Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ravenaprthivimashushravuh 1
ravenendre 1
ravisam 1
raya 73
rayah 48
rayamaneta 1
rayas 14
Frequency    [«  »]
74 so
74 suryasya
74 yanti
73 raya
73 varuna
72 asi
72 dha

Rig Veda (Sanskrit)

IntraText - Concordances

raya

   Book, Hymn
1 1, 17 | anukAmaM tarpayethAmindrAvaruNa rAya A ~tA vAM nediSThamImahe ~ 2 1, 24 | vayamudashema tavAvasA ~mUrdhAnaM rAya Arabhe ~nahi te kSatraM 3 1, 48 | dyumnena bRhatA vibhAvari rAyA devi dAsvatI ~ashvAvatIrgomatIrvishvasuvido 4 1, 48 | devi gomatIriSaH ~saM no rAyA bRhatA vishvapeshasA mimikSvA 5 1, 53 | indubhiryutadveSasaHsamiSA rabhemahi ~samindra rAyA samiSA rabhemahi saM vAjebhiH 6 1, 68 | asya shAsaM turAsaH ~vi rAya aurNod duraH purukSuH pipesha 7 1, 71 | vayo asya dvibarhA yAsad rAyA sarathaM yaM junAsi ~agniM 8 1, 81 | shatobhayAhastyA vasu shishIhi rAya A bhara ~mAdayasva sute 9 1, 100| sumadaMshurlalAmIrdyukSA rAya RjrAshvasya ~vRSaNvantaM 10 1, 113| caritave maghonyAbhogaya iSTaye rAya u tvam ~dabhraM pashyadbhya 11 1, 129| jUrNirna vakSati ~tvaM na indra rAyA parINasA yAhi patha"nanehasA 12 1, 129| pAhyabhiSTibhiH ~tvaM na indra rAyA tarUSasograM cit tvA mahimA 13 1, 138| anu tvA navIyasIM niyutaM rAya Imahe | ~aheLamAna urushaMsa 14 1, 149| HYMN 149~~mahaH sa rAya eSate patirdannina inasya 15 1, 169| madhvaHpIpayanta vAjaiH ~tve rAya indra toshatamAH praNetAraH 16 2, 1 | namasyastvaM vAjasya kSumato rAya IshiSe ~tvaM vi bhAsyanu 17 3, 2 | darshataM manurhitaM sadamid rAya Imahe ~ ~ 18 3, 16 | parSi cAtyaMhaH kRdhI no rAya ushijo yaviSTha ~aSALho 19 3, 17 | suvIryasyeshe mahaH saubhagasya ~rAya Ishe svapatyasya gomata 20 3, 62 | suva trirno ahnaH ~tridhAtu rAya A suvA vasUni bhaga trAtardhiSaNe 21 4, 2 | kRNavate yatasruk | ~na sa rAyA shashamAno vi yoSan nainam 22 4, 5 | sudRshIkarUpaH kSitir na rAyA puruvAro adyaut ||~ ~ 23 4, 8 | puSyanta indhate || ~te rAyA te suvIryaiH sasavAMso vi 24 4, 29 | bhejAnAso bRhaddivasya rAya AkAyyasya dAvane purukSoH ||~ ~ 25 4, 31 | asmAM aviDDhi vishvahendra rAyA parINasA | ~asmAn vishvAbhir 26 4, 42 | dadathur ardhadevam || ~rAyA vayaM sasavAMso madema havyena 27 5, 3 | samarye vidatheSv ahnAM vayaM rAyA sahasas putra martAn || ~ 28 5, 10 | asmabhyam adhrigo | ~pra no rAyA parINasA ratsi vAjAya panthAm || ~ 29 5, 20 | Utaye sahasAvan dive-dive | ~rAya RtAya sukrato gobhiH SyAma 30 5, 30 | IyamAnaM haribhyAm | ~yo rAyA vajrI sutasomam ichan tad 31 5, 41 | rayiM yuktAshvam bharadhvaM rAya eSe 'vase dadhIta dhIH | ~ 32 5, 41 | namobhir vanaspatIMr oSadhI rAya eSe || ~tuje nas tane parvatAH 33 5, 50 | vurIta sakhyam | ~vishvo rAya iSudhyati dyumnaM vRNIta 34 5, 50 | ye cemAM anushase | ~te rAyA te hy RpRce sacemahi sacathyaìH || ~ 35 5, 54 | vyathate na riSyati | ~nAsya rAya upa dasyanti notaya RSiM 36 6, 1 | kSitayaH pRthivyAM tvAM rAya ubhayAso janAnAm ~tvaM trAtA 37 6, 5 | sa martyeSvamRta pracetA rAyA dyumnena shravasA vi bhAti ~ 38 6, 13 | yaM tvaM praceta RtajAta rAyA sajoSA naptrApAM hinoSi ~ 39 6, 15 | tamit pRNakSi shavasota rAyA ~tvamagne vanuSyato ni pAhi 40 6, 20 | sa dyumnena sa shavasota rAyA sa vIryeNa nRtamaH samokAH ~ 41 6, 20 | sahasraM pathibhirindra rAyA tuvidyumna tuvivAjebhirarvAk ~ 42 6, 21 | ghnanto vRtrANyubhayAni shUra rAyA madema bRhatAtvotAH ~ ~ 43 6, 23 | namIM sApyaM sasantaM pRNag rAyA samiSA saM svasti ~vi piprorahimAyasya 44 6, 39 | kadA stomaM vAsayo.asya rAyA kadA dhiyaH karasi vAjaratnAH ~ 45 6, 54 | te sharmannupadadyamAne rAyA madema tanvA tanA ca ~tan 46 7, 18 | sthuH ~arvAcI te pathyA rAya etu syAma te sumatAvindra 47 7, 20 | dadhate duvAMsi kSayat sa rAya RtapA RtejAH ~yadindra pUrvo 48 7, 32 | somino dakSatA mahe kRNudhvaM rAya Atuje ~taraNirijjayati kSeti 49 7, 32 | shikSeyamin mahayate dive\-dive rAya A kuhacidvide ~nahi tvadanyan 50 7, 37 | yujyAbhirUtI kadA na indra rAya A dashasyeH ~vAsayasIva 51 7, 43 | vayaM sahasAvannAskrAH ~rAyA yujA sadhamAdo ariSTA yUyaM 52 7, 55 | bapsato ni Su svapa ~stenaM rAya sArameya taskaraM vA punaHsara ~ 53 7, 66 | varuNam ~aryamaNaMrishAdasam ~rAyA hiraNyayA matiriyamavRkAya 54 7, 67 | maghavadbhyo hi bhUtaM ye rAyA maghadeyaM junanti ~pra 55 7, 72 | A vishvataH pAñcajanyena rAyA yUyaM pAta ... ~ ~ 56 7, 75 | sUryasya yoSA citrAmaghA rAya Ishe vasUnAm ~RSiSTutA jarayantI 57 7, 95 | mitajñubhirnamasyairiyAnA rAyA yujA ciduttarA sakhibhyaH ~ 58 8, 5 | no dyumnairA shravobhirA rAyA yAtamashvinA ~purushcandrA 59 8, 24 | jajñe vIratarastvat ~nakI rAyA naivathA na bhandanA ~edu 60 8, 26 | patI ~upa no yAtamashvinA rAyA vishvapuSA saha ~maghavAnA 61 8, 26 | tvaSTurjAmAtaraM vayamIshAnaM rAya Imahe ~sutAvanto vayuM dyumnA 62 8, 46 | suvIryamAdityajUta edhate ~sadA rAyA puruspRhA ~tamindraM dAnamImahe 63 8, 46 | shavasAnamabhIrvam ~IshAnaM rAya Imahe ~tasmin hi santyUtayo 64 8, 47 | manorvishvasya ghedima AdityA rAya Ishate.anehaso va UtayaH 65 8, 48 | juSANaH shrauSTIva dhuramanu rAya RdhyAH ~apAma somamamRtA 66 8, 53 | maghavannindra govidamIshAnaM rAya Imahe ~ya AyuM kutsamatithigvamardayo 67 8, 92 | naramavAryakratum ~shikSA Na indra rAya A puru vidvAn RcISama ~avA 68 8, 97 | mAdayasva rAdasA sUnRtAvatendra rAyA parINasA ~mA na indra parA 69 8, 97 | parSi bhUri ~kadA na indra rAya A dashasyervishvapsnyasya 70 9, 61 | gachannindrasya niSkRtam ~maho no rAya A bhara pavamAna jahI mRdhaH ~ 71 9, 86 | arNavo jyotIrathaH pavate rAya okyaH ~asarji skambho diva 72 10, 93 | dhAmabhirmitrAvaruNAuruSyatAm ~mahaH sa rAya eSate.ati dhanveva duritA ~ 73 10, 93 | taSTevAnapacyutam ~vAvarta yeSAM rAyA yuktaiSAM hiraNyayI ~nemadhitAna


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License