Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padyasva 1
padyate 4
padyena 2
pahi 69
pahindra 1
pahino 1
pahirajan 1
Frequency    [«  »]
70 ubhe
69 astu
69 dhi
69 pahi
68 indrah
68 naro
68 shatam

Rig Veda (Sanskrit)

IntraText - Concordances

pahi

   Book, Hymn
1 1, 2 | darshateme somA araMkRtAH ~teSAM pAhi shrudhI havam ~vAya ukthebhirjarante 2 1, 27 | dUrAccAsAcca ni martyAdaghAyoH ~pAhi sadamid vishvAyuH ~imamU 3 1, 36 | jIvase vidA deveSu no duvaH ~pAhi no agne rakSasaH pAhi dhUrterarAvNaH ~ 4 1, 36 | duvaH ~pAhi no agne rakSasaH pAhi dhUrterarAvNaH ~pAhi rISata 5 1, 36 | rakSasaH pAhi dhUrterarAvNaH ~pAhi rISata uta vA jighAMsato 6 1, 54 | tavyam ~rakSA ca no maghonaH pAhi sUrIn rAye ca naH svapatyA 7 1, 67 | priyA padAni pashvo ni pAhi vishvAyuragne guhA guhaM 8 1, 70 | sUktaiH ~etA cikitvo bhUmA ni pAhi devAnAM janma martAMshca 9 1, 72 | pashUñca sthAtR^IñcarathaM ca pAhi ~vidvAnagne vayunAni kSitInAM 10 1, 121| no asyA indra durhaNAyAH pAhi vajrivo duritAdabhIke ~pra 11 1, 129| parAka A sacasvAstamIka A ~pAhi no dUrAdArAdabhiSTibhiH 12 1, 129| ririkSantaM cidadrivaH ~pAhi na indra suSTuta sridho. 13 1, 143| aprayuchannaprayuchadbhiragne shivebhirnaH pAyubhiH pAhi shagmaiH ~adabdhebhiradRpitebhiriSTe. 14 1, 143| adabdhebhiradRpitebhiriSTe.animiSadbhiH pari pAhi no jAH ~ ~ 15 1, 147| marcayati dvayena ~ataH pAhi stavamAna stuvantamagne 16 1, 189| vishvebhiramRtebhiryajatra ~pAhi no agne pAyubhirajasrairuta 17 2, 11 | yeSu mandasAnastRpat somaM pAhi drahyadindra ~asmAn su pRtsvA 18 2, 11 | shUra mandasAnastrikadrukeSu pAhi somamindra ~pradodhuvacchmashruSu 19 3, 1 | sabandhU ubhe asmai manuSyeni pAhi ~urau mahAnanibAdhe vavardhApo 20 3, 21 | tanvo devavAtAstAbhirnaH pAhi giro aprayuchan ~agne bhUrINi 21 3, 33 | pAramAsAm ~indra tvaM rathiraH pAhi no riSo makSU\-makSU kRNuhi 22 3, 38 | tasyAgatyA sumanA RSva pAhi prajAnan vidvAn pathyA anu 23 3, 38 | svadhayA cit sutasyAgnervA pAhi jihvayA yajatra ~adhvaryorvA 24 3, 39 | yathApibaH pUrvyAnindra somAnevA pAhi panyo adyA navIyAn ~mahAnamatro 25 3, 41 | shuSmintamaM na Utaye dyumninaM pAhi jAgRvim ~indra somaMshatakrato ~ 26 3, 44 | vayaM sute some havAmahe ~sa pAhi madhvo andhasaH ~indra kratuvidaM 27 3, 44 | dyukSAsa indavaH ~girvaNaH pAhi naH sutaM madhordhArAbhirajyase ~ 28 3, 51 | vishvato naH ~uta RtubhirRtupAH pAhi somamindra devebhiH sakhibhiH 29 3, 55 | vayodhAH ~indra marutva iha pAhi somaM yathA shAryAte apibaH 30 3, 55 | kavayaHsuyajñAH ~sa vAvashAna iha pAhi somaM marudbhirindra sakhibhiH 31 4, 34 | indra varuNena somaM sajoSAH pAhi girvaNo marudbhiH | ~agrepAbhir 32 5, 4 | sahasas putra devAnt so agne pAhi nRtama vAje asmAn || ~vayaM 33 5, 4 | sharmaNA nas