Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
suryaso 1
suryastapati 1
suryastatanvan 1
suryasya 74
suryasyajuhvano 1
suryasyañjyan^kte 1
suryasyaparidhinrapashyat 1
Frequency    [«  »]
74 devam
74 iha
74 so
74 suryasya
74 yanti
73 raya
73 varuna

Rig Veda (Sanskrit)

IntraText - Concordances

suryasya

   Book, Hymn
1 1, 14 | madhoragne vaSaTkRti ~AkIM sUryasya rocanAd vishvAn devAnuSarbudhaH ~ 2 1, 47 | suvRtA na A gataM sAkaM sUryasya rashmibhiH ~arvAñcA vAM 3 1, 92 | aminatI daivyAni vratAni sUryasya ceti rashmibhirdRshAnA ~ 4 1, 108| ataH ... ~yadindrAgnI uditA sUryasya madhye divaH svadhayA mAdayethe ~ 5 1, 109| shacIbhiH ~ime nu te rashmayaH sUryasya yebhiH sapitvaM pitaro na 6 1, 113| cakartha vi yadAvashcakSasA sUryasya ~yan mAnuSAn yakSyamANAnajIgastad 7 1, 115| bhadram ~bhadrA ashvA haritaH sUryasya citrA etagvA anumAdyAsaH ~ 8 1, 115| dyAvApRthivI yanti sadyaH ~tat sUryasya devatvaM tan mahitvaM madhyA 9 1, 115| bharanti ~adyA devA uditA sUryasya niraMhasaH pipRtA naravadyAt ~ 10 1, 116| bhiSajAvanarvan ~A vAM rathaM duhitA sUryasya kArSmevAtiSThadarvatAjayantI ~ 11 1, 117| shacIbhiH ~yuvo rathaM duhitA sUryasya saha shriyA nAsatyAvRNIta ~ 12 1, 122| starIr nAtkaM vyutaM vasAnA sUryasya shriyA sudRshI hiraNyaiH ~ 13 1, 123| ashvAvatIrgomatIrvishvavArA yatamAnA rashmibhiH sUryasya ~parA ca yanti punarA ca 14 1, 137| uta vAm uSaso budhi sAkaM sUryasya rashmibhiH | ~suto mitrAya 15 1, 164| uttAnAyAM dasha yuktA vahanti ~sUryasya cakSU rajasaityAvRtaM tasminnArpitA 16 2, 11 | bAhvorushantaM stavA harI sUryasya ketU ~harI nu ta indra vAjayantA 17 2, 20 | atasAyyo bhUt paspRdhAnebhyaH sUryasya sAtau ~sa sunvata indraH 18 2, 36 | pitarmarutAM sumnametu mA naH sUryasya sandRSo yuyothAH ~abhi no 19 3, 23 | dhiSNyAye ~yA rocane parastAt sUryasya yAshcAvastAdupatiSThaNta 20 3, 33 | kRSNe vasudhitI jihAte ubhe sUryasya maMhanA yajatre ~pari yat 21 3, 53 | vAyurvasubhirniyutvAn ~kSapAM vastA janitA sUryasya vibhaktA bhAgaM dhiSaNeva 22 3, 58 | mimAya jamadagnidattA ~A sUryasya duhitA tatAna shravo deveSvamRtamajuryam ~ 23 4, 11 | sahasinn anIkam upAka A rocate sUryasya | ~rushad dRshe dadRshe 24 4, 13 | davidhvato rashmayaH sUryasya carmevAvAdhus tamo apsv 25 4, 17 | dhAt || ~ayaM cakram iSaNat sUryasya ny etashaM rIramat sasRmANam | ~ 26 4, 40 | sUdayantu | ~apAm agner uSasaH sUryasya bRhaspater AN^girasasya 27 4, 43 | Ahur dravadashvam AshuM yaM sUryasya duhitAvRNIta || ~makSU hi 28 5, 4 | sajoSA yatamAno rashmibhiH sUryasya | ~juSasva naH samidhaM 29 5, 29 | adaduH somapeyam | ~yat sUryasya haritaH patantIH puraH satIr 30 5, 29 | prAnyac cakram avRhaH sUryasya kutsAyAnyad varivo yAtave ' 31 5, 40 | namasopashikSan | ~atriH sUryasya divi cakSur AdhAt svarbhAnor 32 5, 59 | iva suvRdho vAvRdhur naraH sUryasya cakSuH pra minanti vRSTibhiH || ~ 33 5, 62 | Rtam apihitaM dhruvaM vAM sUryasya yatra vimucanty ashvAn | ~ 34 5, 62 | vyuSTAv ayasthUNam uditA sUryasya | ~A rohatho varuNa mitra 35 5, 69 | johavImi madhyaMdina uditA sUryasya | ~rAye mitrAvaruNA sarvatAteLe 36 5, 76 | prAtar ahno madhyaMdina uditA sUryasya | ~divA naktam avasA shaMtamena 37 5, 79 | vahA duhitar divaH | ~sAkaM sUryasya rashmibhiH shukraiH shocadbhir 38 5, 81 | yAsi savitas trINi rocanota sUryasya rashmibhiH sam ucyasi | ~ 39 6, 22 | sArathaye karindraH kutsAya sUryasya sAtau ~ ~ 40 6, 35 | gaviSTau ~dasha prapitve adha sUryasya muSAyashcakramaviverapAMsi ~ 41 6, 65 | caranti ~tAbhiryAsi dUtyAM sUryasya kAmena kRta shrava ichamAnaH ~ 42 6, 70 | havIman ~adhi shriye duhitA sUryasya rathaM tasthau purubhujA 43 7, 2 | stUpaiH saM rashmibhistatanaH sUryasya ~narAshaMsasya mahimAnameSAmupa 44 7, 6 | vasUni vaishvAnara uditA sUryasya ~A samudrAdavarAdA parasmAdAgnirdade 45 7, 30 | havyaM vivAci tanUSu shUrAH sUryasya sAtau ~tvaM vishveSu senyo 46 7, 41 | ahnAm ~utoditA maghavan sUryasya vayaM devAnAM sumatau syAma ~ 47 7, 63 | janAnAM mahAn keturarNavaH sUryasya ~samAnaM cakraM paryAvivRtsan 48 7, 75 | bhuvanasyapatnI ~vAjinIvatI sUryasya yoSA citrAmaghA rAya Ishe 49 7, 76 | bahulAnyAsan yA prAcInamuditA sUryasya ~yataH pari jAra ivAcarantyuSo 50 7, 81 | nakSatramarcivat ~taveduSo vyuSi sUryasya ca saM bhaktena gamemahi ~ 51 7, 97 | pashavyaM yat pashyasi cakSasA sUryasya | ~gavAm asi gopatir eka 52 8, 12 | mahi pra vAvRdhe ~indraH sUryasya rashmibhirnyarshasAnamoSati ~ 53 8, 72 | pipyuSImiSamUrjaM saptapadImariH ~sUryasya sapta rashmibhiH ~somasya 54 8, 101| daMsanA ratharyataH sAkaM sUryasya rashmibhiH ~pra yo vAM mitrAvaruNAjiro 55 9, 1 | punAti te parisrutaM somaM sUryasya duhitA ~vAreNa shashvatA 56 9, 71 | pariyannarAvIdadhi tviSIradhita sUryasya ~divyaH suparNo.ava cakSata 57 9, 72 | aramamANo atyeti gA abhi sUryasya priyaM duhitustiro ravam ~ 58 9, 75 | yahvo adhi yeSu vardhate ~A sUryasya bRhato bRhannadhi rathaM 59 9, 86 | rihanti matayaH panipnatam ~sa sUryasya rashmibhiH pari vyata tantuM 60 9, 93 | dhanutrIH ~hariH paryadravajjAH sUryasya droNaM nanakSe atyo na vAjI ~ 61 9, 96 | pRthivyAH ~janitAgnerjanitA sUryasya janitendrasya janitota viSNoH ~ 62 9, 113| parjanyavRddhaM mahiSaM taM sUryasya duhitAbharat ~taM gandharvAH 63 10, 3 | piturjAm ~UrdhvaM bhAnuM sUryasya stabhAyandivo vasubhiraratirvi 64 10, 7 | saparyaM divi shukraMyajataM sUryasya ~sidhrA agne dhiyo asme 65 10, 10 | rAtrIbhirasmA ahabhirdashasyet sUryasya cakSurmuhurunmimIyAt ~divA 66 10, 27 | vajraH purudhA vivRtto.avaH sUryasya bRhataHpurISAt ~shrava idenA 67 10, 35 | svastyagniMsamidhAnamImahe ~pra yAH sisrate sUryasya rashmibhirjyotirbharantIruSaso 68 10, 37 | marutohavaM vacaH ~mA shUne bhUma sUryasya sandRshibhadraM jIvanto 69 10, 49 | rajaso rocanAkaram ~ahaM sUryasya pari yAmyAshubhiH praitashebhirvahamAnaojasA ~ 70 10, 59 | tirA naAyuH ~rArandhi naH sUryasya sandRshi ghRtena tvantanvaM 71 10, 66 | indraprasUtA varuNaprashiSTA ye sUryasya jyotiSo bhAgamAnashuH ~marudgaNe 72 10, 112| vRSabhirmandamAnaH ~haritvatA varcasA sUryasya shreSThai rUpaistanvaMsparshayasva ~ 73 10, 123| rajasovimAne ~imamapAM saMgame sUryasya shishuM na viprAmatibhI 74 10, 151| madhyandinaM pari ~shraddhAM sUryasya nimruci shraddhe shrad dhApayeha


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License