Book, Hymn
1 1, 37 | yAmabhiH || ~maruto yad dha vo balaM janAM acucyavItana | ~
2 1, 37 | girIMr acucyavItana || ~yad dha yAnti marutaH saM ha bruvate '
3 1, 38 | HYMN 38~~kad dha nUnaM kadhapriyaH pitA putraM
4 1, 48 | antarikSAduSastvam ~sAsmAsu dhA gomadashvAvadukthyamuSo
5 1, 54 | jighnate ~sa shevRdhamadhi dhA dyumnamasme mahi kSatraM
6 1, 63 | jajñAnaH pRthivIame dhAH ~yad dha te vishvA girayashcidabhvA
7 1, 63 | vajrin vRSakarmannubhnAH ~yad dha shUra vRSamaNaH parAcairvi
8 1, 80 | anuttaM vajrin vIryam ~yad dha tyammAyinaM mRgaM tamu tvaM
9 1, 87 | rejate bhUmiryAmeSu yad dha yuñjate shubhe ~te krILayo
10 1, 103| upaprayan dasyuhatyAya vajrI yad dha sUnuH shravase nAma dadhe ~
11 1, 121| adhvare yajatraH ~stambhId dha dyAM sa dharuNaM pruSAyad
12 1, 121| RtAyApIvRtamusriyANAmanIkam ~yad dha prasarge trikakuM nivartadapa
13 1, 121| adhvare pari rodhanA goH ~yad dha prabhAsi kRtvyAnanu dyUnanarvishe
14 1, 134| gobhiH krANA abhidyavaH | yad dha krANA] iradhyai dakSaM sacanta
15 1, 139| indravAyU vRNImahe | ~yad dha krANA vivasvati nAbhA saMdAyi
16 1, 139| achA na dhItayaH || ~yad dha tyan mitrAvaruNAv RtAd adhy
17 1, 139| rAjabhyo yajñiyebhyaH | ~yad dha tyAm aN^girobhyo dhenuM
18 1, 151| yajataM januSamavaH ~yad dha tyad vAM purumILhasya sominaH
19 1, 171| marudbhirvRSabha shravo dhA ugra ugrebhi sthaviraH sahodAH ~
20 1, 178| HYMN 178~~yad dha syA ta indra shruSTirasti
21 1, 185| vishvaM tmanA bibhRto yad dha nAma vi vartete ahanI cakriyeva ~
22 3, 8 | adhi ~sumitI mIyamAno varco dhA yajñavAhase ~yuvA suvAsAH
23 3, 18 | pra yajA cikitvo.atha no dhA adhvaraM devavItau ~ ~
24 3, 25 | duSTarastarannarAtIrvarco dhA yajñavAhase ~agna iLA samidhyase
25 3, 30 | deveSvadhvaraM vipanyayA dhA ratnavantamamRteSu jAgRvim ~
26 3, 32 | mahAvrAtastuvikUrmirRghAvAn ~yadugro dhA bAdhito martyeSu kva tyA
27 3, 35 | HYMN 35~~tvamapo yad dha vRtraM jaghanvAnatyAniva
28 3, 35 | somaM parame vyoman ~yad dha dyAvApRthivI AviveSIrathAbhavaH
29 3, 40 | asme shataM sharado jIvase dhA asme vIrAn chashvata indra
30 3, 59 | vaH kavayashcAru nAma yad dha deva bhavatha vishva indre ~
31 4, 5 | tvam asya kSayasi yad dha vishvaM divi yad u draviNaM
32 4, 5 | kiM no asya draviNaM kad dha ratnaM vi no voco jAtavedash
33 4, 5 | kA maryAdA vayunA kad dha vAmam achA gamema raghavo
34 4, 16 | arkair mahi jyotI rurucur yad dha vastoH | ~andhA tamAMsi
35 4, 16 | sarUpA vi vAM cikitsad Rtacid dha nArI || ~yAsi kutsena saratham
36 4, 17 | stuta indro maghavA yad dha vRtrA bhUrINy eko apratIni
