Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yantasivarutham 1
yantav 1
yantave 1
yanti 74
yantindavo 1
yantiramhayah 1
yantirebhah 1
Frequency    [«  »]
74 iha
74 so
74 suryasya
74 yanti
73 raya
73 varuna
72 asi

Rig Veda (Sanskrit)

IntraText - Concordances

yanti

   Book, Hymn
1 1, 5 | sutapAvne sutA ime shucayo yanti vItaye ~somAso dadhyAshiraH ~ 2 1, 25 | asmAkamudareSvA ~parA me yanti dhItayo gAvo na gavyUtIranu ~ 3 1, 31 | shatinaH saM sahasriNaH suvIraM yanti vratapAmadAbhya ~tvAmagne 4 1, 37 | acucyavItana || ~yad dha yAnti marutaH saM ha bruvate ' 5 1, 83 | vicetasaH ~Apo na devIrupa yanti hotriyamavaH pashyanti vitataM 6 1, 88 | aruNebhirvaramA pishaN^gaiH shubhe kaM yAnti rathatUrbhirashvaiH ~rukmo 7 1, 97 | yadagneH sahasvato vishvato yanti bhAnavaH ~apa ... ~tvaM 8 1, 100| retaso dughAnAH panthAso yanti shavasAparItAH ~taraddveSAH 9 1, 113| asmAbhirU nu praticakSyAbhUdo te yanti ye aparISu pashyAn ~yAvayaddveSA 10 1, 115| pRSThamasthuH pari dyAvApRthivI yanti sadyaH ~tat sUryasya devatvaM 11 1, 123| rashmibhiH sUryasya ~parA ca yanti punarA ca yanti bhadrA nAma 12 1, 123| parA ca yanti punarA ca yanti bhadrA nAma vahamAnAuSAsaH ~ 13 1, 125| shravasyavo ghRtasya dhArA upa yanti vishvataH ~nAkasya pRSThe 14 1, 140| shaye ~punarvardhante api yanti devyamanyad varpaH pitroH 15 1, 161| idamadyA vyakhyata ~divA yanti maruto bhUmyAgnirayaM vAto 16 1, 180| pashvaiSTI rathyeva cakrA prati yanti madhvaH ~A vAM dAnAya vavRtIya 17 1, 190| vicetAH ~mRgANAM na hetayo yanti cemA bRhaspaterahimAyAnabhi 18 1, 190| saM yaM stubho.avanayo na yanti samudraM na sravato rodhacakrAH ~ 19 2, 13 | prathamaM tadukthyam ~sadhrImA yanti pari bibhratIH payo vishvapsnyAya 20 2, 30 | RtaM sindhavo varuNasya yanti ~na shrAmyanti na vi mucantyete 21 2, 39 | vahantIrhiraNyavarNAH pari yanti yahvIH ~hiraNyarUpaH sa 22 3, 8 | purastAd devA devAnAmapi yanti pAthaH ~shRN^gANIvecchRN^giNAM 23 3, 9 | sumanA asi ~pra\-prAnye yanti paryanya Asate yeSAM sakhye 24 3, 13 | indrAgnI apasas paryupa pra yanti dhItayaH ~Rtasya pathyA 25 3, 33 | shaktIrA vRtraghne niyuto yanti pUrvIH ~mahi stotramava 26 3, 44 | somAH sutA ime tava pra yanti satpate ~kSayaM candrAsa 27 3, 55 | naraM giro ma indramupa yanti vishvataH ~vAjasaniM pUrbhidaM 28 4, 13 | satvA | ~anu vrataM varuNo yanti mitro yat sUryaM divy Arohayanti || ~ 29 5, 6 | manye yo vasur astaM yaM yanti dhenavaH | ~astam arvanta 30 5, 10 | tye agne arcayo bhrAjanto yanti dhRSNuyA | ~parijmAno na 31 5, 41 | vayash cana subhva Ava yanti kSubhA martam anuyataM vadhasnaiH || ~ 32 5, 44 | kAmayante yo jAgAra tam u sAmAni yanti | ~yo jAgAra tam ayaM soma 33 5, 44 | gnir jAgAra tam u sAmAni yanti | ~agnir jAgAra tam ayaM 34 5, 47 | vishvataH sIm pari dyAvApRthivI yanti panthAH || ~ukSA samudro 35 5, 51 | dadhyAshiraH | ~nimnaM na yanti sindhavo 'bhi prayaH || ~ 36 5, 53 | sRjanti rodasI anu dhanvanA yanti