1-500 | 501-1000 | 1001-1126
Book, Hymn
1 1, 4 | godA id revatomadaH ~athA te antamAnAM vidyAma sumatInAm ~
2 1, 5 | somAsa indra girvaNaH ~shaM te santu pracetase ~tvAM stomA
3 1, 8 | shAkhA na dAshuSe ~evA hi te vibhUtaya Utaya indra mAvate ~
4 1, 9 | sacaiSusavaneSvA ~asRgramindra te giraH prati tvAmudahAsata ~
5 1, 9 | rAdha indra vareNyam ~asadit te vibhu prabhu ~asmAn su tatra
6 1, 11 | upAtiSThanta girvaNo viduS Te tasya kAravaH ~mAyAbhirindra
7 1, 11 | tvaM shuSNamavAtiraH ~viduS Te tasya medhirAsteSAM shravAMsyut
8 1, 14 | kaNvA ahUSata gRNanti vipra te dhiyaH ~devebhiragna A gahi ~
9 1, 14 | pAyaya ~ye yajatrA ya IDyAste te pibantu jihvayA ~madhoragne
10 1, 16 | tAnindra sahasepiba ~ayaM te stomo agriyo hRdispRgastu
11 1, 20 | niSkRtam ~akartacaturaH punaH ~te no ratnAni dhattana trirA
12 1, 24 | hastayordadhe ~bhagabhaktasya te vayamudashema tavAvasA ~
13 1, 24 | mUrdhAnaM rAya Arabhe ~nahi te kSatraM na saho na manyuM
14 1, 24 | hRdayAvidhashcit ~shataM te rAjan bhiSajaH sahasramurvI
15 1, 24 | sahasramurvI gabhIrA sumatiS Te astu ~bAdhasva dUre nir{
16 1, 24 | vidvAnadabdho vi mumoktu pAshAn ~ava te heLo varuNa namobhirava
17 1, 25 | HYMN 25~~yaccid dhi te visho yathA pra deva varuNa
18 1, 25 | hRNAnasya manyave ~vi mRLIkAya te mano rathIrashvaM na sanditam ~
19 1, 28 | yajatAmiva dundubhiH ~uta sma te vanaspate vAto vi vAtyagramit ~
20 1, 30 | samudro na vyaco dadhe ~ayamu te samatasi kapota iva garbhadhim ~
21 1, 30 | pate girvAho vIra yasya te ~vibhUtirastusUnRtA ~UrdhvastiSThA
22 1, 30 | huve tuvipratiM naram ~yaM te pUrvaM pitA huve ~taM tvA
23 1, 30 | nakSase vibhAvari ~vayaM hi te amanmahyAntAdA parAkAt ~
24 1, 31 | vAvRdhasva shaktI vA yat te cakRmA vidA vA ~uta pra
25 1, 32 | kamapashya indra hRdi yat te jaghnuSo bhIragachat ~nava
26 1, 33 | ghanenanekashcarannupashAkebhirindra ~dhanoradhi viSuNak te vyAyannayajvanaH sanakAH
27 1, 35 | devaH pratidoSaM gRNAnaH ~ye te panthAH savitaH pUrvyAso.
28 1, 36 | sahovRdhaM haviSmanto vidhema te ~sa tvaM no adya sumanA
29 1, 36 | pUrdhi svadhAvo.asti hi te.agne deveSvApyam ~tvaMvAjasya
30 1, 42 | padAbhi tiSTha tapuSim ~A tat te dasra mantumaH pUSannavo
31 1, 48 | na shravasyavaH ~uSo ye te pra yAmeSu yuñjate mano
32 1, 48 | na vetyodatI ~vayo nakiS Te paptivAMsa Asate vyuSTau
33 1, 49 | duhitardivaH ~vayashcit te patatriNo dvipaccatuSpadarjuni ~
34 1, 51 | yajamAnasya coditA vishvet tA te sadhamAdeSu cAkana ~anuvratAya
35 1, 51 | vRSaNashvasya sukrato vishvet tA te savaneSu pravAcyA ~indro
36 1, 52 | yAni vardhanA ~tvaSTA cit te yujyaM vAvRdhe shavastatakSa
37 1, 52 | svanAdayoyavId bhiyasA vajra indra te ~vRtrasya yad badbadhAnasya
38 1, 52 | tatanantakRSTayaH ~atrAha te maghavan vishrutaM saho
39 1, 53 | goagrayAshvAvatyA rabhemahi ~te tvA madA amadan tAni vRSNyA
40 1, 53 | madA amadan tAni vRSNyA te somAso vRtrahatyeSu satpate ~
41 1, 54 | maghavan pRtsvaMhasi nahi te antaH shavasaH parINashe ~
42 1, 55 | dAnAya manaH somapAvannastu te.arvAñcA harI vandanashrudA
43 1, 55 | yamiSThAsaH sArathayo ya indra te na tvA ketAA dabhnuvanti
44 1, 55 | avatAso na kartRbhistanUSu te kratavaindra bhUrayaH ~ ~
45 1, 57 | vishvAyushavase apAvRtam ~adha te vishvamanu hAsadiSTaya Apo
46 1, 57 | jyotirakAriharito nAyase ~ime ta indra te vayaM puruSTuta ye tvArabhya
47 1, 57 | stoturmaghavan kAmamA pRNa ~anu te dyaurbRhatI vIryaM mama
48 1, 57 | dyaurbRhatI vIryaM mama iyaM ca te pRthivI nema ojase ~tvaM
49 1, 59 | nRtamAya yahvIH ~divashcit te bRhato jAtavedo vaishvAnara
50 1, 61 | dyAvApRthivI jabhra urvI nAsya te mahimAnaM pariSTaH ~asyedeva
51 1, 61 | sauvashvye suSvimAvadindraH ~evA te hAriyojanA suvRktIndra brahmANi
52 1, 63 | pRthivIame dhAH ~yad dha te vishvA girayashcidabhvA
53 1, 63 | dharI indra vivratA verA te vajraM jaritA bAhvordhAt ~
54 1, 64 | samañje vidatheSvAbhuvaH ~te jajñire diva RSvAsa ukSaNo
55 1, 68 | devo devAnAM mahitvA ~Adit te vishve kratuM juSanta shuSkAd
56 1, 68 | yastubhyaM dAshAd yo vA te shikSAt tasmai cikitvAnrayiM
57 1, 69 | shruSTiM cakartha ~tat tu te daMso yadahan samAnairnRbhiryad
58 1, 73 | rAye martAn suSUdo agne te syAma maghavAno vayaM ca ~
59 1, 73 | shatahimA no ashyuH ~etA te agna ucathAni vedho juSTAni
60 1, 73 | shakema rAyaH sudhuro yamaM te.adhi shravo devabhaktaM
61 1, 75 | havyA juhvAnaAsani ~athA te aN^girastamAgne vedhastama
62 1, 76 | pari dakSaM ta Apa kena vA te manasAdAshema ~ehyagna iha
63 1, 79 | yashasvatIrapasyuvo na satyAH ~A te suparNA aminantamevaiH kRSNo
64 1, 80 | prehyabhIhi dhRSNuhi na te vajro ni yaMsate ~indra
65 1, 80 | yaMsate ~indra nRmNaM hi te shavo hano vRtraM jayA apo.
