Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hatvyavrnak 1
hava 3
havah 3
havam 76
havama 4
havamadya 1
havamagamistam 1
Frequency    [«  »]
77 hari
77 pata
77 vajam
76 havam
76 ima
76 nunam
76 prthivi

Rig Veda (Sanskrit)

IntraText - Concordances

havam

   Book, Hymn
1 1, 2 | araMkRtAH ~teSAM pAhi shrudhI havam ~vAya ukthebhirjarante tvAmachA 2 1, 10 | dhUnuhi ~AshrutkarNa shrudhI havaM nU cid dadhiSva me giraH ~ 3 1, 17 | mRLAtaIdRshe ~gantArA hi stho.avase havaM viprasya mAvataH ~dhartArAcarSaNInAm ~ 4 1, 23 | pUSarAtayaH ~vishve mama shrutA havam ~hata vRtraM sudAnava indreNa 5 1, 30 | sahasriNIbhirUtibhiH ~vAjebhirupa no havam ~anu pratnasyaukaso huve 6 1, 45 | mahivrata praskaNvasya shrudhI havam ~mahikerava Utaye priyamedhA 7 1, 47 | kRNvantyadhvare teSAM su shRNutaM havam ~ashvinA madhumattamaM pAtaM 8 1, 48 | vibhAvari shrudhi citrAmaghe havam ~uSo vAjaM hi vaMsva yashcitro 9 1, 86 | matInAm ~marutaH shRNutA havam ~uta vA yasya vAjino.anu 10 1, 93 | agnISomAvimaM su me shRNutaM vRSaNA havam ~prati sUktAni haryataM 11 1, 114| asmA avasyavaH shRNotu no havaM rudro marutvAn ~tan no ... ~ ~ 12 1, 122| sadamicchUraH ~adha gmantA nahuSo havaM sUreH shrotA rAjAno amRtasya 13 1, 142| vItaye ~indrA gahi shrudhI havaM tvAM havante adhvare ~ ~ 14 1, 178| nRbhirindraH pRtsu shUraH shrotA havaM nAdhamAnasya kAroH ~prabhartA 15 1, 181| nAdhamAnaM yAmannayAmañchRNutaM havaM me ~uta syA vAM rushato 16 1, 183| diSTAM RjUyeva yantA me havaM nAsatyopa yAtam ~atAriSma 17 2, 26 | yadIshAno brahmaNA veSi me havam ~brahmaNas pate tvamasya ... ~ ~ 18 2, 45 | RtAvRdhA ~mamediha shrutaM havam ~rAjAnAvanabhidruhA dhruve 19 2, 45 | devAsa A gata shRNutA ma imaM havam ~edaM barhirni SIdata ~tIvro 20 4, 9 | aN^giraH | ~asmAkaM shRNudhI havam || ~pari te dULabho ratho ' 21 5, 24 | dAH | ~sa no bodhi shrudhI havam uruSyA No aghAyataH samasmAt | ~ 22 5, 43 | sarasvatI yajatA gantu yajñam | ~havaM devI jujuSANA ghRtAcI shagmAM 23 5, 46 | uruvyacA aditiH shrotu me havam || ~devAnAm patnIr ushatIr 24 5, 74 | karhi cic chushrUyAtam imaM havam | ~vasvIr U Su vAm bhujaH 25 5, 75 | bhUSati mAdhvI mama shrutaM havam || ~atyAyAtam ashvinA tiro 26 5, 75 | sindhuvAhasA mAdhvI mama shrutaM havam || ~A no ratnAni bibhratAv 27 5, 75 | vAjinIvasU mAdhvI mama shrutaM havam || ~suSTubho vAM vRSaNvasU 28 5, 75 | vApuSo mAdhvI mama shrutaM havam || ~bodhinmanasA rathyeSirA 29 5, 75 | advayAvinam mAdhvI mama shrutaM havam || ~A vAM narA manoyujo ' 30 5, 75 | ashvinA mAdhvI mama shrutaM havam || ~ashvinAv eha gachataM 31 5, 75 | adAbhyA mAdhvI mama shrutaM havam || ~asmin yajñe adAbhyA 32 5, 75 | bhUSatho mAdhvI mama shrutaM havam || ~abhUd uSA rushatpashur 33 5, 75 | amartyo mAdhvI mama shrutaM havam ||~ ~ 34 5, 78 | iva | ~shrutam me ashvinA havaM saptavadhriM ca muñcatam || ~ 35 5, 87 | maruto gAtum etana shrotA havaM jaritur evayAmarut | ~viSNor 36 5, 87 | yajñiyAH sushami shrotA havam arakSa evayAmarut | ~jyeSThAso 37 6, 27 | taturirvIro naryo