Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
narisyah 1
narmaram 1
narminimadidedatyah 1
naro 68
naropedam 1
naroto 1
narotsam 1
Frequency    [«  »]
69 dhi
69 pahi
68 indrah
68 naro
68 shatam
68 vipra
67 para

Rig Veda (Sanskrit)

IntraText - Concordances

naro

   Book, Hymn
1 1, 37 | vAvRdhe ~ko vo varSiSTha A naro divashca gmashca dhUtayaH ~ 2 1, 39 | parA ha yat sthiraM hatha naro vartayathA guru | ~vi yAthana 3 1, 40 | imAM ca vAcaM pratiharyathA naro vishved vAmA vo ashnavat ~ 4 1, 67 | guhA niSIdan ~vidantImatra naro dhiyandhA hRdA yat taSTAn 5 1, 73 | patijuSTeva nArI ~taM tvA naro dama A nityamiddhamagne 6 1, 100| tamapsanta shavasa utsaveSu naro naramavase taM dhanAya ~ 7 1, 110| saudhanvanAsaH svapasyayA naro jivrI yuvAnA pitarAkRNotana ~ 8 1, 115| yoSAmabhyeti pashcAt ~yatrA naro devayanto yugAni vitanvate 9 1, 121| pruSAyad RbhurvAjAya draviNaM naro goH ~anu svAjAM mahiSashcakSata 10 1, 154| priyamabhi pAtho ashyAM naro yatra devayavo madanti ~ 11 1, 166| manave shruSTimAvyA sAkaM naro daMsanairA cikitrire ~yena 12 2, 3 | marutAM shardho acyutamindraM naro barhiSadaM yajadhvam ~deva 13 3, 8 | vipra udiyarti vAcam ~yAn vo naro devayanto nimimyurvanaspate 14 3, 17 | Ishe vRtrahathAnAm ~imaM naro marutaH sashcatA vRdhaM 15 3, 31 | prathamaM purastAdagniM naro janayatA sushevam ~yadI 16 4, 1 | pari Santam adrim | ~dRLhaM naro vacasA daivyena vrajaM gomantam 17 4, 24 | suSvaye varivo dhAt || ~tam in naro vi hvayante samIke ririkvAMsas 18 4, 25 | kSiyanta uta yudhyamAnA indraM naro vAjayanto havante ||~ ~ 19 4, 34 | vidhate ratnadheyam idA naro dAshuSe martyAya | ~pibata 20 4, 34 | vAjA yAtopa na RbhukSA maho naro draviNaso gRNAnAH | ~A vaH 21 4, 44 | mimAthAm ubhayeSv asme | ~naro yad vAm ashvinA stomam Avan 22 5, 7 | cid yasya samRtau raNvA naro nRSadane | ~arhantash cid 23 5, 9 | martyAnAm || ~taM no agne abhI naro rayiM sahasva A bhara | ~ 24 5, 10 | ye stomebhiH pra sUrayo naro maghAny AnashuH || ~ye agne 25 5, 10 | ashvarAdhasaH | ~shuSmebhiH shuSmiNo naro divash cid yeSAm bRhat sukIrtir 26 5, 11 | yajñam upa vetu sAdhuyAgniM naro vi bharante gRhe-gRhe | ~ 27 5, 30 | anyAM uta te ma Ahur indraM naro bubudhAnA ashema || ~pra 28 5, 52 | arhanto ye sudAnavo naro asAmishavasaH | ~pra yajñaM 29 5, 52 | yajñaM viSTAra ohate || ~adhA naro ny ohate 'dhA niyuta ohate | ~ 30 5, 53 | upa dyubhir vibhir made | ~naro maryA arepasa imAn pashyann 31 5, 53 | sudevaH samahAsati suvIro naro marutaH sa martyaH | ~yaM 32 5, 54 | parijrayaH || ~vidyunmahaso naro ashmadidyavo vAtatviSo marutaH 33 5, 54 | niyutvanto grAmajito yathA naro 'ryamaNo na marutaH kabandhinaH | ~ 34 5, 