66 1, 80 | mAyayAvadhIrarcann... ~vi te vajrAso asthiran navatiM
67 1, 80 | ahimindrajighAMsato divi te badbadhe shavo.arcann... ~
68 1, 80 | shavo.arcann... ~abhiSTane te adrivo yat sthA jagacca
69 1, 81 | yajamAnAya shikSasi sunvate bhUri te vasu ~yadudIrata Ajayo dhRSNave
70 1, 81 | asmabhyaMshikSatu vi bhajA bhUri te vasu bhakSIya tava rAdhasaH ~
71 1, 82 | AdarthayAsa id yojA nvindra te harI ~akSannamImadanta hyava
72 1, 82 | yAhyandhaso yojA ... ~yunajmi te brahmaNA keshinA harI upa
73 1, 83 | saparyataH ~asaMyatto vrate te kSeti puSyati bhadrA shaktiryajamAnAya
74 1, 84 | HYMN 84~~asAvi soma indra te shaviSTha dhRSNavA gahi ~
75 1, 84 | tiSTha vRtrahan rathaM yuktA te brahmaNA harI ~arvAcInaM
76 1, 84 | brahmaNA harI ~arvAcInaM su te mano grAvA kRNotu vagnunA ~
77 1, 84 | maghavannasti marDitendra bravImi te vacaH ~mA te rAdhAMsi mA
78 1, 84 | marDitendra bravImi te vacaH ~mA te rAdhAMsi mA ta Utayo vaso.
79 1, 85 | maruto madhvo andhasaH ~te.avardhanta svatavaso mahitvanA
80 1, 87 | yad dha yuñjate shubhe ~te krILayo dhunayo bhrAjadRSTayaH
81 1, 87 | bhAnubhiH saM mimikSire te rashmibhista RkvabhiH sukhAdayaH ~
82 1, 87 | rashmibhista RkvabhiH sukhAdayaH ~te vAshImanta iSmiNo abhIravo
83 1, 88 | vayo na paptatA sumAyAH ~te.aruNebhirvaramA pishaN^gaiH
84 1, 90 | aryamA devaiH sajoSAH ~te hi vasvo vasavAnAste apramUrA
85 1, 90 | vratA rakSante vishvAhA ~te asmabhyaM sharma yaMsannamRtA
86 1, 91 | dyumnebhirdyumnyabhavo nRcakSAH ~rAjño nu te varuNasya vratAni bRhad
87 1, 91 | dakSAyyo aryamevAsisoma ~yA te dhAmAni divi yA pRthivyAM
88 1, 91 | edhi naH ~A pyAyasva sametu te vishvataH soma vRSNyam ~
89 1, 91 | naHsushravastamaH sakhA vRdhe ~saM te payAMsi samu yantu vAjAH
90 1, 91 | shravAMsyuttamAni dhiSva ~yA te dhAmAni haviSA yajanti tA
91 1, 91 | dhAmAni haviSA yajanti tA te vishvA paribhUrastuyajñam ~
92 1, 94 | bharAmedhmaM kRNavAmA havIMSi te citayantaH parvaNA\-parvaNA
93 1, 94 | bibhyuH patatriNo drapsA yat te yavasAdo vyasthiran ~sugaM
94 1, 94 | yavasAdo vyasthiran ~sugaM tat te tAvakebhyo rathebhyo.agne ... ~
95 1, 94 | saprathastame.agne ... ~tat te bhadraM yat samiddhaH sve
96 1, 94 | codayAsi prajAvatA rAdhasA te syAma ~sa tvamagne saubhagatvasya
97 1, 95 | devatAtA samitirbabhUva ~uru te jrayaH paryeti budhnaM virocamAnaM
98 1, 97 | sUrayaH ~apa... ~pra yat te agne sUrayo jAyemahi pra
99 1, 97 | agne sUrayo jAyemahi pra te vayam ~apa ... ~pra yadagneH
100 1, 102| HYMN 102~~imAM te dhiyaM pra bhare maho mahImasya
101 1, 102| maghavannprAva sAtaye jaitraM yaM te anumadAma saMgame ~AjA na
102 1, 102| vihvayante siSAsavaH ~ut te shatAn maghavannucca bhUyasa
103 1, 104| manyuM dAsasya shcamnan te na A vakSan suvitAya varNam ~
104 1, 104| snAtaH kuyavasya yoSe hate te syAtAM pravaNe shiphAyAH ~
105 1, 104| bhujamA rIriSo naH shraddhitaM te mahata indriyAya ~adhA manye
106 1, 104| indriyAya ~adhA manye shrat te asmA adhAyi vRSA codasva
107 1, 105| vyadanti mAdhya stotAraM te shatakrato vi... ~amI ye
108 1, 105| Asate madhya Arodhane divaH ~te sedhanti patho vRkaM tarantaM
109 1, 106| sugaM kRdhi shaM yoryat te manurhitaM tadImahe ~rathaM ... ~
110 1, 109| avataM shacIbhiH ~ime nu te rashmayaH sUryasya yebhiH
111 1, 111| mitrAvaruNA nUnamashvinA te no hinvantu sAtaye dhiye
112 1, 113| pradIdhyAnA joSamanyAbhireti ~IyuS Te ye pUrvatarAmapashyan vyuchantImuSasaM
113 1, 113| asmAbhirU nu praticakSyAbhUdo te yanti ye aparISu pashyAn ~
114 1, 114| tavarudra praNItiSu ~ashyAma te sumatiM devayajyayA kSayadvIrasya
115 1, 114| asmAkamA carAriSTavIrA juhavAma te haviH ~tveSaM vayaM rudraM
116 1, 114| vadhIrhaviSmantaHsadamit tvA havAmahe ~upa te stomAn pashupA ivAkaraM
117 1, 114| pitarmarutAM sumnamasme ~bhadrA hi te sumatirmRLayattamAthA vayamava
118 1, 114| vayamava itte vRNImahe ~Are te goghnamuta pUruSaghnaM kSayadvIra
119 1, 121| suretasturaNe bhuraNyU ~shuci yat te rekNa Ayajanta sabardughAyAH
120 1, 121| yodhAnautsam ~hariM yat te mandinaM dukSan vRdhe gorabhasamadribhirvAtApyam ~
121 1, 121| vAtasya suyujo vahiSThAn ~yaM te kAvya ushanA mandinaM dAd
122 1, 121| shravase sUnRtAyai ~mA sA te asmat sumatirvi dasad vAjapramahaH
123 1, 123| tvamuSo vitaraM vyucha na tat te anyA uSasonashanta ~ashvAvatIrgomatIrvishvavArA
124 1, 124| gRhamupa tiSThAte agniH ~ut te vayashcid vasaterapaptan
125 1, 127| devatAtaye | shuSmintamo hi te mado dyumnintama uta kratuH ~
126 1, 127| dyumnintama uta kratuH ~adha smA te pari carantyajara shruSTIvAno
127 1, 130| vaMsagaH | madAya haryataya te tuviSTamAya dhAyase ~A tvA
128 1, 130| janAya vishvadohasaH ~imAM te vAcaM vasUyanta Ayavo rathaM
129 1, 131| vajramindra sacAbhuvam ~viduS Te asya vIryasya pUravaH puro
130 1, 131| mandasAna imA apaH ~Adit te asya vIryasya carkiran madeSu
131 1, 131| kAramebhyaH pRtanAsu pravantava ~te anyAm\-anyAM nadyaM saniSNata
132 1, 132| shIrSNopavAcyaH ~asmatrA te sadhryak santu rAtayo bhadrA
133 1, 132| tat tu prayaH pratnathA te shushukvanaM yasmin yajñe
134 1, 132| bandhukSidbhyo gaveSaNaH ~nU itthA te pUrvathA ca pravAcyaM yadaN^girobhyo.
