Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vipipano 1
vipo 6
vipodham 1
vipra 68
viprah 21
viprahim 1
vipraih 1
Frequency    [«  »]
68 indrah
68 naro
68 shatam
68 vipra
67 para
67 pitaye
67 yatam

Rig Veda (Sanskrit)

IntraText - Concordances

vipra

   Book, Hymn
1 1, 14 | tvA kaNvA ahUSata gRNanti vipra te dhiyaH ~devebhiragna 2 1, 22 | bharImabhiH ~tayorid ghRtavat payo viprA rihanti dhItibhiH ~gandharvasya 3 1, 23 | pItaye ~indravAyU manojuvA viprA havanta Utaye ~sahasrAkSA 4 1, 45 | shrutkarNaM saprathastamaM viprA agne diviSTiSu ~A tvA viprA 5 1, 45 | viprA agne diviSTiSu ~A tvA viprA acucyavuH sutasomA abhi 6 1, 82 | adhUSata ~astoSata svabhAnavo viprA naviSThayA matI yojA ... ~ 7 1, 130| shumbhanto jenyaM yathA vAjeSu vipra vAjinam ~atyamiva shavase 8 1, 150| prajigato adevayoH ~sa candro vipra martyo maho vrAdhantamo 9 1, 162| upa vItapRSThaH ~anvenaM viprA RSayo madanti devAnAM puSTe 10 1, 164| suparNo garutmAn ~ekaM sad viprA bahudhA vadantyagniM yamaM 11 2, 11 | indramAva ~tve indrApyabhUma viprA dhiyaM vanema RtayA sapantaH ~ 12 2, 19 | mo Su tvAmatra bahavo hi viprA ni rIraman yajamAnAso anye ~ 13 2, 40 | sumadgaNaH ~A vakSi devAniha vipra yakSi coshan hotarni SadA 14 3, 8 | dhIrA apaso manISA devayA vipra udiyarti vAcam ~yAn vo naro 15 3, 10 | stotRbhyoantamaH svastaye ~taM tvA viprA vipanyavo jAgRvAMsaH samindhate ~ 16 3, 14 | saniSyanto.avase ~sa yantA vipra eSAM sa yajñAnAmathA hi 17 3, 29 | yanturamapturaM Rtasya yoge vanuSaH ~viprA vAjaiH samindhate ~Urjo 18 3, 32 | svaryavo matibhistubhyaM viprA indrAya vAhaHkushikAso akran ~ 19 3, 37 | vivasvataH sadane asya tAni viprA ukthebhiH kavayogRNanti ~ 20 3, 69 | rAtimImahe ~devaM naraH savitAraM viprA yajñaiH suvRktibhiH ~namasyanti 21 4, 2 | adhA mAtur uSasaH sapta viprA jAyemahi prathamA vedhaso 22 4, 3 | kAvyAny ashaMsiSam matibhir vipra ukthaiH ||~ ~ 23 4, 17 | gavyanta indraM sakhyAya viprA ashvAyanto vRSaNaM vAjayantaH | ~ 24 4, 29 | tvotAso maghavann indra viprA vayaM te syAma sUrayo gRNantaH | ~ 25 4, 50 | pratnAsa RSayo dIdhyAnAH puro viprA dadhire mandrajihvam || ~ 26 5, 13 | tvAm agne vAjasAtamaM viprA vardhanti suSTutam | ~sa 27 5, 43 | añjanti yam prathayanto na viprA vapAvantaM nAgninA tapantaH | ~ 28 5, 51 | pibata jihvayA || ~viprebhir vipra santya prAtaryAvabhir A 29 5, 58 | ye amitA mahitvA vandasva vipra tuvirAdhaso nR^In || ~A 30 5, 81 | yuñjate mana uta yuñjate dhiyo viprA viprasya bRhato vipashcitaH | ~ 31 6, 10 | martyeSu yo agnaye dadAsha vipra ukthaiH ~citrAbhistamUtibhishcitrashocirvrajasya 32 6, 39 | dhenorAN^girasAn brahmaNA vipra jinva ~ ~ 33 6, 42 | shrutAya ~mahAmugramavase vipra nUnamA vivAsema