Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nudyauh 1
nujaraso 1
nume 1
nunam 76
nunama 1
nunamabhidyave 1
nunamantah 1
Frequency    [«  »]
77 vajam
76 havam
76 ima
76 nunam
76 prthivi
76 vishvani
75 devaso

Rig Veda (Sanskrit)

IntraText - Concordances

nunam

   Book, Hymn
1 1, 13 | dvAro devIrasashcataH ~adyA nUnaM ca yaSTave ~naktoSAsA supeshasAsmin 2 1, 24 | HYMN 24~~kasya nUnaM katamasyAmRtAnAM manAmahe 3 1, 38 | HYMN 38~~kad dha nUnaM kadhapriyaH pitA putraM 4 1, 38 | dadhidhve vRktabarhiSaH || ~kva nUnaM kad vo arthaM gantA divo 5 1, 39 | rudrA avo vRNImahe | ~gantA nUnaM no 'vasA yathA puretthA 6 1, 40 | supratUrtimanehasam ~pra nUnaM brahmaNas patirmantraM vadatyukthyam ~ 7 1, 82 | maghavan vandiSImahi ~pra nUnaM pUrNavandhura stuto yAhi 8 1, 174| shUrapatnIrdyAM ca yebhiH puruhUta nUnam ~rakSo agnimashuSaM tUrvayANaM 9 1, 189| bhayaM jaritAraM yaviSTha nUnaM vidan mAparaM sahasvaH ~ 10 2, 11 | valamindro aN^girasvAn ~nUnaM sA te prati varaM jaritre 11 2, 15 | cidatra vivide hiraNyaM so... ~nUnaM sA te prati ... ~ ~ 12 2, 16 | patnIbhirna vRSaNo nasImahi ~nUnaM sA ... ~ ~ 13 2, 18 | vRshannindra vasyaso naH ~nUnaM sA ... ~ ~ 14 2, 19 | prAye jigIvAMsaH syAma ~nUnaM sA ... ~ ~ 15 2, 20 | iSamUrjaM sukSitiM sumnamashyuH ~nUnaM sA ... ~ ~ 16 2, 21 | dasyUn pura AyasIrni tArIt ~nUnaM sA ... ~ ~ 17 2, 42 | shashvattamaM tadapA vahnirasthAt ~nUnaM devebhyo vi hi dhAti ratnamathAbhajad 18 4, 30 | vishvAni cicyuSe || ~uta nUnaM yad indriyaM kariSyA indra 19 4, 33 | shrAntasya sakhyAya devAH | ~te nUnam asme Rbhavo vasUni tRtIye 20 4, 51 | tamaso vayunAvad asthAt | ~nUnaM divo duhitaro vibhAtIr gAtuM 21 5, 24 | shociSTha dIdivaH sumnAya nUnam Imahe sakhibhyaH |~ ~ 22 5, 42 | gIr mitram bhagam aditiM nUnam ashyAH | ~pRSadyoniH pañcahotA 23 5, 42 | ruvantam iLas patiM jaritar nUnam ashyAH | ~yo abdimAM udanimAM 24 5, 56 | cyAvayanti yAmabhiH || ~ut tiSTha nUnam eSAM stomaiH samukSitAnAm | ~ 25 5, 58 | HYMN 58~~tam u nUnaM taviSImantam eSAM stuSe 26 5, 61 | shubhaMyAvApratiSkutaH || ~ko veda nUnam eSAM yatrA madanti dhUtayaH | ~ 27 5, 64 | vishvAsu kSAsu joguve || ~yan nUnam ashyAM gatim mitrasya yAyAm 28 5, 70 | purUruNA cid dhy asty avo nUnaM vAM varuNa | ~mitra vaMsi 29 5, 76 | devayA vAco asthuH | ~arvAñcA nUnaM rathyeha yAtam pIpivAMsam 30 5, 76 | saMskRtam pra mimIto gamiSThAnti nUnam ashvinopastuteha | ~divAbhipitve ' 31 6, 21 | indraM catinamasya shAkairiha nUnaM vAjayanto huvema ~yathA 32 6, 29 | bharadvAjA uta ta indra nUnam ~ ~ 33 6, 37 | yudhyanto nemadhitApRtsu shUra ~nUnaM na indrAparAya ca syA bhavA 34 6, 38 | yanti vibhvomanISAH ~pUrA nUnaM ca stutaya RSINAM paspRdhra 35 6, 39 | bharadvAjeSu suruco rurucyAH ~tamA nUnaM vRjanamanyathA cicchUro 36 6, 50 | tvA yaH purAsitha yo vA nUnaM hite dhane ~havyaHsa shrudhI 37 6, 53 | pUSan pRtanAsu nastvamavA nUnaM yathA purA ~vAmI vAmasya 38 7, 29 | astyaraMkRtiH sUktaiH kadA nUnaM te maghavan