Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
madatvate 1
madatyanu 1
madavrddho 1
madaya 70
madayadhvai 3
madayadhvam 6
madayadhvamasme 1
Frequency    [«  »]
72 tasya
72 vishvam
71 pavamana
70 madaya
70 tve
70 ubhe
69 astu

Rig Veda (Sanskrit)

IntraText - Concordances

madaya

   Book, Hymn
1 1, 16 | vishvamit savanaM sutamindro madAya gachati ~vRtrahA somapItaye ~ 2 1, 30 | nimnaM na rIyate ~saM yan madAya shuSmiNa enA hyasyodare ~ 3 1, 37 | mAdayAdhvai || ~asti hi SmA madAya vaH smasi SmA vayam eSAm | ~ 4 1, 81 | HYMN 81~~indro madAya vAvRdhe shavase vRtrahA 5 1, 104| tvAhurayaM sutastasya pibA madAya ~uruvyacA jathara A vRSasva 6 1, 117| 117~~madhvaH somasyAshvinA madAya pratno hotA vivAsate vAm ~ 7 1, 130| navaMsagastAtRSANo na vaMsagaH | madAya haryataya te tuviSTamAya 8 1, 135| sutAso madhumanto asthiran madAya kratve asthiran ~tubhyAyaM 9 1, 135| indravAyU sutAnAmadribhiryuvaM madAya vAjadA yuvam ~ime vAM somA 10 2, 19 | soma indra tvAyA pariSikto madAya ~mama brahmendra yAhyachA 11 2, 20 | HYMN 20~~apAyyasyAndhaso madAya manISiNaH suvAnasya prayasaH ~ 12 3, 34 | shukraM pibA somaM rarimA te madAya ~brahmakRtA mArutenA gaNena 13 3, 35 | tvaM sadyo apibo jAta indra madAya somaM parame vyoman ~yad 14 3, 35 | pibadhyai ~samu priyA AvavRtran madAya pradakSiNidabhi somAsaindram ~ 15 3, 38 | asme indra svAhA rarimAte madAya ~upAjirA puruhUtAya saptI 16 3, 51 | raNAya pibA somamanuSvadhaM madAya ~A siñcasva jaThare madhva 17 4, 21 | gohe pra yad dhiye prAyase madAya || ~vi yad varAMsi parvatasya 18 4, 27 | prayatam madhvo agram indro madAya prati dhat pibadhyai shUro 19 4, 27 | prati dhat pibadhyai shUro madAya prati dhat pibadhyai ||~ ~ 20 4, 34 | vo mahi tRtIyaM savanam madAya || ~A vAjA yAtopa na RbhukSA 21 4, 35 | athA sunudhvaM savanam madAya pAta Rbhavo madhunaH somyasya || ~ 22 4, 35 | ahnAM tIvraM vAjAsaH savanam madAya | ~tasmai rayim RbhavaH 23 4, 37 | napAto 'nu vash cety agriyam madAya || ~Rbhum RbhukSaNo rayiM 24 4, 49 | indrAbRhaspatI | ~cArur madAya pItaye || ~A na indrAbRhaspatI 25 5, 43 | asya deva madhvo rarimA te madAya || ~dasha kSipo yuñjate 26 5, 43 | somaH kratve dakSAya bRhate madAya | ~harI rathe sudhurA yoge 27 5, 43 | namasA rAtahavyAm | ~madhor madAya bRhatIm RtajñAm Agne vaha 28 6, 44 | piba yasya jajñAna indra madAya kratve apibo virapshin ~ 29 6, 48 | asmatrAñco vRSaNo vajravAho vRSNe madAya suyujovahantu ~A te vRSan 30 7, 24 | madryañcamAN^gUSamachA tavasaM madAya ~A no vishvAbhirUtibhiH 31 7, 32 | somAso dadhyAshiraH ~tAnA madAya vajrahasta pItaye haribhyAM 32 7, 90 | yAhyachA pibA sutasyAndhaso madAya ~IshAnAya prahutiM yasta 33 7, 97 | yatra savanAni sunve gaman madAya prathamaM vayash ca || ~ 34 8, 9 | pra yajñahotarAnuSak pra madAya shravo bRhat ~yaduSo