vRtratUryeSu ~ ~ 34 6, 55 | nAsatyA dhIbhiryuvamaN^ga viprA ~atriM na mahastamaso.amumuktaM 35 6, 78 | hotRvUrye purohite te id viprA ILate sumnamiSTaye ~madhu 36 7, 2 | yajñiye suvitAya shrayetAm ~viprA yajñeSu mAnuSeSu kArU manye 37 7, 38 | avata vAjino no dhaneSu viprA amRtA RtajñAH ~asya madhvaH 38 7, 43 | iSadhyai ~yeSAM brahmANyasamAni viprA viSvag viyanti vanino na 39 7, 44 | barhiSi sAdayanto.ashvinA viprA suhavAhuvema ~dadhikrAvANaM 40 7, 87 | padasya guhyA na vocad yugAya vipra uparAya shikSan ~tisro dyAvo 41 7, 88 | yakSin bhujema yandhi SmA vipra stuvate varUtham ~dhruvAsu 42 8, 3 | Rtayanta devata RSiH ko vipra ohate ~kadA havaM maghavannindra 43 8, 6 | pra yad bharanta vahnayaH ~viprA Rtasya vAhasA ~kaNvA indraM 44 8, 6 | tubhyaM pravRddha vajrivaH ~viprA atakSma jIvase ~abhi kaNvA 45 8, 8 | RSirgIrbhirvatso avIvRdhat ~A vAM vipra ihAvase.ahvat stomebhirashvinA ~ 46 8, 12 | vAshIva sunvate mimIta it ~yaM viprA ukthavAhaso.abhipramandurAyavaH ~ 47 8, 12 | imAM ta indra suSTutiM vipra iyarti dhItibhiH ~jAmiM 48 8, 13 | haviSmatIrvisho arANiSuH ~tamid viprA avasyavaH pravatvatIbhirUtibhiH ~ 49 8, 19 | havyamohire ~vibhUtarAtiM vipra citrashociSamagnimILiSva 50 8, 19 | ghedagne svAdhyo ye tvA vipra nidadhire nRcakSasam ~viprAso 51 8, 23 | mAnuSANAM sUnuM vanaspatInAm ~viprA agnimavase pratnamILate ~ 52 8, 25 | nRvAhasA ~smadabhISU kashAvantA viprA naviSThayA matI ~maho vAjinAvarvantA 53 8, 66 | vayaM ghA te tve id vindra vipra api Smasi ~nahi tvadanyaH 54 8, 71 | dAshvAMsam || ~yaM tvaM vipra medhasAtAv agne hinoSi dhanAya | ~ 55 8, 97 | nemiM namanti cakSasA meSaM viprA abhisvarA ~sudItayo vo adruho. 56 8, 102| tamarvantaM na sAnasiM gRNIhi vipra shuSmiNam ~mitraMna yAtayajjanam ~ 57 9, 8 | hinvanti sapta dhItayaH | ~anu viprA amAdiSuH || ~devebhyas tvA 58 9, 12 | indrAya madhumattamAH ~abhi viprA anUSata gAvo vatsaM na mAtaraH ~ 59 9, 17 | sUryaM na codayaH ~abhi viprA anUSata mUrdhan yajñasya 60 9, 64 | Rtasya yonimAsadam ~taM tvA viprA vacovidaH pariS kRNvanti 61 9, 86 | asi soma vishvavit taM tvA viprA upa girema Asate ~un madhva 62 9, 97 | dhenavo vAvashAnAH somaM viprA matibhiH pRchamAnAH ~somaH 63 10, 26 | mahitvaM vatApyamayaM janaH ~vipra A vaMsaddhItibhishciketa 64 10, 43 | kulyAiva hradam ~vardhanti viprA maho asya sAdane yavaM navRSTirdivyena 65 10, 50 | mantrobrahmodyataM vacaH ~ye te vipra brahmakRtaH sute sacA vasUnAM 66 10, 87 | tvAshishAmi jAbRhyadabdhaM vipra manmabhiH ~pratyagne harasA 67 10, 123| vANIH ~jAnanto rUpamakRpanta viprA mRgasya ghoSaM mahiSasya 68 10, 131| gavyanta indraM sakhyAya viprA ashvAyantovRSaNaM vAjayantaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License