135 1, 133| tat sute manAyati takat su te manAyati ~pishaN^gabhRSTimambhRNaM
136 1, 134| somasya pUrvapItaye | UrdhvA te anu sUnRtA manastiSThatu
137 1, 134| vavarjuSINAm ~vishvA it te dhenavo duhra AshiraM ghRtaM
138 1, 135| devA devAya yemire ~pra te sutAso madhumanto asthiran
139 1, 135| yamashvatthamupatiSThanta jAyavo.asme te santu jAyavaH ~sAkaM gAvaH
140 1, 135| gAvaH suvate pacyate yavo na te vAya upa dasyanti dhenavo
141 1, 135| dasyanti dhenavaH ~ime ye te su vAyo bAhvojaso.antarnadI
142 1, 135| vAyo bAhvojaso.antarnadI te patayantyukSaNo mahi vrAdhanta
143 1, 138| dyumninas kRdhi || ~yasya te pUSan sakhye vipanyavaH
144 1, 138| pUSann atimanya AghRNe na te sakhyam apahnuve ||~ ~
145 1, 139| tubhyaM sutAsa udbhidaH | ~te tvA mandantu dAvane mahe
146 1, 139| kaNvo atrir manur vidus te me pUrve manur viduH | ~
147 1, 139| apsukSito mahinaikAdasha stha te devAso yajñam imaM juSadhvam ||~ ~
148 1, 140| yujyanta AshavaH ~Adasya te dhvasayanto vRtherate kRSNamabhvaM
149 1, 140| cin manmanaH preyo astu te ~yat te shukraM tanvo rocate
150 1, 140| manmanaH preyo astu te ~yat te shukraM tanvo rocate shuci
151 1, 141| dyAmaN^gebhiraruSebhirIyate ~Adasya te kRSNAso dakSi sUrayaH shUrasyeva
152 1, 147| HYMN 147~~kathA te agne shucayanta AyordadAshurvAjebhirAshuSANAH ~
153 1, 147| vandeagne ~ye pAyavo mAmateyaM te agne pashyanto andhaM duritAdarakSan ~
154 1, 150| vrAdhantamo divi ~pra\-pret te agne vanuSaH syAma ~ ~
155 1, 156| evayA u saprathAH ~adhA te viSNo viduSA cidardhya stomo
156 1, 159| prajAyA amRtaMvarImabhiH ~te sUnavaH svapasaH sudaMsaso
157 1, 159| pAthaH padamadvayAvinaH ~te mAyino mamire supracetaso
158 1, 160| HYMN 160~~te hi dyAvApRthivI vishvashambhuva
159 1, 160| sukratUyayAjarebhi skambhanebhiHsamAnRce ~te no gRNAne mahinI mahi shravaH
160 1, 162| prabhRtamAsye tRNaM sarvA tA te api deveSvastu ~yadashvasya
161 1, 162| shamituryan nakheSu sarvA tA te api deveSvastu ~yadUvadhyamudarasyApavAti
162 1, 162| shRtapAkaM pacantu ~yat te gAtrAdagninA pacyamAnAdabhi
163 1, 162| ghAsiM jaghAsa sarvA tA te api deveSvastu ~mA tvAgnirdhvanayId
164 1, 162| priyA deveSvA yAmayanti ~yat te sAde mahasA shUkRtasya pArSNyA
165 1, 162| haviSo adhvareSu sarvA tA te brahmaNAsUdayAmi ~catustriMshad
166 1, 162| yantArA bhavatastathaRtuH ~yA te gAtrANAM RtuthA kRNomi tA\-
167 1, 162| svadhitistanva A tiSThipat te ~mA te gRdhnuravishastAtihAya
168 1, 162| svadhitistanva A tiSThipat te ~mA te gRdhnuravishastAtihAya chidrA
169 1, 162| pathibhiH sugebhiH ~harI te yuñjA pRSatI abhUtAmupAsthAd
170 1, 163| bAhU upastutyaM mahi jAtaM te arvan ~yamena dattaM trita
171 1, 163| AhuH paramaM janitram ~imA te vAjinnavamArjanAnImA shaphAnAM
172 1, 163| shaphAnAM saniturnidhAnA ~atrA te bhadrA rashanA apashyaM
173 1, 163| abhirakSantigopAH ~AtmAnaM te manasArAdajAnAmavo divA
174 1, 163| sugebhirareNubhirjehamAnaM patatri ~atrA te rUpamuttamamapashyaM jigISamANamiSa
175 1, 163| jigISamANamiSa A padegoH ~yadA te marto anu bhogamAnaL Adid
176 1, 163| sakhyamIyuranu devA mamire vIryaM te ~hiraNyashRN^go.ayo asya
177 1, 164| viSNostiSThanti pradishAvidharmaNi ~te dhItibhirmanasA te vipashcitaH
178 1, 164| pradishAvidharmaNi ~te dhItibhirmanasA te vipashcitaH paribhuvaH pari
179 1, 164| dharmANi prathamAnyAsan ~te ha nAkaM mahimAnaH sacanta
180 1, 165| apashcakara vajrabAhuH ~anuttamA te maghavan nakirnu na tvAvAnasti
181 1, 167| ArAttAccicchavaso antamApuH ~te dhRSNunA shavasA shUshuvAMso.