yAsi 35 8, 33 | te savanA santu shantamA madAya dyukSa somapAH ~nahi Sastava 36 8, 36 | vRktabarhiSaH pibA somaM madAya kaM shatakrato ~yaM te bhAgamadhArayan 37 8, 36 | maghavannava tvAM pibA somaM madAya kaMshatakrato ~yaM te bhAgaM ... ~ 38 8, 36 | devAnavasyojasA tvAM pibA somaM madAya kaM shatakrato ~yaM te bhAgaM ... ~ 39 8, 36 | janitA pRthivyAH pibA somaM madAya kaM shatakrato ~yaM te bhAgaM ... ~ 40 8, 36 | janitA gavAmasi pibA somaM madAya kaM shatakrato ~yaM te bhAgaM ... ~ 41 8, 36 | stomamadrivo mahas kRdhi pibA somaM madAya kaMshatakrato ~yaM te bhAgaM ... ~ 42 8, 46 | vahantu saptayaH purUvasuM madAya harayaH sutam ~yaste mado 43 8, 64 | tamadya rAdhase mahe cAruM madAya ghRSvaye ~ehImindradravA 44 8, 66 | someSu puruhUta vajrivo madAya dyukSa somapAH ~tvamid dhi 45 8, 82 | tubhyAyamadribhiH suto gobhiH shrIto madAya kam ~pra soma indra hUyate ~ 46 8, 95 | vishvAsu te hitam ~pibA somaM madAya kamindra shyenAbhRtaM sutam ~ 47 9, 2 | yAbhirmadAya shumbhase ~taM tvA madAya ghRSvaya u lokakRtnumImahe ~ 48 9, 6 | taM gobhirvRSaNaM rasaM madAya devavItaye ~sutaM bharAya 49 9, 8 | amAdiSuH || ~devebhyas tvA madAya kaM sRjAnam ati meSyaH | ~ 50 9, 10 | pari suvAnAsa indavo madAya barhaNA girA | ~sutA arSanti 51 9, 11 | indrAya soma pAtave madAya pari Sicyase | ~manashcin 52 9, 16 | pra te sotAra oNyo rasaM madAya ghRSvaya ~sargo na taktyetashaH ~ 53 9, 45 | HYMN 45~~sa pavasva madAya kaM nRcakSA devavItaye ~ 54 9, 45 | tvAmaruNaM vayaM gobhirañjmo madAya kam ~vi no rAye duro vRdhi ~ 55 9, 51 | tvaM hi soma vardhayan suto madAya bhUrNaye ~vRSan stotAramUtaye ~ 56 9, 62 | goSu tiSThati ~A ta indo madAya kaM payo duhantyAyavaH ~ 57 9, 66 | krILatyadribhiH ~indraM madAya johuvat ~yasya te dyumnavat 58 9, 88 | cakRSe tvaM vavRSa induM madAya yujyAya somam ~sa IM ratho 59 9, 90 | devAn matsi mahAmindramindo madAya ~evA rAjeva kratumAnamena 60 9, 96 | devavAta indrAya somo raNyo madAya ~sahasradhAraH shatavAja 61 9, 97 | sakhyamAyan sahasradhAraH pavate madAya ~nRbhiH stavAno anu dhAma 62 9, 97 | gonyoghA indre somaH saha invan madAya ~hanti rakSo bAdhate paryarAtIrvarivaH 63 9, 97 | juSANo devo devasya matsaro madAya ~abhi priyANi pavate punAno 64 9, 97 | dhanva pastyAvAn ~juSTo madAya devatAta indo pari SNunA 65 9, 101| samu priyA anUSata gAvo madAya ghRSvayaH ~somAsaH kRNvate 66 9, 105| HYMN 105~~taM vaH sakhAyo madAya punAnamabhi gAyata ~shishuM 67 9, 106| tava drapsA udapruta indraM madAya vAvRdhuH ~tvAM devAso amRtAya 68 9, 107| na saMvaraNAnyagman mandI madAya toshate ~A soma suvAno adribhistiro 69 9, 109| taM te sotAro rasam madAya punanti somam mahe dyumnAya || ~ 70 9, 109| rasenendrAya vRSNa indum madAya || ~devebhyas tvA vRthA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License