Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pavake 1
pavakebhir 1
pavako 7
pavamana 71
pavamanabhrtam 1
pavamanabhyarsasi 2
pavamanadhirah 1
Frequency    [«  »]
72 im
72 tasya
72 vishvam
71 pavamana
70 madaya
70 tve
70 ubhe

Rig Veda (Sanskrit)

IntraText - Concordances

pavamana

   Book, Hymn
1 9, 3 | adAbhyaH ~eSa devo vipanyubhiH pavamAna RtAyubhiH ~harirvAjAya mRjyate ~ 2 9, 4 | 4~~sanA ca soma jeSi ca pavamAna mahi shravaH ~athA no vasyasas 3 9, 4 | tvAM yajñairavIvRdhan pavamAna vidharmaNi ~athA ... ~rayiM 4 9, 5 | madhordhArAbhirojasA ~barhiH prAcInamojasA pavamAna stRNan hariH ~deveSu deva 5 9, 5 | nRcakSasA hotArA daivyA huve ~pavamAna indrovRSA ~bhAratI pavamAnasya 6 9, 5 | pavamAnaH prajApatiH ~vanaspatiM pavamAna madhvA samaN^gdhi dhArayA ~ 7 9, 9 | pratnavad rocayA rucaH || ~pavamAna mahi shravo gAm ashvaM rAsi 8 9, 11 | manashcin manasas patiH || ~pavamAna suvIryaM rayiM soma rirIhi 9 9, 12 | viprasya dhArayA kaviH ~A pavamAna dhAraya rayiM sahasravarcasam ~ 10 9, 13 | juSTa indrAya matsaraH pavamAna kanikradat ~vishvA apa dviSo 11 9, 23 | ruce jananta sUryam ~A pavamAna no bharAryo adAshuSo gayam ~ 12 9, 24 | punAnA indramAshata ~pra pavamAna dhanvasi somendrAya pAtave ~ 13 9, 25 | marudbhyo vAyave madaH ~pavamAna dhiyA hito.abhi yoniM kanikradat ~ 14 9, 26 | taM tvA hinvanti vedhasaH pavamAna girAvRdham ~indavindrAya 15 9, 35 | 35~~A naH pavasva dhArayA pavamAna rayiM pRthum ~yayA jyotirvidAsi 16 9, 36 | madhushcutam ~sa no jyotIMSi pUrvya pavamAna vi rocaya ~kratve dakSAyano 17 9, 40 | pavasvasahasriNam ~vishvA soma pavamAna dyumnAnIndavA bhara ~vidAH 18 9, 43 | viprasya medhyAtitheH ~pavamAna vidA rayimasmabhyaM soma 19 9, 59 | kaviH sIda ni barhiSi ~pavamAna svarvido jAyamAno.abhavo 20 9, 61 | rAjannaduchunaH ~vi vAramavyamarSati ~pavamAna rasastava dakSo vi rAjati 21 9, 61 | niSkRtam ~maho no rAya A bhara pavamAna jahI mRdhaH ~rAsvendo vIravad 22 9, 62 | sAdhanam ~IshAnaM vItirAdhasam ~pavamAna RtaH kaviH somaH pavitramAsadat ~ 23 9, 63 | matsaram ~avyo vAreSusiñcata ~pavamAna vidA rayimasmabhyaM soma 24 9, 63 | madaH ~vAyumA roha dharmaNA ~pavamAna ni toshase rayiM soma shravAyyam ~ 25 9, 63 | matsaraH ~nudasvAdevayuM janam ~pavamAnA asRkSata somAH shukrAsa 26 9, 63 | ghnanto vishvA apa dviSaH ~pavamanA divas paryantarikSAdasRkSata ~ 27 9, 64 | pinvase ~hinvAno vAcamiSyasi pavamAna vidharmaNi ~akrAn devo nasUryaH ~ 28 9, 65 | patim ~mahAminduM mahIyuvaH ~pavamAna rucA\-rucA devo devebhyas 29 9, 65 | vishvA vasUnyAvisha ~A pavamAna suSTutiM vRSTiM devebhyo 30 9, 65 | dyumantaM tvA havAmahe ~pavamAna svAdhyaH ~A pavasva suvIryaM 31 9, 65 | taM tvA dhartAramoNyoH pavamAna svardRsham ~hinve vAjeSu 32 9, 66 | tAbhyAM vishvasya rAjasi ye pavamAna dhAmanI ~pratIcI soma tasthatuH ~ 33 9, 66 | te tvaM somAsi vishvataH pavamAna RtubhiH kave ~pavasva janayanniSo. 