Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devyupa 1
deyam 1
dh 1
dha 72
dhacodamavitha 1
dhad 4
dhadasisyañchishita 1
Frequency    [«  »]
73 raya
73 varuna
72 asi
72 dha
72 im
72 tasya
72 vishvam

Rig Veda (Sanskrit)

IntraText - Concordances

dha

   Book, Hymn
1 1, 37 | yAmabhiH || ~maruto yad dha vo balaM janAM acucyavItana | ~ 2 1, 37 | girIMr acucyavItana || ~yad dha yAnti marutaH saM ha bruvate ' 3 1, 38 | HYMN 38~~kad dha nUnaM kadhapriyaH pitA putraM 4 1, 48 | antarikSAduSastvam ~sAsmAsu dhA gomadashvAvadukthyamuSo 5 1, 54 | jighnate ~sa shevRdhamadhi dhA dyumnamasme mahi kSatraM 6 1, 63 | jajñAnaH pRthivIame dhAH ~yad dha te vishvA girayashcidabhvA 7 1, 63 | vajrin vRSakarmannubhnAH ~yad dha shUra vRSamaNaH parAcairvi 8 1, 80 | anuttaM vajrin vIryam ~yad dha tyammAyinaM mRgaM tamu tvaM 9 1, 87 | rejate bhUmiryAmeSu yad dha yuñjate shubhe ~te krILayo 10 1, 103| upaprayan dasyuhatyAya vajrI yad dha sUnuH shravase nAma dadhe ~ 11 1, 121| adhvare yajatraH ~stambhId dha dyAM sa dharuNaM pruSAyad 12 1, 121| RtAyApIvRtamusriyANAmanIkam ~yad dha prasarge trikakuM nivartadapa 13 1, 121| adhvare pari rodhanA goH ~yad dha prabhAsi kRtvyAnanu dyUnanarvishe 14 1, 134| gobhiH krANA abhidyavaH | yad dha krANA] iradhyai dakSaM sacanta 15 1, 139| indravAyU vRNImahe | ~yad dha krANA vivasvati nAbhA saMdAyi 16 1, 139| achA na dhItayaH || ~yad dha tyan mitrAvaruNAv RtAd adhy 17 1, 139| rAjabhyo yajñiyebhyaH | ~yad dha tyAm aN^girobhyo dhenuM 18 1, 151| yajataM januSamavaH ~yad dha tyad vAM purumILhasya sominaH 19 1, 171| marudbhirvRSabha shravo dhA ugra ugrebhi sthaviraH sahodAH ~ 20 1, 178| HYMN 178~~yad dha syA ta indra shruSTirasti 21 1, 185| vishvaM tmanA bibhRto yad dha nAma vi vartete ahanI cakriyeva ~ 22 3, 8 | adhi ~sumitI mIyamAno varco dhA yajñavAhase ~yuvA suvAsAH 23 3, 18 | pra yajA cikitvo.atha no dhA adhvaraM devavItau ~ ~ 24 3, 25 | duSTarastarannarAtIrvarco dhA yajñavAhase ~agna iLA samidhyase 25 3, 30 | deveSvadhvaraM vipanyayA dhA ratnavantamamRteSu jAgRvim ~ 26 3, 32 | mahAvrAtastuvikUrmirRghAvAn ~yadugro dhA bAdhito martyeSu kva tyA 27 3, 35 | HYMN 35~~tvamapo yad dha vRtraM jaghanvAnatyAniva 28 3, 35 | somaM parame vyoman ~yad dha dyAvApRthivI AviveSIrathAbhavaH 29 3, 40 | asme shataM sharado jIvase dhA asme vIrAn chashvata indra 30 3, 59 | vaH kavayashcAru nAma yad dha deva bhavatha vishva indre ~ 31 4, 5 | tvam asya kSayasi yad dha vishvaM divi yad u draviNaM 32 4, 5 | kiM no asya draviNaM kad dha ratnaM vi no voco jAtavedash 33 4, 5 | kA maryAdA vayunA kad dha vAmam achA gamema raghavo 34 4, 16 | arkair mahi jyotI rurucur yad dha vastoH | ~andhA tamAMsi 35 4, 16 | sarUpA vi vAM cikitsad Rtacid dha nArI || ~yAsi kutsena