182 1, 168| tveSamayAsAM marutAmanIkam ~te sapsarAso.ajanayantAbhvamAdit
183 1, 169| praNetAraH kasya cid RtAyoH ~te Su No maruto mRLayantu ye
184 1, 170| tatrAmRtasya cetanaM yajñaM te tanavAvahai ~tvamIshiSe
185 1, 173| anumadanti vAjaiH ~evA hi te shaM savanA samudra Apo
186 1, 173| Asu madanti devIH ~vishvA te anu joSyA bhUd gauH sUrIMshcid
187 1, 173| pRtsu devairasti hi SmA te shuSminnavayAH ~mahashcid
188 1, 175| HYMN 175~~matsyapAyi te mahaH pAtrasyeva harivo
189 1, 175| harivo matsaro madaH ~vRSA te vRSNa indurvAjI sahasrasAtamaH ~
190 1, 175| vAtasyAshvaiH ~shuSmintamo hi te mado dyumnintama uta kratuH ~
191 1, 176| samaM jahi dUNAshaM yo na te mayaH ~asmabhyamasya vedanaM
192 1, 177| harIvRSaNA yAhyarvAM ~ye te vRSaNo vRSabhAsa indra brahmayujo
193 1, 177| tiSTha rathaM vRSaNaM vRSA te sutaH somaH pariSiktA madhUni ~
194 1, 178| mahayantamA dhag vishvA te ashyAmparyApa AyoH ~na ghA
195 1, 179| sAkaM devebhiravadannRtAni ~te cidavasurnahyantamApuH samU
196 1, 187| pito dadatastava svAdiSTha te pito ~pra svAdmAno rasAnAM
197 1, 187| vAtape pIvaid bhava ~yat te soma gavAshiro yavAshiro
198 1, 189| yuyodhyasmajjuhurANameno bhUyiSThAM te namauktiMvidhema ~agne tvaM
199 1, 189| sadana A shushukvAn ~mA te bhayaM jaritAraM yaviSTha
200 1, 191| shakuntikA sakA jaghAsa te viSam ~so cin nu ... ~triH
201 1, 191| vRshcikasyArasaM viSamarasaM vRshcika te viSam~
202 2, 1 | pRkSo yadatra mahinA vi te bhuvadanu dyAvApRthivI rodasI
203 2, 2 | ubhayAso jAtavedaH syAma te stotAro agne sUrayashca
204 2, 4 | kRSNavyathirasvadayan na bhUma ~nU te pUrvasyAvaso adhItau tRtIye
205 2, 6 | u Su shrudhI giraH ~ayA te agne vidhemorjo napAdashvamiSTe ~
206 2, 9 | dIdyad bodhi gopAH ~vidhema te parame janmannagne vidhema
207 2, 9 | shukrasya vacaso manotA ~ubhayaM te na kSIyate vasavyaM dive\-
208 2, 11 | havamindra mA rishaNyaH syAma te dAvane vasUnAm ~imA hi tvAmUrjo
209 2, 11 | na shubhrAH ~shubhraM nu te shuSmaM vardhayantaH shubhraM
210 2, 11 | rAyo dAvane syAma ~syAma te ta indra ye ta UtI avasyava
211 2, 11 | bRhadbhirarkaiH ~bRhanta in nu ye te tarutrokthebhirvA sumnamAvivAsAn ~
212 2, 11 | valamindro aN^girasvAn ~nUnaM sA te prati varaM jaritre duhIyadindra
213 2, 13 | rAdhaH samarthayasva bahu te vasavyam ~indra yaccitraM
214 2, 15 | hiraNyaM so... ~nUnaM sA te prati ... ~ ~
215 2, 16 | samudraiH parvatairindra te rathaH ~na te vajramanvashnoti
216 2, 16 | parvatairindra te rathaH ~na te vajramanvashnoti kashcana
217 2, 16 | vRSabhAya suSvati ~vRSA te vajra uta te vRSA ratho
218 2, 16 | suSvati ~vRSA te vajra uta te vRSA ratho vRSaNA harI vRSabhANyAyudhA ~
219 2, 16 | vRSabhasya tRpNuhi ~pra te nAvaM na samane vacasyuvaM
220 2, 16 | yavasasya pipyuSI ~sakRt su te sumatibhiH shatakrato saM
221 2, 19 | haribhiruhyamAnaH ~ayaM hi te shunahotreSu soma indra
222 2, 20 | vadharadevasya pIyoH ~evA te gRtsamadAH shUra mamnAvasyavo
223 2, 20 | takSuH ~brahmaNyanta indra te navIya iSamUrjaM sukSitiM
224 2, 21 | HYMN 21~~vayaM te vaya indra viddhi Su NaH
225 2, 24 | sIda sAdanam ~devAshcit te asurya pracetaso bRhaspate
226 2, 24 | manyumIrasi bRhaspate mahi tat te mahitvanam ~na tamaMho na
227 2, 26 | paNInAM paramaMguhA hitam ~te vidvAMsaH praticakSyAnRtA
228 2, 26 | tasthuH kavayo mahas pathaH ~te bAhubhyAM dhamitamagnimashmani
229 2, 30 | macchrathAya rashanAmivAga RdhyAma te varuNa khAM Rtasya ~mA tantushchedi
230 2, 31 | shishratho jIvase naH ~namaH purA te varuNota nUnamutAparaM tuvijAta
231 2, 32 | haye devA yUyamidApaya stha te mRLata nAdhamAnAya mahyam ~
232 2, 33 | shUrairvIrya kRdhi yAni te kartvAni ~jyogabhUvannanudhUpitAso
233 2, 35 | siSAsataH ~yayorAyaH prataraM te idaM pura upastute vasUyurvAM
234 2, 36 | HYMN 36~~A te pitarmarutAM sumnametu mA
235 2, 36 | rudrasya sumnam ~kva sya te rudra mRLayAkurhasto yo
236 2, 36 | jaritre rudra stavAno.anyaM te asman ni vapantu senAH ~
237 2, 38 | brahmaNyantaH shaMsyaM rAdha Imahe ~te dashagvAH prathamA yajñamUhire
238 2, 38 | dashagvAH prathamA yajñamUhire te no hinvantUSaso vyuSTiSu ~
239 2, 38 | jyotiSAshucatA goarNasA ~te kSoNIbhiraruNebhirnAñjibhI
240 2, 40 | bhAgasya tRpNuhi ~eSa sya te tanvo nRmNavardhanaH saha
241 2, 41 | somaM d. p. R. ~medyantu te vahnayo yebhirIyase.ariSaNyan
242 2, 45 | HYMN 45~~vAyo ye te sahasriNo rathAsastebhirA
243 2, 45 | vAyavA gahyayaM shukro ayAmi te ~gantAsi sunvato gRham ~
244 2, 46 | sarasvati juSasva vAjinIvati ~yA te manma gRtsamadA RtAvari
245 3, 1 | yashasaM kRdhI naH ~etA te agne janimA sanAni pra pUrvyAya