57 | vaso daivyasya || ~haye naro maruto mRLatA nas tuvImaghAso 35 5, 58 | cakrire rudriyAsaH || ~haye naro maruto mRLatA nas tuvImaghAso 36 5, 61 | jaghane coda eSAM vi sakthAni naro yamuH | ~putrakRthe na janayaH || ~ 37 6, 2 | rajastUrvishvacarSaNiH ~sajoSastvA divo naro yajñasya ketumindhate ~yad 38 6, 52 | samashvaparNAshcaranti no naro.asmAkamindra rathino jayantu ~ ~ 39 6, 54 | vRdhanta itthA nakSanto naro aN^girasvat ~pra vIrAya 40 6, 66 | nyakramIt ~indrAgnI A hi tanvate naro dhanvAni bAhvoH ~mA no asmin 41 7, 1 | HYMN 1~~agniM naro dIdhitibhiraraNyorhastacyutI 42 7, 1 | ebhiH sumanA iha syAH ~ime naro vRtrahatyeSu shUrA vishvA 43 7, 8 | pratIkamAhutaM ghRtena ~naro havyebhirILate sabAdha Agniragra 44 7, 15 | suvIrastvamasmayuH ~upa tvA sAtaye naro viprAso yanti dhItibhiH ~ 45 7, 18 | yudhyAmadhimashishAdabhIke ~imaM naro marutaH sashcatAnu divodAsaM 46 7, 19 | it te maghavannabhiSTau naro madema sharaNe sakhAyaH ~ 47 7, 27 | HYMN 27~~indraM naro nemadhitA havante yat pAryA 48 7, 33 | brahmaNA vo vasiSThAH ~juSTI naro brahmaNA vaH pitR^INAmakSamavyayaM 49 7, 48 | RbhukSaNo vAjA mAdayadhvamasme naro maghavAnaH sutasya ~A vo. 50 7, 59 | shardho abhito mA ni Seda naro na raNvAH savane madantaH ~ 51 7, 97 | yajñe divo nRSadane pRthivyA naro yatra devayavo madanti | ~ 52 7, 100| jugupurdvAdashasya RtuM naro na pra minantyete ~saMvatsare 53 8, 1 | gavyA vastreva vAsayanta in naro nirdhukSan vakSaNAbhyaH ~ 54 8, 20 | dyaurjihIta uttarA bRhat ~yatrA naro dedishate tanUSvA tvakSAMsi 55 8, 20 | bAhvojasaH ~svadhAmanu shriyaM naro mahi tveSA amavanto vRSapsavaH ~ 56 8, 20 | shyenAso na pakSiNo vRthA naro havyA no vItaye gata ~samAnamañjyeSAM 57 8, 25 | sajoSasaH ~te hi SmA vanuSo naro.abhimAtiM kayasya cit ~tigmaM 58 8, 33 | Asate ~svaranti tvA sute naro vaso nireka ukthinaH ~kadA 59 8, 71 | agniM rAye purumILha shrutaM naro 'gniM sudItaye chardiH || ~ 60 8, 99 | HYMN 99~~tvAmidA hyo naro.apIpyan vajrin bhUrNayaH ~ 61 9, 17 | priyam ~tamu tvA vAjinaM naro dhIbhirviprA avasyavaH ~ 62 9, 74 | samIcInAH sudAnavaH prINanti taM naro hitamava mehanti peravaH ~ 63 10, 20 | shevasya ~adreHsUnumAyumAhuH ~naro ye ke cAsmadA vishvet te 64 10, 63 | AdityA aditemanISI ~IshAnAso naro amartyenAstAvi jano divyogayena ~ ~ 65 10, 76 | grAvANo vAcA divitAdivitmatA ~naro yatra duhate kAmyaM madhvAghoSayantoabhito 66 10, 76 | duhantyUdharupasecanAya kaM naro havya nAmarjayanta AsabhiH ~ 67 10, 80 | R}Sayo vi hvayante.agniM naro yAmanibAdhitAsaH ~agniM 68 10, 147| manasA vRtramardayaH ~tvamin naro vRNate gaviSTiSu tvAM vishvAsuhavyAsviSTiSu ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License