Book, Hymn
1 9, 3 | adAbhyaH ~eSa devo vipanyubhiH pavamAna RtAyubhiH ~harirvAjAya mRjyate ~
2 9, 4 | 4~~sanA ca soma jeSi ca pavamAna mahi shravaH ~athA no vasyasas
3 9, 4 | tvAM yajñairavIvRdhan pavamAna vidharmaNi ~athA ... ~rayiM
4 9, 5 | madhordhArAbhirojasA ~barhiH prAcInamojasA pavamAna stRNan hariH ~deveSu deva
5 9, 5 | nRcakSasA hotArA daivyA huve ~pavamAna indrovRSA ~bhAratI pavamAnasya
6 9, 5 | pavamAnaH prajApatiH ~vanaspatiM pavamAna madhvA samaN^gdhi dhArayA ~
7 9, 9 | pratnavad rocayA rucaH || ~pavamAna mahi shravo gAm ashvaM rAsi
8 9, 11 | manashcin manasas patiH || ~pavamAna suvIryaM rayiM soma rirIhi
9 9, 12 | viprasya dhArayA kaviH ~A pavamAna dhAraya rayiM sahasravarcasam ~
10 9, 13 | juSTa indrAya matsaraH pavamAna kanikradat ~vishvA apa dviSo
11 9, 23 | ruce jananta sUryam ~A pavamAna no bharAryo adAshuSo gayam ~
12 9, 24 | punAnA indramAshata ~pra pavamAna dhanvasi somendrAya pAtave ~
13 9, 25 | marudbhyo vAyave madaH ~pavamAna dhiyA hito.abhi yoniM kanikradat ~
14 9, 26 | taM tvA hinvanti vedhasaH pavamAna girAvRdham ~indavindrAya
15 9, 35 | 35~~A naH pavasva dhArayA pavamAna rayiM pRthum ~yayA jyotirvidAsi
16 9, 36 | madhushcutam ~sa no jyotIMSi pUrvya pavamAna vi rocaya ~kratve dakSAyano
17 9, 40 | pavasvasahasriNam ~vishvA soma pavamAna dyumnAnIndavA bhara ~vidAH
18 9, 43 | viprasya medhyAtitheH ~pavamAna vidA rayimasmabhyaM soma
19 9, 59 | kaviH sIda ni barhiSi ~pavamAna svarvido jAyamAno.abhavo
20 9, 61 | rAjannaduchunaH ~vi vAramavyamarSati ~pavamAna rasastava dakSo vi rAjati
21 9, 61 | niSkRtam ~maho no rAya A bhara pavamAna jahI mRdhaH ~rAsvendo vIravad
22 9, 62 | sAdhanam ~IshAnaM vItirAdhasam ~pavamAna RtaH kaviH somaH pavitramAsadat ~
23 9, 63 | matsaram ~avyo vAreSusiñcata ~pavamAna vidA rayimasmabhyaM soma
24 9, 63 | madaH ~vAyumA roha dharmaNA ~pavamAna ni toshase rayiM soma shravAyyam ~
25 9, 63 | matsaraH ~nudasvAdevayuM janam ~pavamAnA asRkSata somAH shukrAsa
26 9, 63 | ghnanto vishvA apa dviSaH ~pavamanA divas paryantarikSAdasRkSata ~
27 9, 64 | pinvase ~hinvAno vAcamiSyasi pavamAna vidharmaNi ~akrAn devo nasUryaH ~
28 9, 65 | patim ~mahAminduM mahIyuvaH ~pavamAna rucA\-rucA devo devebhyas
29 9, 65 | vishvA vasUnyAvisha ~A pavamAna suSTutiM vRSTiM devebhyo
30 9, 65 | dyumantaM tvA havAmahe ~pavamAna svAdhyaH ~A pavasva suvIryaM
31 9, 65 | taM tvA dhartAramoNyoH pavamAna svardRsham ~hinve vAjeSu
32 9, 66 | tAbhyAM vishvasya rAjasi ye pavamAna dhAmanI ~pratIcI soma tasthatuH ~
33 9, 66 | te tvaM somAsi vishvataH pavamAna RtubhiH kave ~pavasva janayanniSo.