vicetAH shrotA havaM gRNata urvyUtiH ~vasuH shaMso 38 6, 50 | dhane ~havyaHsa shrudhI havam ~dhIbhirarvadbhirarvato 39 6, 55 | abhyardhayajvA ~shrutvA havaM maruto yad dha yAtha bhUmA 40 6, 58 | devAsa A gata shRNutA ma imaM havam ~edaM barhirni SIdata ~yo 41 6, 58 | vishve devAH shRNutemaM havaM me ye antarikSe ya upa dyavi 42 6, 67 | havAmahe ~indrAgnI shRNutaM havaM yajamAnasya sunvataH ~vItaM 43 6, 69 | rathyA yAtamadriM shrutaM havaM vRSaNA vadhrimatyAH ~dashasyantA 44 6, 77 | madirANyagmannupa brahmANi shRNutaM havaM me ~ubhA jigyathurna parA 45 7, 22 | sadhamAde juSasva ~shrudhI havaM vipipAnasyAdrerbodhA viprasyArcato 46 7, 28 | asmAkamicchRNuhi vishvaminva ~havaM ta indra mahimA vyAnaD brahma 47 7, 82 | daivyenAvasA gataM shRNutaM havaM yadi me jujoSathaH ~yuvorhi 48 8, 3 | RSiH ko vipra ohate ~kadA havaM maghavannindra sunvataH 49 8, 3 | girvaNo veno na shRNudhI havam ~nirindra bRhatIbhyo vRtraM 50 8, 6 | tuSTuvuH ~mamedugra shrudhI havam ~imAsta indra pRshnayo ghRtaM 51 8, 7 | RbhukSaNaH ~imaM me vanatA havam ~trINi sarAMsi pRshnayo 52 8, 22 | tAbhirA yAtaM vRSaNopa me havaM vishvapsuM vishvavAryam ~ 53 8, 26 | stuhi kuvit te shravato havam ~nedIyasaH kULayAtaH paNInruta ~ 54 8, 35 | marutvantA jariturgachatho havam ~sajoSasA uSasA sUryeNa 55 8, 35 | marutvantA jariturgachatho havam ~sajoSasA uSasA sUryeNa 56 8, 35 | marutvantA jariturgachatho havam ~sajoSasA uSasA sUryeNa 57 8, 38 | sunvato.atrINAM shRNutaM havam ~indrAgnIsomapItaye ~evA 58 8, 45 | havAmahe ~yacchushrUyA imaM havaM durmarSaM cakriyA uta ~bhaverApirno 59 8, 50 | gUrtayaH paure chandayase havam ~pra vIramugraM viviciM 60 8, 52 | suSTutiM vaso kaNvavacchRNudhI havam ~astAvi manma pUrvyaM brahmendrAya 61 8, 54 | A gamañchRNvantu maruto havam ~pUSA viSNurhavanaM me sarasvatyavantu 62 8, 54 | vanaspatiH shRNotu pRthivI havam ~yadindra rAdho asti te 63 8, 66 | gahi shaviSTha shrudhi me havam ~vayaM ghA te tve id vindra 64 8, 73 | karhi cicchushrUyAtamimaM havam ~anti Sad ... ~ashvinA yAmahUtamA 65 8, 73 | vRSaNvasU shRNutaM ma imaM havam ~anti Sad .. . ~kimidaM 66 8, 74 | aN^giraH ~sa pAvakashrudhI havam ~yaM tvA janAsa ILate sabAdho 67 8, 85 | HYMN 85~~A me havaM nAsatyAshvinA gachataM yuvam ~ 68 8, 85 | stomamashvinemaM me shRNutaM havam ~madhvaH somasyapItaye ~ 69 8, 95 | rAjA vishAmasi ~shrudhI havaM tirashcyA indra yastvA saparyati ~ 70 10, 30 | ghRtapRSThamIDyamadhvareSvApo revatIHshRNutA havaM me ~taM sindhavo matsaramindrapAnamUrmiM 71 10, 39 | purumitrasyayoSaNAm ~yuvaM havaM vadhrimatyA agachataM yuvaMsuSutiM 72 10, 63 | pRthivyAstema iha shrutA havam ~yebhyo mAtA madhumat pinvate 73 10, 64 | no arvanto havanashruto havaM vishve shRNvantu vAjinomitadravaH ~ 74 10, 66 | bhago rAtirvAjino yantu me havam ~samudraH sindhU rajo antarikSamaja 75 10, 70 | dhavIMSyavatAndyAvApRthivI havaM me ~Agne vaha varuNamiSTaye 76 10, 171| sutAvataH ~ashRNoH somino havam ~tvaM makhasya dodhataH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License