Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tasthuso 1
tasto 1
tasu 2
tasya 72
tasyaabhishasterava 1
tasyabalam 1
tasyagatya 1
Frequency    [«  »]
72 asi
72 dha
72 im
72 tasya
72 vishvam
71 pavamana
70 madaya

Rig Veda (Sanskrit)

IntraText - Concordances

tasya

   Book, Hymn
1 1, 11 | upAtiSThanta girvaNo viduS Te tasya kAravaH ~mAyAbhirindra mAyinaM 2 1, 11 | shuSNamavAtiraH ~viduS Te tasya medhirAsteSAM shravAMsyut 3 1, 12 | haviSpatirdUtaM deva saparyati ~tasya sma prAvitA bhava ~yo agniM 4 1, 22 | napAtamavase savitAramupa stuhi ~tasya vratAnyushmasi ~vibhaktAraM 5 1, 36 | medhyAtithiH kaNva Idha RtAdadhi ~tasya preSo dIdiyustamimA RcastamagniM 6 1, 42 | dUramadhisruteraja ~tvaM tasya dvayAvino.aghashaMsasya 7 1, 56 | HYMN 56~~eSa pra pUrvIrava tasya camriSo.atyo na yoSAmudayaMsta 8 1, 59 | parvateSvoSadhISvapsu yA mAnuSeSvasi tasya rAjA ~bRhatI iva sUnave 9 1, 71 | rUpaM jarimA minAti purA tasyA abhishasteradhIhi ~ ~ 10 1, 93 | devadrIcA manasA yo ghRtena ~tasya vrataM rakSataM pAtamaMhaso 11 1, 100| shavasA pAñcajanyo ma... ~tasya vajraH krandati smat svarSA 12 1, 141| na vakvA jaraNA anAkRtaH ~tasya patman dakSuSaH kRSNajaMhasaH 13 1, 148| dadabhanta manmAgnirvarUthaM mama tasya cAkan ~juSanta vishvanyasya 14 1, 164| tasthurbhuvanAni vishvA ~tasya nAkSastapyate bhUribhAraH 15 2, 7 | devasya martyasya ca ~parSi tasyA utadviSaH ~vishvA uta tvayA 16 2, 13 | HYMN 13~~RturjanitrI tasyA apas pari makSU jAta Avishad 17 2, 25 | jighAMsati ~bRhaspate ma praNak tasya no vadho ni karma manyuM 18 2, 26 | pra tadashnoti dhanvanA ~tasya sAdhvIriSavo yAbhirasyati 19 2, 27 | bodhati tmanA ~tokaM ca tasya tanayaM ca vardhate yaM\- 20 2, 35 | no vi yauH sakhyA viddhi tasya naH sumnAyatA manasA tat 21 2, 39 | jihmAnAmUrdhvo vidyutaM vasAnaH ~tasya jyeSThaM mahimAnaM vahantIrhiraNyavarNAH 22 3, 1 | vishvAmitrebhiridhyate ajasraH ~tasya vayaM sumatau yajñiyasyApi 23 3, 3 | kSitIragnirbabhUva shavasAsumadrathaH ~tasya vratAni bhUripoSiNo vayamupa 24 3, 43 | shasyamAnendra yat te jAyate viddhi tasya ~divashcidA pUrvyA jAyamAnA 25 3, 65 | sukSatro ajaniSTa vedhAH ~tasya vayaM ... ~mahAnAdityo namasopasadyo 26 4, 2 | tatapate tvAyA | ~bhuvas tasya svatavAMH pAyur agne vishvasmAt 27 4, 4 | upayAti vasumatA rathena | ~tasya trAtA bhavasi tasya sakhA 28 4, 4 | rathena | ~tasya trAtA bhavasi tasya sakhA yas ta Atithyam AnuSag 29 4, 41 | didyavaH pRtanAsu prakrILAn tasya vAM syAma sanitAra AjeH ||~ ~ 30 4, 42 | viduS te vishvA bhuvanAni tasya tA pra bravISi varuNAya 31 5, 12 | pAty aruSasya vRSNaH | ~tasya kSayaH pRthur A sAdhur etu 32 5, 39 | dyukSaM tad A bhara | ~vidyAma tasya te vayam akUpArasya dAvane || ~ 33 5, 48 | varuNo yatann arim | ~na tasya vidma puruSatvatA vayaM 34 5, 55 | ca shasyate | ~vishvasya tasya bhavathA navedasaH shubhaM 35 5, 87 | parvatAso vyomani yUyaM tasya pracetasaH