saratham 36 4, 17 | stuta indro maghavA yad dha vRtrA bhUrINy eko apratIni 37 4, 24 | indrayante abhIke || ~Ad id dha nema indriyaM yajanta Ad 38 4, 32 | tve stomavAhasaH | ~aiSu dhA vIravad yashaH || ~yac cid 39 5, 6 | dyumantaM devAjaram | ~yad dha syA te panIyasI samid dIdayati 40 5, 52 | adhA naro ny ohate 'dhA niyuta ohate | ~adhA pArAvatA 41 5, 64 | mitrAvaruNopamaM dheyAm RcA | ~yad dha kSaye maghonAM stotNAM ca 42 5, 74 | dIyatam || ~ashvinA yad dha karhi cic chushrUyAtam imaM 43 5, 79 | sujAte ashvasUnRte || ~aiSu dhA vIravad yasha uSo maghoni 44 5, 83 | kranda stanaya garbham A dhA udanvatA pari dIyA rathena | ~ 45 6, 2 | yajñasya ketumindhate ~yad dha sya mAnuSo janaH sumnAyurjuhve 46 6, 4 | sa tvaM na Urjasana UrjaM dhA rAjeva jeravRke kSeSyantaH ~ 47 6, 10 | janAn ~imaM yajñaM cano dhA agna ushan yaM ta AsAno 48 6, 11 | vepiSTho aN^girasAM yad dha vipro madhu chando bhanati 49 6, 21 | hi vasva ubhayasya rAjan dhA ratnaM mahi sthUraM bRhantam ~ 50 6, 52 | variSThe na indra vandhure dhA vahiSThayoH shatAvannashvayorA ~ 51 6, 52 | A krandaya balamojo na A dhA ni STanihi duritA bAdhamAnaH ~ 52 6, 53 | jyeSThaM vRtrahaM shavaH ~sakRd dha dyaurajAyata sakRd bhUmirajAyata ~ 53 6, 55 | shrutvA havaM maruto yad dha yAtha bhUmA rejante adhvani 54 7, 77 | matibhirvasiSThAH ~sAsmAsu dhA rayiM RSvaM bRhantaM yUyaM 55 7, 79 | vyuchantI naH sanaye dhiyo dhA yUyaM pAta ... ~ ~ 56 8, 3 | pUrvya ~shagdhI no asya yad dha pauramAvitha dhiya indra 57 8, 7 | kavandhamudriNam ~maruto yad dha vo divaH sumnAyanto havAmahe ~ 58 8, 7 | vaHsaparyati ~nahi Sma yad dha vaH purA stomebhirvRktabarhiSaH ~ 59 8, 7 | mArDIkebhirnAdhamAnam ~kad dha nUnaM kadhapriyo yadindramajahAtana ~ 60 8, 49 | kSarantIndra dhItayaH ~yad dha nUnaM yad vA yajñe yad vA 61 8, 50 | sadA pIpetha dAshuSe ~yad dha nUnaM parAvati yad vA pRthivyAM 62 8, 67 | dhetanAdityAsaH purA hathAt ~kad dha sthahavanashrutaH ~yad vaH 63 8, 101| arkamabhito vivishre ~bRhad dha tasthau bhuvaneSvantaH pavamAno 64 9, 90 | indo sUktAya vacase vayo dhA yUyaM pAta svastibhiH sadA 65 10, 10 | na yat purA cakRmA kad dha nUnaM RtA vadanto anRtaMrapema ~ 66 10, 22 | AkSANe shUra vajrivaH ~yad dha shuSNasya dambhayo jAtaM 67 10, 25 | hRdispRshasta asate vishveSu soma dha masu ~adhA kAmA imemama 68 10, 27 | yadAvAkhyat samaraNaM RghAvadAdid dha mevRSabhA pra bruvanti ~ 69 10, 31 | bhUyA uSasAmiva kSa yad dha kSumantaHshavasA samAyan ~ 70 10, 31 | pitrorjaniSTa shamyAM gaurjagAra yad dha pRchAn ~uta kaNvaM nRSadaH 71 10, 70 | juSanta ~deva tvaSTaryad dha cArutvamAnaD yadaN^girasAmabhavaH 72 10, 155| tena gacha parastaram ~yad dha prAcIrajagantoro maNDUradhANikIH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License