34 9, 66 | hitaH ~induratyovicakSaNaH ~pavamAna RtaM bRhacchukraM jyotirajIjanat ~
35 9, 72 | revatIriSo.adhi stotrasya pavamAna no gahi ~ ~
36 9, 74 | papRcAnasya te raso.avyo vAraM vi pavamAna dhAvati ~sa mRjyamAnaH kavibhirmadintama
37 9, 74 | kavibhirmadintama svadasvendrAya pavamAna pItaye ~ ~
38 9, 76 | manISibhiH ~indrasya soma pavamAna UrmiNA taviSyamANo jaThareSvAvisha ~
39 9, 79 | abhishriyaH ~nidaM\-nidaM pavamAna ni tAriSa Aviste shuSmo
40 9, 85 | santvindavaH ~asmAn samarye pavamAna codaya dakSo devAnAmasi
41 9, 85 | viprANAM matayo vAca Irate ~pavamAnA abhyarSanti suSTutimendraM
42 9, 86 | HYMN 86~~pra ta AshavaH pavamAna dhIjavo madA arSanti raghujA
43 9, 86 | dhAyase ~pra ta AshvinIH pavamAna dhIjuvo divyA asRgran payasA
44 9, 86 | matavAñchakuno yathA hito.avye sasAra pavamAna UrmiNA ~tava kratvA rodasI
45 9, 86 | rAjasi ~athedaM vishvaM pavamAna te vashe tvamindo prathamodhAmadhA
46 9, 86 | cAti jabhriSe tava jyotIMSi pavamAna sUryaH ~tvaM pavitre rajaso
47 9, 86 | vidharmaNi devebhyaH soma pavamAna pUyase ~tvAmushijaH prathamA
48 9, 86 | vAcaM janayannupAvasuH ~pavamAna mahyarNo vi dhAvasi sUro
49 9, 86 | nRcakSA asi soma vishvataH pavamAna vRSabha tA vi dhAvasi ~sa
50 9, 87 | vAjAyAmRtAya shravAMsi ~pavitrebhiH pavamAnA asRgrañchravasyavo na pRtanAjo
51 9, 90 | matsi mitraM matsIndramindo pavamAna viSNum ~matsi shardho mArutaM
52 9, 92 | pañca dhIraH ~tava tye soma pavamAna niNye vishve devAstraya
53 9, 93 | niktaiH ~sa no devebhiH pavamAna radendo rayimashvinaM vAvashAnaH ~
54 9, 94 | vishvAni hi suSahA tAni tubhyaM pavamAna bAdhasesoma shatrUn ~ ~
55 9, 96 | ime sakhAyastadahaM vashmi pavamAna soma ~somaH pavate janitA
56 9, 96 | sakhyurna jAmim ~apaghnanneSi pavamAna shatrUn priyAM na jAro abhigIta
57 9, 97 | vArAn yat pUto atyeSyavyAn ~pavamAna pavase dhAma gonAM jajñAnaH
58 9, 97 | avRNIta devAn ~adadhAdindre pavamAna ojo.ajanayat sUrye jyotirinduH ~
59 9, 97 | bhagaM ca ~svadasvendrAya pavamAna indo rayiM ca na A pavasvA
60 9, 100| vatsaM jAtaMna dhenavaH pavamAna vidharmaNi ~pavamAna mahi
61 9, 100| dhenavaH pavamAna vidharmaNi ~pavamAna mahi shravashcitrebhiryAsi
62 9, 100| prati drApimamuñcathAH pavamAna mahitvanA ~ ~
63 9, 101| indavaH ~ya ojiSThastamA bhara pavamana shravAyyam ~yaH pañcacarSaNIrabhi
64 9, 107| svarvidaH ~tarat samudraM pavamAna UrmiNA rAjA deva RtaM bRhat ~
65 9, 107| cakrado vane ~devAnAM soma pavamAna niSkRtaM gobhirañjAno arSasi ~
66 9, 107| shubhraM hinvanti dhItibhiH ~pavamAnA asRkSata pavitramati dhArayA ~
67 9, 108| naitashaH ~tvaM hyanga daivyA pavamAna janimAni dyumattamaH ~amRtatvAya
68 9, 110| samaryarAjye ~vAjAnabhi pavamAna pra gAhase ~ajIjano hi pavamAna
69 9, 110| pavamAna pra gAhase ~ajIjano hi pavamAna sUryaM vidhAre shakmanA
70 9, 110| samasvaran ~adha yadime pavamAna rodasI imA ca vishvA bhuvanAbhi
71 9, 113| pari srava ~yatra brahmA pavamAna chandasyAM vAcaM vadan ~
|