246 3, 1 | sUnustanayo vijAvAgne sA te sumatirbhutvasme ~ ~
247 3, 6 | mahinA pRthivyA vacyantAM te vahnayaH saptajihvAH ~dyaushca
248 3, 6 | sabardughe urugAyasyadhenU ~vratA te agne mahato mahAni tava
249 3, 6 | kRNuhi jAtavedaH ~divashcidA te rucayante rokA uSo vibhAtIranu
250 3, 8 | nimimyurvanaspate svadhitirvA tatakSa ~te devAsaH svaravastasthivAMsaH
251 3, 8 | kSami nimitAso yatasrucaH ~te no vyantu vAryaM devatrA
252 3, 15 | pRthivyAM pAjo ashret ~ayAmi te namauktiM juSasva RtAvastubhyaM
253 3, 15 | prathayan sUryo nR^In ~vayaM te adya rarimA hi kAmamuttAnahastA
254 3, 19 | vaso cikitAno acittAn vi te tiSThantAmajarA ayAsaH ~
255 3, 19 | vishvAmitreSu shaM yormarmRjmA te tanvaM bhUri kRtvaH ~kRdhi
256 3, 20 | vAjAya vanatemaghAni ~pra te agne haviSmatImiyarmyachA
257 3, 20 | nRtamasya prabhUtau bhUyAma te suSTutayashca vasvaH ~bhUrINi
258 3, 21 | adhvaraM vAvashAnAH ~agne trI te vAjinA trI SadhasthA tisraste
259 3, 21 | RtajAta pUrvIH ~tisra u te tanvo devavAtAstAbhirnaH
260 3, 22 | niSadya ~ghRtavantaH pAvaka te stokA shcotanti medasaH ~
261 3, 22 | juSasva medhira ~ojiSThaM te madhyato meda udbhRtaM pra
262 3, 22 | madhyato meda udbhRtaM pra te vayaM dadAmahe ~shcotanti
263 3, 22 | vayaM dadAmahe ~shcotanti te vaso stokA adhi tvaci prati
264 3, 23 | stUyase jAtavedaH ~agne yat te divi varcaH pRthivyAM yadoSadhISvapsvA
265 3, 27 | tveSamugramava Imahe vayam ~te svAnino rudriyA varSanirNijaH
266 3, 28 | dhitAvAnam ~agne shakema te vayaM yamaM devasya vAjinaH ~
267 3, 31 | devAso asahanta dasyUn ~ayaM te yonirRtviyo yato jAto arocathAH ~
268 3, 32 | kashcana hi praketaH ~na te dUre paramA cid rajAMsyA
269 3, 32 | bAdhito martyeSu kva tyA te vRSabha vIryANi ~tvaM hi
270 3, 32 | saMgRbhNA maghavan kAshirit te ~pra sU ta indra pravatA
271 3, 32 | indra pravatA haribhyAM pra te vajraH pramRNannetu shatrUn ~
272 3, 32 | bhagamindra dyumantaM ni te deSNasya dhImahi prareke ~
273 3, 33 | indrAya taviSIranuttAH ~mahyA te sakhyaM vashmi shaktIrA
274 3, 33 | maMhanA yajatre ~pari yat te mahimAnaM vRjadhyai sakhAya
275 3, 34 | mAdhyandinaM savanaM cAru yat te ~prapruthyA shipre maghavannRjISin
276 3, 34 | shukraM pibA somaM rarimA te madAya ~brahmakRtA mArutenA
277 3, 34 | rudraistRpadAvRSasva ~ye te shuSmaM ye taviSImavardhannarcanta
278 3, 35 | ojAyamAnaM tuvijAta tavyAn ~na te mahitvamanu bhUdadha dyauryadanyayA
279 3, 36 | jaritarmApi mRSThA A yat te ghoSAnuttarA yugAni ~uktheSu
280 3, 36 | adhoakSAH sindhavaHsrotyAbhiH ~A te kAro shRNavAmA vacAMsi yayAtha
281 3, 36 | yayAtha dUrAdanasA rathena ~ni te naMsai pIpyAneva yoSA maryAyeva
282 3, 36 | maryAyeva kanyA shashvacai te ~yadaN^ga tvA bharatAH santareyurgavyan
283 3, 37 | ApRNad rodasI ubhe ~makhasya te taviSasya pra jUtimiyarmi
284 3, 38 | sadRshIraddhidhAnAH ~brahmaNA te brahmayujA yunajmi harI
285 3, 38 | vidvAnupa yAhi somam ~mA te harI vRSaNA vItapRSThA ni
286 3, 38 | atyAyAhi shashvato vayaM te.araM sutebhiH kRNavAmasomaiH ~
287 3, 38 | jaThara indumindra ~stIrNaM te barhiH suta indra somaH
288 3, 40 | vasupatiM vasUnAm ~indra yat te mAhinaM datramastyasmabhyaM
289 3, 41 | vartayAmasi ~arvAcInaM su te mana uta cakSuH shatakrato ~
290 3, 41 | kRNvantu vAghataH ~nAmAni te shatakrato vishvAbhirgIrbhirImahe ~
291 3, 41 | indriyANi shatakrato yA te janeSu pañcasu ~indra tAni
292 3, 41 | dyumnaM dadhiSva duSTaram ~ut te shuSmaM tirAmasi ~arvAvato
293 3, 42 | sukRtastakSata dyAm ~imA u te praNyo vardhamAnA manovAtA
294 3, 43 | jAgRvirvidathe shasyamAnendra yat te jAyate viddhi tasya ~divashcidA
295 3, 46 | codAmi pItaye ~eSa rArantu te hRdi ~tvAM sutasya pItaye
296 3, 47 | vRSadhUtasya vRSNa A yaM te shyena ushate jabhAra ~yasya
297 3, 48 | HYMN 48~~ayaM te astu haryataH soma A haribhiH
298 3, 50 | HYMN 50~~yudhmasya te vRSabhasya svarAja ugrasya
299 3, 50 | mAtA bibhRtastvAyA ~taM te hinvanti tamu te mRjantyadhvaryavo
300 3, 50 | bibhRtastvAyA ~taM te hinvanti tamu te mRjantyadhvaryavo vRSabha
301 3, 52 | sAdhoH piba pratikAmaM yathA te rasAshiraH prathamaM somyasya ~
302 3, 52 | pIyUSamapibo giriSThAm ~taM te mAtA pari yoSA janitrI mahaH
303 3, 54 | havistanvaHkAmaM RdhyAH ~A te saparyU javase yunajmi yayoranu
304 3, 55 | tvA mamattu somyam ~pra te ashnotu kukSyoH prendra
305 3, 56 | juSasva naH ~indra kraturhi te bRhan ~mAdhyandinasya savanasya
306 3, 56 | shikSema dhItibhiH ~pUSaNvate te cakRmA karambhaM harivate
307 3, 57 | yAhIndra bhrAtarubhayatrA te artham ~yatrA rathasya bRhato
308 3, 58 | kalyANIrjayA suraNaMgRhe te ~yatrA rathasya bRhato nidhAnaM