37 4, 24 | indrayante abhIke || ~Ad id dha nema indriyaM yajanta Ad
38 4, 32 | tve stomavAhasaH | ~aiSu dhA vIravad yashaH || ~yac cid
39 5, 6 | dyumantaM devAjaram | ~yad dha syA te panIyasI samid dIdayati
40 5, 52 | adhA naro ny ohate 'dhA niyuta ohate | ~adhA pArAvatA
41 5, 64 | mitrAvaruNopamaM dheyAm RcA | ~yad dha kSaye maghonAM stotNAM ca
42 5, 74 | dIyatam || ~ashvinA yad dha karhi cic chushrUyAtam imaM
43 5, 79 | sujAte ashvasUnRte || ~aiSu dhA vIravad yasha uSo maghoni
44 5, 83 | kranda stanaya garbham A dhA udanvatA pari dIyA rathena | ~
45 6, 2 | yajñasya ketumindhate ~yad dha sya mAnuSo janaH sumnAyurjuhve
46 6, 4 | sa tvaM na Urjasana UrjaM dhA rAjeva jeravRke kSeSyantaH ~
47 6, 10 | janAn ~imaM yajñaM cano dhA agna ushan yaM ta AsAno
48 6, 11 | vepiSTho aN^girasAM yad dha vipro madhu chando bhanati
49 6, 21 | hi vasva ubhayasya rAjan dhA ratnaM mahi sthUraM bRhantam ~
50 6, 52 | variSThe na indra vandhure dhA vahiSThayoH shatAvannashvayorA ~
51 6, 52 | A krandaya balamojo na A dhA ni STanihi duritA bAdhamAnaH ~
52 6, 53 | jyeSThaM vRtrahaM shavaH ~sakRd dha dyaurajAyata sakRd bhUmirajAyata ~
53 6, 55 | shrutvA havaM maruto yad dha yAtha bhUmA rejante adhvani
54 7, 77 | matibhirvasiSThAH ~sAsmAsu dhA rayiM RSvaM bRhantaM yUyaM
55 7, 79 | vyuchantI naH sanaye dhiyo dhA yUyaM pAta ... ~ ~
56 8, 3 | pUrvya ~shagdhI no asya yad dha pauramAvitha dhiya indra
57 8, 7 | kavandhamudriNam ~maruto yad dha vo divaH sumnAyanto havAmahe ~
58 8, 7 | vaHsaparyati ~nahi Sma yad dha vaH purA stomebhirvRktabarhiSaH ~
59 8, 7 | mArDIkebhirnAdhamAnam ~kad dha nUnaM kadhapriyo yadindramajahAtana ~
60 8, 49 | kSarantIndra dhItayaH ~yad dha nUnaM yad vA yajñe yad vA
61 8, 50 | sadA pIpetha dAshuSe ~yad dha nUnaM parAvati yad vA pRthivyAM
62 8, 67 | dhetanAdityAsaH purA hathAt ~kad dha sthahavanashrutaH ~yad vaH
63 8, 101| arkamabhito vivishre ~bRhad dha tasthau bhuvaneSvantaH pavamAno
64 9, 90 | indo sUktAya vacase vayo dhA yUyaM pAta svastibhiH sadA
65 10, 10 | na yat purA cakRmA kad dha nUnaM RtA vadanto anRtaMrapema ~
66 10, 22 | AkSANe shUra vajrivaH ~yad dha shuSNasya dambhayo jAtaM
67 10, 25 | hRdispRshasta asate vishveSu soma dha masu ~adhA kAmA imemama
68 10, 27 | yadAvAkhyat samaraNaM RghAvadAdid dha mevRSabhA pra bruvanti ~
69 10, 31 | bhUyA uSasAmiva kSa yad dha kSumantaHshavasA samAyan ~
70 10, 31 | pitrorjaniSTa shamyAM gaurjagAra yad dha pRchAn ~uta kaNvaM nRSadaH
71 10, 70 | juSanta ~deva tvaSTaryad dha cArutvamAnaD yadaN^girasAmabhavaH
72 10, 155| tena gacha parastaram ~yad dha prAcIrajagantoro maNDUradhANikIH ~
|