dAshema ~vishvA 39 7, 38 | hiraNyayImamatiM yAmashishret ~nUnaM bhago havyo mAnuSebhirvi 40 7, 45 | hiraNyayA divo antAnanaSTAm ~nUnaM so asya mahimA paniSTa sUrashcidasmA 41 7, 63 | dUrearthastaraNirbhrAjamAnaH ~nUnaM janAH sUryeNa prasUtA ayannarthAni 42 7, 101| shakraH pishunebhyo vadhaM nUnaM sRjadashaniM yAtumadbhyaH ~ 43 8, 7 | kANvasya manmabhiH ~kva nUnaM sudAnavo madathA vRktabarhiSaH ~ 44 8, 7 | mArDIkebhirnAdhamAnam ~kad dha nUnaM kadhapriyo yadindramajahAtana ~ 45 8, 8 | pibataM somyaM madhu ~A nUnaM yAtamashvinA rathena sUryatvacA ~ 46 8, 9 | gharmaM siñcAdatharvaNi ~A nUnaM raghuvartaniM rathaM tiSThAtho 47 8, 9 | sahastacchreSThamashvinoravaH ~A nUnaM yAtamashvinemA havyAni vAM 48 8, 9 | arvAke asti bheSajam ~tena nUnaM vimadAya pracetasA chardirvatsAya 49 8, 9 | pra dakSAya pracetasA ~yan nUnaM dhIbhirashvinA pituryonA 50 8, 13 | asya barhiSo vi rAjasi ~nUnaM tadindra daddhi no yat tvA 51 8, 24 | dakSaM pRñcantamabravam ~nUnaM shrudhi stuvato ashvyasya ~ 52 8, 32 | nakirvaktA nadAditi ~na nUnaM brahmaNAM RNaM prAshUnAmasti 53 8, 49 | kSarantIndra dhItayaH ~yad dha nUnaM yad vA yajñe yad vA pRthivyAmadhi ~ 54 8, 50 | pIpetha dAshuSe ~yad dha nUnaM parAvati yad vA pRthivyAM 55 8, 66 | adya samanA sutaM bharA nUnaM bhUSata shrute ~vRkashcidasya 56 8, 67 | AdityA Utibhirvayam ~purA nUnaM bubhujmahe ~shashvantaM 57 8, 84 | vAjadraviNaso giraH ~kasya nUnaM parINaso dhiyo jinvasi dampate ~ 58 8, 86 | sakhyA mumocatam ~kathA nUnaM vAM vimanA upa stavad yuvaM 59 8, 87 | gantaM gaurAviveriNam ~A nUnaM yAtamashvinAshvebhiH pruSitapsubhiH ~ 60 8, 92 | dhiyAviDDhi purandhyA ~yaste nUnaM shatakratavindra dyumnitamo 61 8, 92 | shatakratavindra dyumnitamo madaH ~tena nUnaM made madeH ~yaste citrashravastamo 62 8, 100| sharabhAya RSibandhave ~pra nUnaM dhAvatA pRthaM neha yo vo 63 8, 101| shashame devatAtaye ~yo nUnaM mitrAvaruNAvabhiSTaya Acakre 64 9, 99 | gAva AsabhirdadhuH purA nUnaM ca sUrayaH ~taM gAthayA 65 9, 107| apsvantarA suSAva somamadribhiH ~nUnaM punAno.avibhiH pari sravAdabdhaH 66 10, 10 | yat purA cakRmA kad dha nUnaM RtA vadanto anRtaMrapema ~ 67 10, 15 | pArthive rajasyA niSattA ye vA nUnaM suvRjanAsuvikSu ~AhaM pitR^In 68 10, 53 | pAtrAdevapAnAni shantamA ~shishIte nUnaM parashuM svAyasaMyena vRshcAdetasho 69 10, 53 | vRshcAdetasho brahmaNas patiH ~sato nUnaM kavayaH saM shishIta vAshIbhiryAbhiramRtAya 70 10, 61 | vardhadukthairvacobhirA hi nUnaM vyadhvaiti payasausriyAyAH ~ 71 10, 62 | shravo deveSvakrata ~pra nUnaM jAyatAmayaM manustokmeva 72 10, 89 | vishvAmitrA utata indra nUnam ~shunaM huvema maghavAnaM ... ~ ~ 73 10, 106| HYMN 106~~ubhA u nUnaM tadidarthayethe vi tanvAthe 74 10, 112| pra ta indra pUrvyANi pra nUnaM vIryA vocaM prathamAkRtAni ~ 75 10, 126| ca martyamati dviSaH ~te nUnaM no.ayamUtaye varuNo mitro 76 10, 188| HYMN 188~~pra nUnaM jAtavedasamashvaM hinota


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License