti ~sakhAyaste vAmabhAjaH 28 4, 16 | parAhan prAvat te vajram pRthivI sacetAH | ~prArNAMsi samudriyANy 29 4, 51 | janeSu tad dyaush ca dhattAm pRthivI ca devI ||~ ~ 30 5, 42 | bhUtu mahyam mA no mAtA pRthivI durmatau dhAt || ~urau devA 31 5, 43 | vartayadhyai dyAvA vAjAya pRthivI amRdhre | ~pitA mAtA madhuvacAH 32 5, 43 | bhUtu mahyam mA no mAtA pRthivI durmatau dhAt || ~urau devA 33 5, 54 | andhasA || ~pravatvatIyam pRthivI marudbhyaH pravatvatI dyaur 34 5, 56 | bhImasaMdRshaH || ~mILhuSmatIva pRthivI parAhatA madanty ety asmad 35 5, 58 | dyauH || ~prathiSTa yAman pRthivI cid eSAm bharteva garbhaM 36 5, 60 | ugrA jihate ni vo bhiyA pRthivI cid rejate parvatash cit || ~ 37 5, 66 | pUtadakSasA || ~tad Rtam pRthivi bRhac chravaeSa RSINAm | ~ 38 5, 83 | retasAvati || ~yasya vrate pRthivI nannamIti yasya vrate shaphavaj 39 5, 84 | parvatAnAM khidram bibharSi pRthivi | ~pra yA bhUmim pravatvati 40 6, 11 | mitrAvaruNA nAsatyA dyAvA hotrAya pRthivI vavRtyAH ~tvaM hotA mandratamo 41 6, 56 | devebhirjanibhiH sajoSA dyaurdevebhiH pRthivI samudraiH ~uta no.ahirbudhnyaH 42 6, 56 | ahirbudhnyaH shRNotvaja ekapAt pRthivI samudraH ~vishve devA RtAvRdho 43 6, 57 | yAmyaditiM duvoyu ~dyauS pitaH pRthivi mAtaradhrugagne bhrAtarvasavo 44 6, 57 | vakmarAjasatyAH ~te na indraH pRthivI kSAma vardhan pUSA bhago 45 6, 73 | sahasA sahante rejate agne pRthivI makhebhyaH ~tviSImanto adhvarasyeva 46 6, 76 | indrAvaruNA mahitvA dyaushca pRthivi bhUtamurvI ~sa it sudAnuH 47 6, 78 | suvIryam ~UrjaM no dyaushca pRthivI ca pinvatAM pitA mAtA vishvavidA 48 7, 5 | darayannadIdeH ~tava tridhAtu pRthivI uta dyaurvaishvAnara vratamagne 49 7, 7 | nRSadane vidhartA ~dyaushca yaM pRthivI vAvRdhAte A yaM hotA yajati 50 7, 34 | bhAnurnArta bibharti bhAraM pRthivI nabhUma ~hvayAmi devAnayAturagne 51 7, 34 | oSadhIruta dyauH ~vanaspatibhiH pRthivI sajoSA ubhe rodasI pari 52 7, 36 | sasRje sUryo gAH ~vi sAnunA pRthivI sasra urvI pRthu pratIkamadhyedhe 53 7, 53 | HYMN 53~~pra dyAvA yajñaiH pRthivI namobhiH sabAdha ILe bRhatIyajatre ~ 54 7, 101| yAtumAvatAmapochatu mithunA yA kimIdinA ~pRthivI naH pArthivAt pAtvaMhaso. 55 8, 15 | tava dyaurindra pauMsyaM pRthivI vardhati shravaH ~tvAmApaH 56 8, 40 | yayorvishvamidaM jagadiyaM dyauH pRthivI mahyupasthe bibhRto vasu 57 8, 54 | parvatAso vanaspatiH shRNotu pRthivI havam ~yadindra rAdho asti 58 8, 97 | bhuvanAni vajrin dyAvA rejete pRthivI ca bhISA ~tan ma Rtamindra 59 9, 86 | stanayannacikradad dyaushca yasya pRthivI ca dharmabhiH ~indrasya 60 10, 18 | terupasthAt ~ucchvañcasva pRthivi mA ni bAdhathAH sUpAyanAsmai 61 10, 18 | bhUmaUrNuhi ~ucchvañcamAnA pRthivI su tiSThatu sahasraM mita 62 10, 35 | kRNotu naH ~dyAvA no adya pRthivI anAgaso mahI trAyetAM suvitAyamAtarA ~ 63 10, 36 | apaH svaH ~dyaushca naH pRthivI ca pracetasa RtAvarI rakSatAmaMhasoriSaH ~ 64 10, 46 | yajiSTham ~dyAvA yamagniM pRthivI janiSTAmApastvaSTA bhRgavoyaM 65 10, 53 | gojAtA uta yeyajñiyAsaH ~pRthivI naH pArthivAt pAtvaM)aso' 66 10, 59 | nahsvasti ~punarno asuM pRthivI dadAtu punardyaurdevI punarantarikSam ~ 67 10, 59 | bharatAmapa yad rapo dyauH pRthivi kSamA rapo mo Su te kiMcanAmamat ~ 68 10, 59 | bharatAmapa yad rapo dyauH pRthivi kSamArapo mo Su te kiM canAmamat ~ 69 10, 59 | bharatAmapa yad rapo dyauH pRthivi kSamA rapo moSu te kiM canAmamat ~ ~ 70 10, 60 | atho ariSTatAtaye ~yatheyaM pRthivI mahI dAdhAremAn vanaspatIn ~ 71 10, 85 | somenAdityA balinaH somena pRthivI mahI ~athonakSatrANAmeSAmupasthe 72 10, 88 | svarabhavajjAteagnau ~tasya devAH pRthivi dyaurutApo.araNayannoSadhIH 73 10, 91 | tvameka id dyAvA cayAni pRthivI ca puSyataH ~prajAnannagne 74 10, 121| haviSAvidhema ~yena dyaurugrA pRthivI ca dRLhA yena sva stabhitaM 75 10, 147| rodasI anu rejateshuSmAt pRthivI cidadrivaH ~tvaM mAyAbhiranavadya 76 10, 173| patiH ~dhruvA dyaurdhruvA pRthivI dhruvAsaH parvatA ime ~dhruvaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License