Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
idyasya 1
idyaya 1
idyo 4
iha 74
ihabhago 1
ihabhipitvam 1
ihadhvaryubhirbharamana 1
Frequency    [«  »]
75 ko
75 r
74 devam
74 iha
74 so
74 suryasya
74 yanti

Rig Veda (Sanskrit)

IntraText - Concordances

iha

   Book, Hymn
1 1, 13 | barhiH sIdantvasridhaH ~iha tvaSTAramagriyaM vishvarUpamupa 2 1, 28 | gRhegRha ulUkhalaka yujyase ~iha dyumattamaM vada yajatAmiva 3 1, 34 | nAsatyA tribhir ekAdashair iha devebhir yAtam madhupeyam 4 1, 35 | rathyam amRtAdhi tasthur iha bravItu ya u tac ciketat || ~ 5 1, 38 | arkiNam | ~asme vRddhA asann iha ||~ ~ 6 1, 76 | te manasAdAshema ~ehyagna iha hotA ni SIdAdabdhaH su puraetA 7 1, 110| dhItirucathAya shasyate ~ayaM samudra iha vishvadevyaH svAhAkRtasya 8 1, 121| aSTA maho diva Ado harI iha dyumnAsAhamabhi yodhAnautsam ~ 9 1, 164| rajAMsyajasya rUpe kimapi svidekam ~iha bravItu ya ImaN^ga vedAsya 10 1, 164| enAvareNa ~kavIyamAnaH ka iha pra vocad devaM manaH kuto 11 1, 177| pibA niSadyavi mucA harI iha ~o suSTuta indra yAhyarvAM 12 3, 3 | taviSIbhirAvRtaM bhUrNiM devAsa iha sushriyaM dadhuH ~agnirdevebhirmanuSashca 13 3, 54 | yayoranu pradivaH shruSTimAvaH ~iha tvA dheyurharayaH sushipra 14 3, 55 | vayodhAH ~indra marutva iha pAhi somaM yathA shAryAte 15 3, 55 | kavayaHsuyajñAH ~sa vAvashAna iha pAhi somaM marudbhirindra 16 3, 59 | vevidAnAH ~ko addhA veda ka iha pra vocad devAnachA pathyA 17 4, 2 | agnir manuSa Irayadhyai || ~iha tvaM sUno sahaso no adya 18 4, 4 | kSatrANi dhArayer anu dyUn || ~iha tvA bhUry A cared upa tman 19 4, 5 | kRdhunAtRpAsaH | ~adhA te agne kim ihA vadanty anAyudhAsa AsatA 20 4, 7 | HYMN 7~~ayam iha prathamo dhAyi dhAtRbhir 21 4, 14 | rathena || ~A vAM vahiSThA iha te vahantu rathA ashvAsa 22 4, 21 | yAtv indro 'vasa upa na iha stutaH sadhamAd astu shUraH | ~ 23 4, 21 | abhibhUti puSyAt || ~tasyed iha stavatha vRSNyAni tuvidyumnasya 24 4, 31 | vishvA abhiSTayaH || ~asmAM ihA vRNISva sakhyAya svastaye | ~ 25 4, 35 | madAsaH || ~Agann RbhUNAm iha ratnadheyam abhUt somasya 26 4, 36 | Rbhavas takSatA vayaH || ~iha prajAm iha rayiM rarANA 27 4, 36 | takSatA vayaH || ~iha prajAm iha rayiM rarANA iha shravo 28 4, 36 | prajAm iha rayiM rarANA iha shravo vIravat takSatA naH | ~ 29 4, 46 | upa gachatam | ~indravAyU ihA gatam || ~indravAyU ayaM 30 4, 46 | pibataM dAshuSo gRhe || ~iha prayANam astu vAm indravAyU 31 4, 46 | vAm indravAyU vimocanam | ~iha vAM somapItaye ||~ ~ 32 4, 56 | HYMN 56~~mahI dyAvApRthivI iha jyeSThe rucA bhavatAM shucayadbhir 33 5, 2 | mumugdhi pAshAn hotash cikitva iha tU niSadya || ~hRNIyamAno 34 5, 5 | agna A vahendraM citram iha priyam | ~sukhai rathebhir 35 5, 5 | asridhaH || ~shivas tvaSTar ihA gahi vibhuH poSa uta tmanA | ~ 36 5, 56 | sya vAjy aruSas tuviSvaNir iha sma dhAyi darshataH | ~mA 37 5, 60 | agniM svavasaM