Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vartrahatyaya 1
vartta 1
vartyetasham 1
varuna 73
varunadhrutah 1
varunah 23
varunahparijma 1
Frequency    [«  »]
74 suryasya
74 yanti
73 raya
73 varuna
72 asi
72 dha
72 im

Rig Veda (Sanskrit)

IntraText - Concordances

varuna

   Book, Hymn
1 1, 24 | mumoktu pAshAn ~ava te heLo varuNa namobhirava yajñebhirImahe 2 1, 24 | shishrathaH kRtAni ~uduttamaM varuNa pAshamasmadavAdhamaM vi 3 1, 25 | te visho yathA pra deva varuNa vratam ~minImasidyavi\-dyavi ~ 4 1, 25 | juSata me giraH ~imaM me varuNa shrudhI havamadyA ca mRLaya ~ 5 1, 50 | bhuraNyantaM janAnanu ~tvaM varuNa pashyasi ~vi dyAmeSi rajas 6 1, 122| sindhuradbhiH ~stuSe sA vAM varuNa mitra rAtirgavAM shatA pRkSayAmeSu 7 1, 151| keshinIranuSata mitra yatra varuNa gAtumarcathaH ~ava tmana 8 2, 29 | aryaman mitra panthA anRkSaro varuNa sAdhurasti ~tenAdityA adhi 9 2, 29 | mahi vo mahitvaM tadaryaman varuNa mitra cAru ~trI rocanA divyA 10 2, 29 | sharman syAma ~mAhaM maghono varuNa priyasya bhUridAvna A vidaM 11 2, 30 | subhagAsaH syAma svAdhyo varuNa tuSTuvAMsaH ~upAyana uSasAM 12 2, 30 | puruvIrasya sharmannurushaMsasya varuNa praNetaH ~yUyaM naH putrA 13 2, 30 | rashanAmivAga RdhyAma te varuNa khAM Rtasya ~mA tantushchedi 14 2, 31 | HYMN 31~~apo su myakSa varuNa bhiyasaM mat samrAL RtAvo. 15 2, 31 | bhUyasIruSAsa A no jIvAn varuNa tAsu shAdhi ~yo me rAjan 16 2, 32 | rahasUrivAgaH ~shRNvato vo varuNa mitra devA bhadrasya vidvAnavase 17 4, 1 | duryAsu devA mitra dhiye varuNa satyam astu || ~achA voceya 18 4, 41 | HYMN 41~~indrA ko vAM varuNA sumnam Apa stomo haviSmAM 19 4, 41 | namasvAn || ~indrA ha yo varuNA cakra ApI devau martaH sakhyAya 20 4, 41 | shRNve || ~indrA ha ratnaM varuNA dheSThetthA nRbhyaH shashamAnebhyas 21 4, 41 | mAdayaite || ~indrA yuvaM varuNA didyum asminn ojiSTham ugrA 22 4, 41 | abhibhUty ojaH || ~indrA yuvaM varuNA bhUtam asyA dhiyaH pretArA 23 4, 41 | pauMsye | ~indrA no atra varuNA syAtAm avobhir dasmA paritakmyAyAm || ~ 24 4, 41 | bRhatIbhir UtI indra yAtaM varuNa vAjasAtau | ~yad didyavaH 25 4, 55 | trAsIthAM naH | ~sahIyaso varuNa mitra martAt ko vo 'dhvare 26 5, 46 | Rju neSati || ~agna indra varuNa mitra devAH shardhaH pra 27 5, 62 | pRthivIm uta dyAm mitrarAjAnA varuNA mahobhiH | ~vardhayatam 28 5, 62 | uditA sUryasya | ~A rohatho varuNa mitra gartam atash cakSAthe 29 5, 64 | vRdhase || ~yuvaM no yeSu varuNa kSatram bRhac ca bibhRthaH | ~ 30 5, 67 | AdityA yajatam bRhat | ~varuNa mitrAryaman varSiSThaM kSatram 31 5, 67 | A yad yoniM hiraNyayaM varuNa mitra sadathaH | ~dhartArA 32 5, 69 | HYMN 69~~trI rocanA varuNa trIMr uta dyUn trINi mitra 33 5, 69 | rakSamANAv ajuryam || ~irAvatIr varuNa dhenavo vAm madhumad vAM 34 5, 70 | cid dhy asty avo nUnaM vAM varuNa | ~mitra vaMsi vAM sumatim || ~ 35 5, 71 | 71~~A no gantaM rishAdasA varuNa mitra barhaNA | ~upemaM 36 5, 71 | vishvasya hi pracetasA