vRSTayaH || ~tatRdAnAH sindhavaH 37 5, 53 | mArutaM navyasInAm | ~anu pra yanti vRSTayaH || ~shardhaM-shardhaM 38 6, 9 | saketA ekaM kratumabhivi yanti sAdhu ~vi me karNA patayato 39 6, 13 | subhaga saubhagAnyagne vi yanti vanino na vayAH ~shruSTI 40 6, 32 | ashnute na saMskRtatramupa yanti tA abhi ~urugAyamabhayaM 41 6, 38 | jagmurgira indra pUrvIrvi ca tvad yanti vibhvomanISAH ~pUrA nUnaM 42 7, 1 | yaviSTha ~tvAM shashvanta upa yanti vAjAH ~pra te agnayo.agnibhyo 43 7, 10 | giro matayo devayantIragniM yanti draviNaM bhikSamANAH ~susandRshaM 44 7, 15 | tvA sAtaye naro viprAso yanti dhItibhiH ~upAkSarAsahasriNI ~ 45 7, 21 | stomamandhaso madeSu ~pra yanti yajñaM vipayanti barhiH 46 7, 47 | madantIrdevIrdevAnAmapi yanti pAthaH ~tA indrasya na minanti 47 8, 2 | na svapnAya spRhayanti ~yanti pramAdamatandrAH ~o Su pra 48 8, 5 | mAkirenA pathA gAd yeneme yanti cedayaH ~anyo net sUrirohate 49 8, 7 | vepayanti parvatAn ~yad yAmaM yAnti vAyubhiH ~ni yad yAmAya 50 8, 7 | rathe praSTirvahati rohitaH ~yAnti shubhrA riNannapaH ~suSome 51 8, 39 | tvAmApaH parisrutaH pari yanti svasetavo nabhantAmanyake 52 8, 40 | indrAgnyoranu vratamuhAnA yanti sindhavo yAn sIM bandhAdamuñcatAM 53 8, 46 | vRSNAm ~gAvo na yUthamupa yanti vadhraya upa mA yanti vadhrayaH ~ 54 8, 46 | yUthamupa yanti vadhraya upa mA yanti vadhrayaH ~adha yaccArathe 55 8, 79 | yAvIraghasya cid dveSaH ~arthino yanti cedarthaM gachAnid daduSo 56 8, 93 | patnIvantaH sutA ima ushanto yanti vItaye ~apAM jagmirnicumpuNaH ~ 57 8, 100| purastAd vishve devA abhi mA yanti pashcAt ~yadA mahyaM dIdharo 58 9, 57 | dhArA asashcato divo na yanti vRSTayaH ~achA vAjaM sahasriNam ~ 59 9, 69 | shobhate ~ukSA mimAti prati yanti dhenavo devasya devIrupa 60 9, 69 | dhenavo devasya devIrupa yanti niSkRtam ~atyakramIdarjunaM 61 9, 72 | manISiNaH ~samI gAvo matayo yanti saMyata Rtasya yonA sadane 62 9, 81 | pavamAnasyormaya indrasya yanti jaTharaM supeshasaH ~dadhnA 63 9, 86 | rashmayo dhruvasya sataH pari yanti ketavaH ~yadI pavitre adhi 64 9, 95 | somamacha ~namasyantIrupa ca yanti saM cA ca vishantyushatIrushantam ~ 65 9, 96 | pavamAnasya soma yoSeva yanti sudughAH sudhArAH ~harirAnItaH 66 9, 97 | dhItiM brahmaNo manISAm ~gAvo yanti gopatiM pRchamAnAH somaM 67 9, 97 | gopatiM pRchamAnAH somaM yanti matayo vAvashAnAH ~somaM 68 9, 113| sravanti saMsravAH ~saM yanti rasino rasAH punAno brahmaNA 69 10, 25 | vadhAd vivakSase ~samu pra yanti dhItayaH sargAso.avatAniva ~ 70 10, 26 | pra hyachA manISA spArha yanti niyutaH ~pra dasrAniyudrathaH 71 10, 85 | santu panthA yebhiH sakhAyo yanti novareyam ~samaryamA saM 72 10, 85 | vadhvashcandraM vahatuM yakSmA yanti janAdanu ~punastAn yajñiyA 73 10, 92 | pUtadakSasaH ~pra rudreNa yayinA yanti sindhavastiro mahImaramatindadhanvire ~ 74 10, 136| vasate malA ~vAtasyAnudhrAjiM yanti yad devAso avikSata ~unmaditA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License