309 3, 58 | karadin naH surAdhasaH ~kiM te kRNvanti kIkaTeSu gAvo nAshiraM
310 3, 61 | dhApayete samIcI ~Rtasya te sadasILe antarma... ~anyasyA
311 3, 61 | samairaccamvA samIcI ubhe te asya vasunA nyRSTe ~shRNve
312 3, 63 | yujAno adhvare manISA ~imA u te manave bhUrivArA UrdhvA
313 3, 63 | bhavanti darshatA yajatrAH ~yA te jihvA madhumatI sumedhA
314 3, 63 | sAdaya pAyayA cA madhUni ~yA te agne parvatasyeva dhArAsashcantI
315 3, 69 | bRhaspatiMvareNyam ~iyaM te pUSannAghRNe suSTutirdeva
316 4, 1 | Ajann uSaso huvAnAH || ~te marmRjata dadRvAMso adriM
317 4, 1 | jyotish cakRpanta dhIbhiH || ~te gavyatA manasA dRdhram ubdhaM
318 4, 1 | gomantam ushijo vi vavruH || ~te manvata prathamaM nAma dhenos
319 4, 2 | aghAyata uruSya || ~yas te bharAd anniyate cid annaM
320 4, 2 | arya uparasyAyoH || ~akarma te svapaso abhUma Rtam avasrann
321 4, 2 | marmRjatash cAru cakSuH || ~etA te agna ucathAni vedho 'vocAma
322 4, 3 | yonish cakRmA yaM vayaM te jAyeva patya ushatI suvAsAH | ~
323 4, 3 | arvAcInaH parivIto ni SIdemA u te svapAka pratIcIH || ~AshRNvate
324 4, 3 | kadA bhavanti sakhyA gRhe te || ~kathA ha tad varuNAya
325 4, 3 | brahmANy aN^giro juSasva saM te shastir devavAtA jareta || ~
326 4, 4 | aghashaMso yo anty agne mAkiS Te vyathir A dadharSIt || ~
327 4, 4 | pra mRNIhi shatrUn || ~sa te jAnAti sumatiM yaviSTha
328 4, 4 | sudinA sAsad iSTiH || ~arcAmi te sumatiM ghoSy arvAk saM
329 4, 4 | sumatiM ghoSy arvAk saM te vAvAtA jaratAm iyaM gIH | ~
330 4, 4 | atandrAso 'vRkA ashramiSThAH | ~te pAyavaH sadhryañco niSadyAgne
331 4, 4 | ye pAyavo mAmateyaM te agne pashyanto andhaM duritAd
332 4, 4 | kRNuhy ahrayANa || ~ayA te agne samidhA vidhema prati
333 4, 5 | pratItyena kRdhunAtRpAsaH | ~adhA te agne kim ihA vadanty anAyudhAsa
334 4, 6 | bhuvanA yad abhrAT || ~bhadrA te agne svanIka saMdRg ghorasya
335 4, 6 | viSuNasya cAruH | ~na yat te shocis tamasA varanta na
336 4, 6 | ahvanta dasmAH || ~ye ha tye te sahamAnA ayAsas tveSAso
337 4, 8 | vidvAM ArodhanaM divaH || ~te syAma ye agnaye dadAshur
338 4, 8 | Im puSyanta indhate || ~te rAyA te suvIryaiH sasavAMso
339 4, 8 | puSyanta indhate || ~te rAyA te suvIryaiH sasavAMso vi shRNvire | ~
340 4, 9 | shRNudhI havam || ~pari te dULabho ratho 'smAM ashnotu
341 4, 10 | sumanA anIkaiH || ~AbhiS Te adya gIrbhir gRNanto 'gne
342 4, 10 | gRNanto 'gne dAshema | ~pra te divo na stanayanti shuSmAH || ~
343 4, 10 | arepAH shuci hiraNyam | ~tat te rukmo na rocata svadhAvaH || ~
344 4, 11 | HYMN 11~~bhadraM te agne sahasinn anIkam upAka
345 4, 12 | agna inadhate yatasruk tris te annaM kRNavat sasminn ahan | ~
346 4, 12 | cikitvAn || ~idhmaM yas te jabharac chashramANo maho
347 4, 12 | svadhAvAn || ~yac cid dhi te puruSatrA yaviSThAcittibhish
348 4, 12 | devAnAm uta martyAnAm | ~mA te sakhAyaH sadam id riSAma
349 4, 14 | rathena || ~A vAM vahiSThA iha te vahantu rathA ashvAsa uSaso
350 4, 16 | vavrivAMsam parAhan prAvat te vajram pRthivI sacetAH | ~
351 4, 16 | Avir bhuvat saramA pUrvyaM te | ~sa no netA vAjam A darSi
352 4, 16 | manasA yAhy astam bhuvat te kutsaH sakhye nikAmaH | ~
353 4, 16 | upAke tanvaM dadhAno vi yat te cety amRtasya varpaH | ~
354 4, 16 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA
355 4, 17 | javasA hatavRSNIH || ~suvIras te janitA manyata dyaur indrasya
356 4, 17 | vayo dhAH | ~vayaM hy A te cakRmA sabAdha AbhiH shamIbhir
357 4, 17 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA
358 4, 18 | atiSThat || ~mamac cana te maghavan vyaMso nivividhvAM
359 4, 18 | vitaraM vi kramasva || ~kas te mAtaraM vidhavAm acakrac
360 4, 18 | ajighAMsac carantam | ~kas te devo adhi mArDIka AsId yat
361 4, 19 | sam aranta parva || ~pra te pUrvANi karaNAni viprAvidvAM
362 4, 19 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA
363 4, 20 | dAshuSe dAtave bhUri yat te | ~navye deSNe shaste asmin
364 4, 20 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA
365 4, 21 | sudhyo vahanti || ~bhadrA te hastA sukRtota pANI prayantArA
366 4, 21 | stuvate rAdha indra | ~kA te niSattiH kim u no mamatsi
367 4, 21 | naH shagdhi rAyo bhakSIya te 'vaso daivyasya || ~nU STuta
368 4, 21 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA
369 4, 22 | shavasAviveSIH || ~tA tU te satyA tuvinRmNa vishvA pra
370 4, 22 | javasA cakramanta || ~atrAha te harivas tA u devIr avobhir
371 4, 22 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA
372 4, 23 | sakhyaM sakhibhyaH kadA nu te bhrAtram pra bravAma | ~
373 4, 23 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA
374 4, 24 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA
375 4, 29 | maghavann indra viprA vayaM te syAma sUrayo gRNantaH | ~
376 4, 30 | evA yathA tvam || ~satrA te anu kRSTayo vishvA cakreva
377 4, 30 | shroNaM ca vRtrahan | ~na tat te sumnam aSTave || ~shatam
378 4, 31 | maMhase vasu || ~nahi SmA te shataM cana rAdho varanta
379 4, 31 | kariSyataH || ~asmAM avantu te shatam asmAn sahasram UtayaH | ~
380 4, 32 | vAjAya ghRSvaye || ~pra te vocAma vIryA yA mandasAna
381 4, 32 | puro dAsIr abhItya || ~tA te gRNanti vedhaso yAni cakartha
382 4, 32 | somasya khAryaH || ~sahasrA te shatA vayaM gavAm A cyAvayAmasi | ~
383 4, 32 | cyAvayAmasi | ~asmatrA rAdha etu te || ~dasha te kalashAnAM
384 4, 32 | asmatrA rAdha etu te || ~dasha te kalashAnAM hiraNyAnAm adhImahi | ~
385 4, 32 | bhajasva rAdhasi || ~pra te babhrU vicakSaNa shaMsAmi
386 4, 33 | yUpeva jaraNA shayAnA | ~te vAjo vibhvAM Rbhur indravanto
387 4, 33 | cakruH suyujA ye ashvA | ~te rAyas poSaM draviNAny asme
388 4, 33 | shrAntasya sakhyAya devAH | ~te nUnam asme Rbhavo vasUni
389 4, 34 | dhattha vasumantam purukSum | ~te agrepA Rbhavo mandasAnA
390 4, 35 | mAdhyaMdinaM savanaM kevalaM te | ~sam RbhubhiH pibasva
391 4, 35 | ived adhi divi niSeda | ~te ratnaM dhAta shavaso napAtaH
392 4, 37 | raNvAH sudineSv ahnAm || ~te vo hRde manase santu yajñA
393 4, 42 | vavreH || ~aham indro varuNas te mahitvorvI gabhIre rajasI
394 4, 42 | bhayete rajasI apAre || ~viduS te vishvA bhuvanAni tasya tA
395 4, 47 | HYMN 47~~vAyo shukro ayAmi te madhvo agraM diviSTiSu | ~
396 4, 48 | yuvasva poSyANAm | ~uta vA te sahasriNo ratha A yAtu pAjasA ||~ ~
397 4, 54 | evaiva tasthuH savitaH savAya te || ~ye te trir ahan savitaH
398 4, 54 | savitaH savAya te || ~ye te trir ahan savitaH savAso
399 4, 55 | viyotAro amUrAH | ~vidhAtAro vi te dadhur ajasrA RtadhItayo
400 4, 58 | madhumat pavante || ~dhAman te vishvam bhuvanam adhi shritam
401 5, 1 | bhandiSThasya sumatiM cikiddhi bRhat te agne mahi sharma bhadram || ~
402 5, 2 | Asa | ~ya IM jagRbhur ava te sRjantv AjAti pashva upa
403 5, 2 | paribAdho adevIH || ~etaM te stomaM tuvijAta vipro rathaM
404 5, 3 | maruto marjayanta rudra yat te janima cAru citram | ~padaM
405 5, 3 | pitaraM yodhi vidvAn putro yas te sahasaH sUna Uhe | ~kadA
406 5, 4 | nRtama vAje asmAn || ~vayaM te agna ukthair vidhema vayaM
407 5, 6 | stotRbhya A bhara || ~A te agna idhImahi dyumantaM
408 5, 6 | devAjaram | ~yad dha syA te panIyasI samid dIdayati
409 5, 6 | stotRbhya A bhara || ~A te agna RcA haviH shukrasya
410 5, 6 | vishvam puSyanti vAryam | ~te hinvire ta invire ta iSaNyanty
411 5, 6 | stotRbhyaH sukSitIr iSaH | ~te syAma ya AnRcus tvAdUtAso
412 5, 7 | Anashe bhagam || ~A yas te sarpirAsute 'gne sham asti
413 5, 8 | sahasA vi rAjasi tviSiH sA te titviSANasya nAdhRSe || ~
414 5, 10 | AnashuH || ~ye agne candra te giraH shumbhanty ashvarAdhasaH | ~
415 5, 11 | tvAvardhayann agna Ahuta dhUmas te ketur abhavad divi shritaH || ~
416 5, 12 | sanitur asya rAyaH || ~ke te agne ripave bandhanAsaH
417 5, 12 | santi gopAH || ~sakhAyas te viSuNA agna ete shivAsaH
418 5, 12 | vRjinAni bruvantaH || ~yas te agne namasA yajñam ITTa
419 5, 15 | viSurUpo jigAsi || ~vAjo nu te shavasas pAtv antam uruM
420 5, 18 | dhatta AnuSak stotA cit te amartya || ~taM vo dIrghAyushociSaM
421 5, 20 | yujam || ~ye agne nerayanti te vRddhA ugrasya shavasaH | ~
422 5, 22 | martAsa Utaye | ~vareNyasya te 'vasa iyAnAso amanmahi || ~
423 5, 25 | grAvevocyate bRhat | ~uto te tanyatur yathA svAno arta
424 5, 27 | tryaruNAya sharma || ~evA te agne sumatiM cakAno naviSThAya
425 5, 29 | shashamAnA apa vran || ~katho nu te pari carANi vidvAn vIryR
426 5, 29 | kRNavaH shaviSTha pred u tA te vidatheSu bravAma || ~etA
427 5, 29 | vajrin kRNavo dadhRSvAn na te vartA taviSyA asti tasyAH || ~
428 5, 29 | brahma kriyamANA juSasva yA te shaviSTha navyA akarma | ~
429 5, 30 | ichan | ~apRcham anyAM uta te ma Ahur indraM naro bubudhAnA
430 5, 30 | pra nu vayaM sute yA te kRtAnIndra bravAma yAni
431 5, 31 | saMvavRtvat tamo 'vaH || ~anavas te ratham ashvAya takSan tvaSTA
432 5, 31 | hantavA u || ~vRSNe yat te vRSaNo arkam arcAn indra
433 5, 31 | avartanta dasyUn || ~pra te pUrvANi karaNAni vocam pra
434 5, 31 | dAnucitrAH || ~tad in nu te karaNaM dasma viprAhiM yad
435 5, 31 | ajagann avasyuH | ~vishve te atra marutaH sakhAya indra
436 5, 31 | ye cAkananta cAkananta nU te martA amRta mo te aMha Aran | ~
437 5, 31 | cAkananta nU te martA amRta mo te aMha Aran | ~vAvandhi yajyUMr