trivarUthena pAhi || ~vishvAni no durgahA 34 5, 17 | Urjo napAd abhiSTaye pAhi shagdhi svastaya utaidhi 35 5, 33 | evA na indrotibhir ava pAhi gRNataH shUra kArUn | ~uta 36 6, 8 | adabdhebhistava gopAbhiriSTe.asmAkaM pAhi triSadhastha sUrIn ~rakSA 37 6, 15 | rAyA ~tvamagne vanuSyato ni pAhi tvamu naH sahasAvannavadyAt ~ 38 6, 19 | vRtramamitriyA shavobhiH ~sa IM pAhi ya RjISI tarutro yaH shipravAn 39 6, 19 | citrAnabhi tRndhi vAjAn ~evA pAhi pratnathA mandatu tvA shrudhi 40 6, 27 | nAyamavase abhIka ito vA tamindra pAhi riSaH ~amA cainamaraNye 41 6, 27 | riSaH ~amA cainamaraNye pAhi riSo madema shatahimAH suvIrAH ~ ~ 42 6, 44 | yajñamavase niyutvAn sajoSAH pAhi girvaNo marudbhiH ~ ~ 43 6, 45 | pibasi madhva Urmim ~tayA pAhi pra te adhvaryurasthAt saM 44 6, 79 | TvaM shivebhiradya pari pAhi no gayam ~hiraNyajihvaH 45 7, 1 | svajanmanA sheSasA vAvRdhAnam ~pAhi no agne rakSaso ajuSTAt 46 7, 1 | no agne rakSaso ajuSTAt pAhi dhUrterararuSo aghAyoH ~ 47 7, 3 | shataM pUrbhirAyasIbhirni pAhi ~yA vA te santi dAshuSe 48 7, 3 | tAbhirnaH sUno sahaso ni pAhi smat sUrIñ jaritR^Iñ jAtavedaH ~ 49 7, 54 | sakSImahi raNvayA gAtumatyA ~pAhi kSema uta yoge varaM no 50 7, 97 | ushann indra prasthitAn pAhi somAn || ~jajñAnaH somaM 51 8, 33 | vicarSaNe makSU gomantamImahe ~pAhi gAyAndhaso mada indrAya 52 8, 44 | yajñAnAM ketumImahe ~agne ni pAhi nastvaM prati Sma deva rISataH ~ 53 8, 48 | na inda UtibhiH sajoSAH pAhi pashcAtAduta vA purastAt ~ ~ 54 8, 60 | asredhadbhistaraNibhiryaviSThya shivebhiH pAhi pAyubhiH ~pAhi no agna ekayA 55 8, 60 | shivebhiH pAhi pAyubhiH ~pAhi no agna ekayA pAhyuta dvitIyayA ~ 56 8, 60 | ekayA pAhyuta dvitIyayA ~pAhi gIrbhistisRbhirUrjAM pate 57 8, 60 | gIrbhistisRbhirUrjAM pate pAhi catasRbhirvaso ~pAhi vishvasmAd 58 8, 60 | pate pAhi catasRbhirvaso ~pAhi vishvasmAd rakSaso arAvNaH 59 8, 61 | pashcAdadharAduttarAt pura indra ni pAhi vishvataH ~Are asmat kRNuhi 60 8, 71 | 71~~tvaM no agne mahobhiH pAhi vishvasyA arAteH | ~uta 61 8, 84 | tvaM yaviSTha dAshuSo nR^In pAhi shRNudhI giraH ~rakSA tokamuta 62 9, 64 | yAhyasmayurvishvA vasUnyojasA ~pAhi naH sharma vIravat ~mimAti 63 9, 88 | tubhyaM pavate tvamasya pAhi ~tvaM ha yaM cakRSe tvaM 64 10, 61 | vajrabAhuH ~rakSA ca no maghonah pAhi sUrInanehasaste harivoabhiSTau ~ 65 10, 83 | manyuM visha ILate mAnuSIryAH pAhi nomanyo tapasA sajoSAH ~ 66 10, 115| upastutAsa RSayo.avocan ~tAMshca pAhi gRNatashca sUrIn vaSaD vaSaL 67 10, 128| pareSAmadabdho gopAH pari pAhi nastvam ~pratyañco yantu 68 10, 160| tIvrasyAbhivayaso asya pAhi sarvarathA vi harI iha muñca ~ 69 10, 160| juSANo vishvasyavidvAniha pAhi somam ~ya ushatA manasA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License