34 9, 66 | hitaH ~induratyovicakSaNaH ~pavamAna RtaM bRhacchukraM jyotirajIjanat ~ 35 9, 72 | revatIriSo.adhi stotrasya pavamAna no gahi ~ ~ 36 9, 74 | papRcAnasya te raso.avyo vAraM vi pavamAna dhAvati ~sa mRjyamAnaH kavibhirmadintama 37 9, 74 | kavibhirmadintama svadasvendrAya pavamAna pItaye ~ ~ 38 9, 76 | manISibhiH ~indrasya soma pavamAna UrmiNA taviSyamANo jaThareSvAvisha ~ 39 9, 79 | abhishriyaH ~nidaM\-nidaM pavamAna ni tAriSa Aviste shuSmo 40 9, 85 | santvindavaH ~asmAn samarye pavamAna codaya dakSo devAnAmasi 41 9, 85 | viprANAM matayo vAca Irate ~pavamAnA abhyarSanti suSTutimendraM 42 9, 86 | HYMN 86~~pra ta AshavaH pavamAna dhIjavo madA arSanti raghujA 43 9, 86 | dhAyase ~pra ta AshvinIH pavamAna dhIjuvo divyA asRgran payasA 44 9, 86 | matavAñchakuno yathA hito.avye sasAra pavamAna UrmiNA ~tava kratvA rodasI 45 9, 86 | rAjasi ~athedaM vishvaM pavamAna te vashe tvamindo prathamodhAmadhA 46 9, 86 | cAti jabhriSe tava jyotIMSi pavamAna sUryaH ~tvaM pavitre rajaso 47 9, 86 | vidharmaNi devebhyaH soma pavamAna pUyase ~tvAmushijaH prathamA 48 9, 86 | vAcaM janayannupAvasuH ~pavamAna mahyarNo vi dhAvasi sUro 49 9, 86 | nRcakSA asi soma vishvataH pavamAna vRSabha tA vi dhAvasi ~sa 50 9, 87 | vAjAyAmRtAya shravAMsi ~pavitrebhiH pavamAnA asRgrañchravasyavo na pRtanAjo 51 9, 90 | matsi mitraM matsIndramindo pavamAna viSNum ~matsi shardho mArutaM 52 9, 92 | pañca dhIraH ~tava tye soma pavamAna niNye vishve devAstraya 53 9, 93 | niktaiH ~sa no devebhiH pavamAna radendo rayimashvinaM vAvashAnaH ~ 54 9, 94 | vishvAni hi suSahA tAni tubhyaM pavamAna bAdhasesoma shatrUn ~ ~ 55 9, 96 | ime sakhAyastadahaM vashmi pavamAna soma ~somaH pavate janitA 56 9, 96 | sakhyurna jAmim ~apaghnanneSi pavamAna shatrUn priyAM na jAro abhigIta 57 9, 97 | vArAn yat pUto atyeSyavyAn ~pavamAna pavase dhAma gonAM jajñAnaH 58 9, 97 | avRNIta devAn ~adadhAdindre pavamAna ojo.ajanayat sUrye jyotirinduH ~ 59 9, 97 | bhagaM ca ~svadasvendrAya pavamAna indo rayiM ca na A pavasvA 60 9, 100| vatsaM jAtaMna dhenavaH pavamAna vidharmaNi ~pavamAna mahi 61 9, 100| dhenavaH pavamAna vidharmaNi ~pavamAna mahi shravashcitrebhiryAsi 62 9, 100| prati drApimamuñcathAH pavamAna mahitvanA ~ ~ 63 9, 101| indavaH ~ya ojiSThastamA bhara pavamana shravAyyam ~yaH pañcacarSaNIrabhi 64 9, 107| svarvidaH ~tarat samudraM pavamAna UrmiNA rAjA deva RtaM bRhat ~ 65 9, 107| cakrado vane ~devAnAM soma pavamAna niSkRtaM gobhirañjAno arSasi ~ 66 9, 107| shubhraM hinvanti dhItibhiH ~pavamAnA asRkSata pavitramati dhArayA ~ 67 9, 108| naitashaH ~tvaM hyanga daivyA pavamAna janimAni dyumattamaH ~amRtatvAya 68 9, 110| samaryarAjye ~vAjAnabhi pavamAna pra gAhase ~ajIjano hi pavamAna 69 9, 110| pavamAna pra gAhase ~ajIjano hi pavamAna sUryaM vidhAre shakmanA 70 9, 110| samasvaran ~adha yadime pavamAna rodasI imA ca vishvA bhuvanAbhi 71 9, 113| pari srava ~yatra brahmA pavamAna chandasyAM vAcaM vadan ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License