438 5, 31 | teSu dhehy ojo janeSu yeSu te syAma ||~ ~
439 5, 32 | viprebhyo dadataM shRNomi | ~kiM te brahmANo gRhate sakhAyo
440 5, 33 | prAryaH sakSi janAn || ~na te ta indrAbhy asmad RSvAyuktAso
441 5, 33 | dAsasya nAma cit || ~vayaM te ta indra ye ca naraH shardho
442 5, 35 | HYMN 35~~yas te sAdhiSTho 'vasa indra kratuS
443 5, 35 | vAjeSu duSTaram || ~yad indra te catasro yac chUra santi
444 5, 35 | tat su na A bhara || ~A te 'vo vareNyaM vRSantamasya
445 5, 35 | asi rAdhase jajñiSe vRSNi te shavaH | ~svakSatraM te
446 5, 35 | te shavaH | ~svakSatraM te dhRSan manaH satrAham indra
447 5, 36 | pibatu dugdham aMshum || ~A te hanU harivaH shUra shipre
448 5, 38 | duSTaram || ~shuSmAso ye te adrivo mehanA ketasApaH | ~
449 5, 39 | A bhara | ~vidyAma tasya te vayam akUpArasya dAvane || ~
450 5, 39 | akUpArasya dAvane || ~yat te ditsu prarAdhyam mano asti
451 5, 41 | vA pashuSo na vAjAn || ~te no mitro varuNo aryamAyur
452 5, 42 | pra bravAmA kRtAni | ~na te pUrve maghavan nAparAso
453 5, 43 | asya deva madhvo rarimA te madAya || ~dasha kSipo yuñjate
454 5, 43 | shukram aMshuH || ~asAvi te jujuSANAya somaH kratve
455 5, 44 | paro mAyAbhir Rta Asa nAma te || ~atyaM haviH sacate sac
456 5, 44 | RSisvaraM carati yAsu nAma te | ~yAdRshmin dhAyi tam apasyayA
457 5, 44 | vidur viSANam paripAnam anti te || ~sadApRNo yajato vi dviSo
458 5, 50 | dyumnaM vRNIta puSyase || ~te te deva netar ye cemAM anushase | ~
459 5, 50 | dyumnaM vRNIta puSyase || ~te te deva netar ye cemAM anushase | ~
460 5, 50 | netar ye cemAM anushase | ~te rAyA te hy RpRce sacemahi
461 5, 50 | cemAM anushase | ~te rAyA te hy RpRce sacemahi sacathyaìH || ~
462 5, 50 | rNA dhIreva sanitA || ~eSa te deva netA rathaspatiH shaM
463 5, 52 | shravo madanti yajñiyAH || ~te hi sthirasya shavasaH sakhAyaH
464 5, 52 | sakhAyaH santi dhRSNuyA | ~te yAmann A dhRSadvinas tmanA
465 5, 52 | tmanA pAnti shashvataH || ~te syandrAso nokSaNo 'ti Skandanti
466 5, 52 | satyashavasam Rbhvasam | ~uta sma te shubhe naraH pra syandrA
467 5, 52 | yujata tmanA || ~uta sma te paruSNyAm UrNA vasata shundhyavaH | ~
468 5, 52 | utsam A kIriNo nRtuH | ~te me ke cin na tAyava UmA
469 5, 53 | iLAbhir vRSTayaH saha || ~te ma Ahur ya Ayayur upa dyubhir
470 5, 53 | martyaH | ~yaM trAyadhve syAma te || ~stuhi bhojAn stuvato
471 5, 56 | me jagmur AshasaH | ~ye te nediSThaM havanAny Agaman
472 5, 59 | pra minanti vRSTibhiH || ~te ajyeSThA akaniSThAsa udbhido '
473 5, 60 | uttarAd adhi SNubhiH | ~te mandasAnA dhunayo rishAdaso
474 5, 61 | shrotAro yAmahUtiSu || ~te no vasUni kAmyA purushcandrA
475 5, 67 | pAnti martyaM riSaH || ~te hi satyA RtaspRsha RtAvAno
476 5, 70 | ashyAma dhAyase | ~vayaM te rudrA syAma || ~pAtaM no
477 5, 78 | samiN^gayati sarvataH | ~evA te garbha ejatu niraitu dashamAsyaH || ~
478 5, 79 | ashvasUnRte || ~yac cid dhi te gaNA ime chadayanti maghattaye | ~
479 5, 81 | bhuvanaM vi rAjasi shyAvAshvas te savita stomam Anashe ||~ ~
480 5, 84 | kSmayA dardharSy ojasA | ~yat te abhrasya vidyuto divo varSanti
481 5, 85 | vi Sya shithireva devAdhA te syAma varuNa priyAsaH ||~ ~
482 5, 87 | prasitau saMdRshi sthana te na uruSyatA nidaH shushukvAMso
483 5, 87 | shushukvAMso nAgnayaH || ~te rudrAsaH sumakhA agnayo
484 6, 1 | dadhire yajñiyAni bhadrAyAM te raNayantasandRSTau ~tvAM
485 6, 1 | vAmA dadhatetvotaH ~asmA u te mahi mahe vidhema namobhiragne
486 6, 1 | sUno sahaso gIrbhirukthairA te bhadrAyAM sumatauyatema ~
487 6, 1 | tvAyA vasUni rAjan vasutA te ashyAm ~purUNi hi tve puruvAra
488 6, 2 | pashurna yavase ~dhAmA ha yat te ajara vanA vRshcanti shikvasaH ~
489 6, 3 | uru jyotirnashate devayuS Te ~yaM tvaM mitreNa varuNaH
490 6, 5 | ashyAma dyumnamajarAjaraM te ~ ~
491 6, 6 | pRthUnyagniranuyAti bharvan ~vi te viSvag vAtajUtAso agne bhAmAsaH
492 6, 6 | vananti dhRSatA rujantaH ~ye te shukrAsaH shucayaH shuciSmaH
493 6, 15 | devAnAM rajasI samIyase ~yat te dhItiM sumatimAvRNImahe.
494 6, 15 | bhUrhavyA vaha yaviSTha yA te adya ~abhi prayAMsi sudhitAni
495 6, 17 | raNe\-raNe ~ehyU Su bravANi te.agna itthetarA giraH ~ebhirvardhAsa
496 6, 17 | ebhirvardhAsa indubhiH ~yatra kva ca te mano dakSaM dadhasa uttaram ~
497 6, 17 | tatrA sadaH kRNavase ~nahi te pUrtamakSipad bhuvan nemAnAM
498 6, 17 | vaso yakSIha rodasI ~vasvI te agne sandRSTiriSayate martyAya ~
499 6, 17 | marta AnAsha suvRktim ~te te agne tvotA iSayanto vishvamAyuH ~
500 6, 17 | marta AnAsha suvRktim ~te te agne tvotA iSayanto vishvamAyuH ~
1-500 | 501-1000 | 1001-1126 |