Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ghuvema 1
gih 12
gir 3
gira 75
giraa 1
girah 65
giram 7
Frequency    [«  »]
76 prthivi
76 vishvani
75 devaso
75 gira
75 ko
75 r
74 devam

Rig Veda (Sanskrit)

IntraText - Concordances

gira

   Book, Hymn
1 1, 10 | sahasrasAM RSim ~pari tvA girvaNo gira imA bhavantu vishvataH ~ 2 1, 38 | abhIshavaH || ~achA vadA tanA girA jarAyai brahmaNas patim | ~ 3 1, 46 | vivasvati somasya pItyA girA ~manuSvacchambhUA gatam ~ 4 1, 53 | vAcaM pra mahe bharAmahe gira indrAya sadane vivasvataH ~ 5 1, 78 | HYMN 78~~abhi tvA gotamA girA jAtavedo vicarSaNe ~dyumnairabhi 6 1, 78 | NonumaH ~tamu tvA gotamo girA rAyaskAmo duvasyati ~dyumnair... ~ 7 1, 79 | idhano vasuS kaviragnirILenyo girA ~revadasmabhyampurvaNIka 8 1, 84 | sphurat ~kadA naHshushravad gira indro aN^ga ~yashcid dhi 9 1, 139| name girendrAgnI A name girA || ~hotA yakSad vanino vanta 10 1, 151| arejetAM rodasI pAjasA girA prati priyaM yajataM januSamavaH ~ 11 2, 2 | jAtavedasamagniM yajadhvaM haviSA tanA girA ~samidhAnaM suprayasaM svarNaraM 12 2, 2 | tamu havyairmanuSa Rñjate girA ~hirishipro vRdhasAnAsu 13 2, 6 | ILAnAyAvasyave yaviSTha dUta no girA ~yajiSTha hotarA gahi ~antarhyagna 14 2, 26 | ayA vidhema navayA mahA girA ~yathA no mIDhvAn stavate 15 2, 29 | HYMN 29~~imA gira Adityebhyo ghRtasnUH sanAd 16 3, 28 | jigAtisumnayuH ~ILe agniM vipashcitaM girA yajñasya sAdhanam ~shruSTIvAnaM 17 3, 55 | vanAni ~tubhyaM brahmANi gira indra tubhyaM satrA dadhire 18 3, 57 | rabhe ta indra svAdiSThayA girA shacIvaH ~shaMsAvAdhvaryo 19 4, 8 | amartyam | ~yajiSTham Rñjase girA || ~sa hi vedA vasudhitim 20 5, 17 | u arciSA ya Ayukta tujA girA | ~divo na yasya retasA 21 5, 18 | taM vo dIrghAyushociSaM girA huve maghonAm | ~ariSTo 22 5, 20 | sAdhanam | ~yajñeSu pUrvyaM girA prayasvanto havAmahe || ~ 23 5, 52 | mArutaM gaNaM namasyA ramayA girA || ~acha RSe mArutaM gaNaM 24 5, 53 | pUrvAM iva sakhIMr anu hvaya girA gRNIhi kAminaH ||~ ~ 25 5, 68 | mitrAya gAyata varuNAya vipA girA | ~mahikSatrAv Rtam bRhat || ~ 26 5, 87 | ye divo bRhataH shRNvire girA sushukvAnaH subhva evayAmarut | ~ 27 6, 15 | vishvAsAM vishAM patimRñjase girA ~vetId divo januSA kaccidA 28 6, 15 | samiddhamagniM samidhA girA gRNe shuciM pAvakaM puro 29 6, 42 | soma indraM vardhAd brahma gira ukthA ca manma ~vardhAhainamuSaso 30 6, 53 | yajñA\-yajñA vo agnaye girA\-girA ca dakSase ~pra\-pra 31 6, 53 | yajñA\-yajñA vo agnaye girA\-girA ca dakSase ~pra\-pra vayamamRtaM 32 7, 32 | va indrampuruhUtaM name girA nemiM taSTeva sudrvam ~na 33 7, 36 | acikradad vRSabhaH sasminnUdhan ~girA ya etA yunajad dharI ta 34 7, 94 | ukthebhirvRtrahantamA yA mandAnA cidA girA ~AN^gUSairAvivAsataH ~tAvid 35 8, 1 | rocanAdadhi ~ayA vardhasva tanvA girA mamA jAtA sukrato pRNa ~ 36 8, 1 | galdayA sadA yAcannahaM girA ~bhUrNiM mRgaM na savaneSu 37 8, 3 | gamaH ~udu tye madhumattamA gira stomAsa Irate ~satrAjito 38 8, 11 | sadhasthAt ~agne tvAM kAmayA girA ~purutrA hi sadRMM asi visho 39 8, 13 | avitedasi ~indraM vardhantu no gira indraM sutAsa indavaH ~indre 40 8, 19 | havyadAtibhirnamobhirvA sudakSamAvivAsati ~girA vAjirashociSam ~samidhA 41 8, 19 | vanemA te abhiSTibhiH ~ILe girA manurhitaM yaM devA dUtamaratiM 42 8, 20 | vRSNaH pAvakAnabhi sobhare girA ~gAya gA iva carkRSat ~sAhA 43 8, 20 | vRSNashcandrAn na sushravastamAn girA vandasva maruto aha ~gAvashcid 44 8, 23 | vishvacarSaNe.agniM vishvamano girA ~uta stuSe viSpardhaso rathAnAm ~ 45 8, 23 | RtAyavo yajñasya sAdhanaM girA ~upo enaM jujuSurnamasas 46 8, 27 | gantA vishve sajoSasaH ~RcA girA maruto devyadite sadane 47 8, 31 | RtasyapanthAH ~agniM vaH pUrvyaM girA devamILe vasUnAm ~saparyantaHpurupriyaM 48 8, 40 | nabhAkavadindrAgnI yajasA girA ~yayorvishvamidaM jagadiyaM 49 8, 40 | janA ime vihvayante tanA girA ~asmAkebhirnRbhirvayaM sAsahyAma 50 8, 41 | nabhantAmanyake same ~tamU Su samanA girA pitR^INAM ca manmabhiH nAbhAkasyaprashastibhiryaH 51 8, 46 | vIramandhaso madeSu gAya girA mahA vicetasam ~indraM nAma 52 8, 46 | marutAmiyakSasi gAyetvA namasA girA ~ye pAtayante ajmabhirgirINAM 53 8, 52 | shikSasi dAshuSe ~asmAkaM gira uta suSTutiM vaso kaNvavacchRNudhI 54 8, 69 | kanIna odanam pacyamAnam paro girA || ~arbhako na kumArako ' 55 8, 74 | kRSTayaH ~yaM tvA gopavano girA caniSThadagne aN^giraH ~ 56 8, 93 | dyumnIshlokI sa somyaH ~girA vajro na sambhRtaH sabalo 57 8, 95 | pipyuSIm ~tamu STavAma yaM gira indramukthAni vAvRdhuH ~ 58 8, 96 | shivatamAya pashvaH ~girvAhase gira indrAya pUrvIrdhehi tanve 59 9, 10 | suvAnAsa indavo madAya barhaNA girA | ~sutA arSanti dhArayA || ~ 60 9, 14 | kAraM bibhrat puruspRham ~girA yadI sabandhavaH pañca vrAtA 61 9, 29 | vedhaso gRNantaH kAravo girA ~jyotirjajñAnamukthyam ~ 62 9, 62 | kaviH ~indrAya pavate madaH ~girA jAta iha stuta indurindrAya 63 9, 63 | itibruvan ~parIto vAyave sutaM gira indrAya matsaram ~avyo vAreSusiñcata ~ 64 9, 67 | pavamAnaM madhushcutam ~abhi girA samasvaran ~avitA no ajAshvaH 65 9, 71 | sa modate nasate sAdhate girA nenikte apsu yajate parImaNi ~ 66 9, 86 | rihanti matayaH panipnataM girA yadi nirNijaM RgmiNo yayuH ~ 67 10, 20 | manISAmUrjo napAdamRtebhiHsajoSAH ~gira A vakSat sumatIriyAna iSamUrjaMsukSitiM 68 10, 22 | yaH kSaye guhA va carkRSe gira ~iha shruta indro asme adya 69 10, 33 | stavaisahasradakSiNe ~yasya prasvAdaso gira upamashravasaH pituH ~kSetraM 70 10, 64 | pUSaNamagohyamagniM deveddhamabhyarcase girA ~sUryAmAsA candramasA yamaM 71 10, 64 | kathA kavistuvIravAn kayA girA bRhaspatirvAvRdhatesuvRktibhiH ~ 72 10, 101| kRte yonau vapateha bIjam ~girA ca shruSTiH shabharA asan 73 10, 118| Ahuto vi rocate.agnirILenyo girA ~srucA pratIkamajyate ~ghRtenAgniH 74 10, 138| shushocasUrya RtajAtayA girA ~vi sUryo madhye amucad 75 10, 140| shrutkarNaM saprathastamaM tvA girA daivyammAnuSA yugA ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License