varuNa mitra rAjathaH | ~IshAnA 37 5, 71 | upa naH sutam A gataM varuNa mitra dAshuSaH | ~asya somasya 38 5, 85 | avanayaH samudram || ~aryamyaM varuNa mitryaM vA sakhAyaM vA sadam 39 5, 85 | shithireva devAdhA te syAma varuNa priyAsaH ||~ ~ 40 6, 76 | svavAn RtAvendrA yo vAM varuNa dAshatitman ~iSA sa dviSastared 41 7, 12 | gRNata uta no maghonaH ~tvaM varuNa uta mitro agne tvAM vardhanti 42 7, 34 | caSTa AsAM pAtho nadInAM varuNa ugraH sahasracakSAH ~rAjA 43 7, 34 | rodasI jihAtAmanu dyukSo varuNa indrasakhA ~anu vishve maruto 44 7, 40 | paryetAsti ~ayaM hi netA varuNa Rtasya mitro rAjAno aryamApo 45 7, 59 | yaM ca nayatha ~tasmA agne varuNa mitrAryaman marutaH sharma 46 7, 64 | rAjAnAsukSitIstarpayethAm ~eSa stomo varuNa mitra tubhyaM somaH shukro 47 7, 65 | divyasya cAroH ~eSa stomo varuNa mitra ... ~ ~ 48 7, 66 | pramahasA ~tA na stipA tanUpA varuNa jaritR^INAm ~mitra sAdhayataM 49 7, 66 | viprAmedhasAtaye ~te syAma deva varuNa te mitra sUribhiH saha ~ 50 7, 66 | kAvyebhiradAbhyA yAtaM varuNa dyumat ~mitrashca somapItaye ~ 51 7, 86 | abhi khyam ~pRche tadeno varuNa didRkSUpo emi cikituSo vipRcham ~ 52 7, 86 | varuNo hRNIte ~kimAga Asa varuNa jyeSThaM yat stotAraM jighAMsasi 53 7, 86 | vasiSTham ~na sa svo dakSo varuNa dhrutiH sA surA manyurvibhIdakoacittiH ~ 54 7, 86 | junAti ~ayaM su tubhyaM varuNa svadhAvo hRdi stoma upashritashcidastu ~ 55 7, 87 | rodasIme vishvA te dhAma varuNa priyANi ~pari spasho varuNasya 56 7, 88 | purA cit ~bRhantaM mAnaM varuNa svadhAvaH sahasradvAraM 57 7, 88 | jagamA gRhaM te ~ya Apirnityo varuNa priyaH san tvAmAgAMsi kRNavat 58 7, 89 | HYMN 89~~mo Su varuNa mRnmayaM gRhaM rAjannahaM 59 7, 89 | mRLA s. m. ~yat kiM cedaM varuNa daivye jane.abhidrohaM manuSyAshcarAmasi ~ 60 8, 18 | aneho mitrAryaman nRvad varuNa shaMsyam ~trivarUthaM maruto 61 8, 19 | mAnuSAnanu ~vayaM te vo varuNa mitrAryaman syAmed Rtasya 62 8, 27 | hitaprayasa AnuSak ~sutasomAso varuNa havAmahe manuSvadiddhAgnayaH ~ 63 8, 42 | shikSamANasya deva kratuM dakSaM varuNa saM shishAdhi ~yayAti vishvA 64 8, 47 | HYMN 47~~mahi vo mahatAmavo varuNa mitra dAshuSe ~yamAdityA 65 8, 67 | AdityAnAmaraMkRte ~mahi vo mahatAmavo varuNa mitrAryaman ~avAMsyA vRNImahe ~ 66 8, 69 | vishve devA amatsata | ~varuNa id iha kSayat tam Apo abhy 67 8, 69 | saMshishvarIr iva || ~sudevo asi varuNa yasya te sapta sindhavaH | ~ 68 8, 83 | vAmaM no astvaryaman vAmaM varuNa shaMsyam ~vAmaM hyAvRNImahe ~ 69 10, 51 | dashAntaruSyAdatirocamAnam ~hotrAdahaM varuNa bibhyadAyaM nedeva mA yunajannatradevAH ~ 70 10, 51 | rathIvAdhvAnamanvAvarIvuH ~tasmAd bhiyA varuNa dUramAyaM gauro nakSepnoravije 71 10, 64 | maruta indra devA adadAta varuNa mitra yUyam ~tAM pIpayata 72 10, 124| asurA abhUvan tvaM ca mA varuNa kAmayAse ~Rtena rAjannanRtaM 73 10, 126| tad dhi vayaM vRNImahe varuNa mitrAryaman ~yenA niraMhaso


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License