namobhir iha prasatto vi cayat kRtaM 38 5, 73 | yad antarikSa A gatam || ~iha tyA purubhUtamA purU daMsAMsi 39 5, 74 | vadhvaH || ~asti hi vAm iha stotA smasi vAM saMdRshi 40 6, 9 | tamAnAH ~kasya svit putra iha vaktvAni paro vadAtyavareNa 41 6, 32 | raNayantvasme ~prajAvatIH pururUpA iha syurindrAya pUrvIruSaso 42 6, 54 | sumnayantA ~ta A gamantu ta iha shruvantu sukSatrAso varuNomitro 43 6, 61 | riSyema kadA cana ~stotArasta iha smasi ~pari pUSA parastAd 44 6, 66 | vasu divyAni pArthivA ~A na iha prayachataM rayiM vishvAyupoSasam ~ 45 7, 1 | purutrA ~uto na ebhiH sumanA iha syAH ~ime naro vRtrahatyeSu 46 7, 11 | antardAshuSe martyAya ~manuSvadagna iha yakSi devAn bhavA no dUto 47 7, 11 | haviradyAya devAnindrajyeSThAsa iha mAdayantAm ~imaM yajñaM 48 8, 13 | RtAdiyarmi te dhiyaM manoyujam ~iha tyA sadhamAdya yujAnaH somapItaye ~ 49 8, 22 | sobhare vidveSasamanehasam ~iha tyA purubhUtamA devA namobhirashvinA ~ 50 8, 30 | naiSTa parAvataH ~ye devAsa iha sthana vishve vaishvAnarA 51 8, 32 | andhasaH ~indro deveSu cetati ~iha tyA sadhamAdyA harI hiraNyakeshyA ~ 52 8, 34 | yAhyupashrutyuktheSu raNayA iha ~divo amuSya ... ~sarUpairA 53 8, 44 | samidhAna u santya shukrashoca ihA vaha ~cikitvAn daivyaM janam ~ 54 8, 45 | mAkIM brahmadviSo vanaH ~iha tvA goparINasA mahe mandantu 55 8, 69 | devA amatsata | ~varuNa id iha kSayat tam Apo abhy anUSata 56 8, 73 | dhArAmagnerashAyata ~anti Sad... ~ihA gataM vRSaNvasU shRNutaM 57 8, 93 | adhvare ~achAvabhRthamojasA ~iha tyA sadhamAdyA harI hiraNyakeshyA ~ 58 9, 62 | pavate madaH ~girA jAta iha stuta indurindrAya dhIyate ~ 59 9, 85 | dvayAvino draviNasvanta iha santvindavaH ~asmAn samarye 60 10, 10 | prathamasyAhnaH ka IM dadarsha ka iha pravocat ~bRhan mitrasya 61 10, 10 | miSantyete devAnAM spasha iha yecaranti ~anyena madAhano 62 10, 15 | priyeSu ~ta A gamantu ta iha shruvantvadhi bruvantu te. 63 10, 18 | anupUrvaM yatamAnA yatiSTha ~iha tvaSTA sujanimA sajoSA dIrghamAyuHkarati 64 10, 22 | kSaye guhA va carkRSe gira ~iha shruta indro asme adya stave 65 10, 63 | aditerabdhyas pari ye pRthivyAstema iha shrutA havam ~yebhyo mAtA 66 10, 69 | juSasva sa vAjaM darSisa iha shravo dhAH ~yaM tvA pUrvamILito 67 10, 85 | vashinI tvaMvidathamA vadAsi ~iha priyaM prajayA te saM RdhyatAmasmin 68 10, 87 | AmAdaHkSviN^kAstamadantvenIH ~iha pra brUhi yatamaH so agne 69 10, 100| maghavan tvAvadid bhuja iha stutaH sutapAbodhi no vRdhe ~ 70 10, 101| cyAvayotaya indraMsabAdha iha somapItaye ~ ~ 71 10, 114| Nayantisapta ~ApnAnaM tIrthaM ka iha pra vocad yena pathAprapibante 72 10, 129| parastAt ~ko addhA veda ka iha pra vocat kuta AjAtA kuta 73 10, 160| pAhi sarvarathA vi harI iha muñca ~indra mA tvA yajamAnAso 74 10, 183| tapaso jAtaM tapasovibhUtam ~iha prajAmiha rayiM rarANaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License