syAta durdhartavo 36 6, 32 | tA abhi ~urugAyamabhayaM tasya tA anu gAvo martasya vicaranti 37 6, 52 | suvIryasya patayaH syAma ~tasya vayaM sumatau yajñiyasyApi 38 6, 54 | viSNurmanave bAdhitAya ~tasya te sharmannupadadyamAne 39 6, 56 | avantu ~evA napAto mama tasya dhIbhirbharadvAjA abhyarcantyarkaiH ~ 40 6, 62 | saM sacAvahai ~rathIr{R}tasya no bhava ~rathItamaM kapardinamIshAnaM 41 7, 31 | brahma janayanta viprAH ~tasya vratAni na minanti dhIrAH ~ 42 7, 40 | utemagniH sarasvatI junanti na tasya rAyaH paryetAsti ~ayaM hi 43 7, 72 | pitryANi samAno bandhuruta tasya vittam ~udu stomAso ashvinorabudhrañ 44 8, 4 | vemi stotava AghRNe ~na tasya vemyaraNaM hi tad vaso stuSe 45 8, 7 | kaNvaM dhanaspRtam ~rAye su tasya dhImahi ~imA u vaH sudAnavo 46 8, 23 | mAyinastapuSa rakSaso daha ~na tasya mAyayA cana ripurIshIta 47 8, 25 | purUru caSTe vi viSpatiH ~tasya vratAnyanu vashcaramasi ~ 48 8, 31 | pAdit taM shakro aMhasaH ~tasya dyumAnasad ratho devajUtaH 49 8, 38 | vRtrahaNAparAjitA ~indrAgnI tasya bodhatam ~idaM vAM madiraM 50 8, 38 | madhvadhukSannadribhirnaraH ~indrAgnI tasya bodhatam ~juSethAM yajñamiSTaye 51 8, 41 | vishvaM pari darshataH ~tasya venIranu vratamuSastisro 52 8, 45 | revAnadAshuriH pramamarSa maghattaye ~tasya no veda A bhara ~ima u tvA 53 8, 52 | brahmendrAya vocata ~pUrvIr{R}tasya bRhatIranUSata stoturmedhA 54 9, 33 | brahmIranUSata yahvIr{R}tasya mAtaraH ~marmRjyante divaH 55 9, 64 | yoniM hiraNyayamAshur{R}tasya sIdati ~jahAtyapracetasaH ~ 56 9, 65 | hinvantyadribhiH ~indumindrAya pItaye ~tasya te vAjino vayaM vishvA dhanAni 57 9, 68 | dakSeNa manasA jAyate kavir{R}tasya garbho nihito yamA paraH ~ 58 9, 97 | vAca Irayati pra vahnir{R}tasya dhItiM brahmaNo manISAm ~ 59 10, 10 | SvajAte libujevavRkSam ~tasya vA tvaM mana ichA sa vA 60 10, 27 | vahataHpurISam ~sA te jIvAturuta tasya viddhi ma smaitAdRgapa gUhaHsamarye ~ 61 10, 40 | mayaHpatibhyo janayaH pariSvaje ~na tasya vidma tadu Su pra vocata 62 10, 51 | nedeva mA yunajannatradevAH ~tasya me tanvo bahudhA niviSTA 63 10, 61 | jAtavedAH shrudhI no hotar{R}tasya hotAdhruk ~uta tyA me raudrAvarcimantA 64 10, 71 | yastityAja sacividaM sakhAyaM na tasya vAcyapi bhAgoasti ~yadIM 65 10, 85 | vyaktAM sa te bhAgojanuSA tasya viddhi ~udIrSvAto vishvAvaso 66 10, 87 | rakSaH pari pashya vikSu tasya trINi pratishRNIhyagrA ~ 67 10, 88 | divispRshyAhutaM juSTamagnau ~tasya bharmaNe bhuvanAya devA 68 10, 88 | tamasapagULamAviH svarabhavajjAteagnau ~tasya devAH pRthivi dyaurutApo. 69 10, 91 | samidhA dAshaduta vAhaviSkRti ~tasya hotA bhavasi yAsi dUtyamupa 70 10, 99 | vAshraMvAvRdhadhyai ~kat tasya dAtu shavaso vyuSTau takSadvajraM 71 10, 131| suvIryasyapatayaH syAma ~tasya vayaM sumatau yajñiyasyApi 72 10, 139| savitA jyotirudayAnajasram ~tasya pUSA prasave yAti vidvAn


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License