Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
indragnitad 1
indragnitasya 1
indragnyoranu 1
indrah 68
indrahabhirdashasya 1
indrahsu 1
indraisam 1
Frequency    [«  »]
69 astu
69 dhi
69 pahi
68 indrah
68 naro
68 shatam
68 vipra

Rig Veda (Sanskrit)

IntraText - Concordances

indrah

   Book, Hymn
1 1, 7 | ekashcarSaNInAM vasUnAmirajyati ~indraH pañca ksitInAm ~indraM vo 2 1, 17 | sumatInAm ~bhUyAma vAjadAvnAm ~indraH sahasradAvnAM varuNaH shaMsyAnAm ~ 3 1, 55 | gRbhNAti vishritA varImabhiH ~indraH somasya pItaye vRSAyate 4 1, 102| karmañchatamUtiH khajaMkaraH ~akalpa indraH pratimAnamojasAthA janA 5 1, 110| vAjamaruhan divo rajaH ~Rbhurna indraH shavasA navIyAn RbhurvAjebhirvasubhirvasurdadiH ~ 6 1, 130| siSAsannaN^girastamaH ~apAvRNodiSa indraH parIvRtA dvAra iSaH parIvRtAH ~ 7 1, 130| ojasA vishvA dhanAnyojasA ~indraH samatsu yajamAnamAryaM prAvad 8 1, 177| janAnAM rAjA kRSTInAM puruhUta indraH ~stutaH shravasyannavasopa 9 1, 178| Apashcidasmai sutukA aveSan gaman na indraH sakhyA vayashca ~jetA nRbhirindraH 10 2, 12 | nRmNasya mahnA sa janAsa indraH ~yaH pRthivIM vyathamAnAmadRMhad 11 2, 12 | dyAmastabhnAt sa janAsa indraH ~yo hatvAhimariNAt sapta 12 2, 20 | sUryasya sAtau ~sa sunvata indraH sUryamA devo riNaM martyAya 13 3, 32 | grAvANaH samidhAne agnau ~indraH sushipro maghavA tarutro 14 3, 33 | pratyudAyannuSAsaH patirgavAmabhavadeka indraH ~vILau satIrabhi dhIrA atRndan 15 3, 37 | HYMN 37~~indraH pUrbhidAtirad dAsamarkairvidadvasurdayamAno 16 3, 37 | vaneSvAvirdhenA akRNod rAmyANAm ~indraH svarSA janayannahAni jigAyoshigbhiH 17 3, 50 | apratItaH ~pra majmanA diva indraH pRthivyAH prorormaho antarikSAd 18 3, 54 | HYMN 54~~indraH svAhA pibatu yasya soma 19 3, 58 | varhi mA yugaM vi shAri ~indraH pAtalye dadatAM sharItorariSTaneme 20 3, 63 | dhAserindrastadagniH panitAro asyAH ~indraH su pUSA vRSaNA suhastA divo 21 4, 17 | bhUmA rAjA kRSTInAm puruhUta indraH | ~satyam enam anu vishve 22 4, 18 | tvaSTur gRhe apibat somam indraH shatadhanyaM camvoH sutasya || ~ 23 4, 18 | shishave mamRDyur mamac cid indraH sahasod atiSThat || ~mamac 24 4, 19 | vAr Na vAtas taviSIbhir indraH | ~dRLhAny aubhnAd ushamAna 25 4, 19 | atRNad badbadhAnAH sIrA indraH sravitave pRthivyA || ~vamrIbhiH 26 4, 20 | girir na yaH svatavAM RSva indraH sanAd eva sahase jAta ugraH | ~ 27 4, 21 | harSase dAtavA u || ~evA vasva indraH satyaH samrAD DhantA vRtraM 28 4, 23 | kathA shRNoti hUyamAnam indraH kathA shRNvann avasAm asya 29 4, 24 | havyaH sa IDyaH sa suSTuta indraH satyarAdhAH | ~sa yAmann 30 4, 24 | tasmin dadhad vRSaNaM shuSmam indraH || ~yadA samaryaM vy aced 31 4, 29 | rAdhase tuviSmAn karan na indraH sutIrthAbhayaM ca || ~achA 32 4, 57 | yathA naH suphalAsasi || ~indraH sItAM ni gRhNAtu tAm pUSAnu 33 5, 30 | mAyAbhir mAyinaM sakSad indraH || ~vi SU mRdho januSA dAnam 34 5, 30 | athopa praid yudhaye dasyum indraH || ~sam atra gAvo 'bhito ' 35 5, 32 | vadhar jaghAna taviSIbhir indraH | ~ya eka id apratir manyamAna 36 5, 40 | mAdhyaMdine savane matsad indraH || ~yat tvA sUrya svarbhAnus 37 6, 20 | abhibhUtyojA vanvannavAtaH puruhUta indraH ~aSALhamugraM sahamAnamAbhirgIrbhirvardha 38 6, 34 | vasUni ~pra ririce diva indraH pRthivyA ardhamidasya prati 39 6, 50 | sunItI turvashaM yadum ~indraH sano yuvA sakhA ~avipre 40 6, 52 | svasti no maghavAdhAtvindraH ~indraH sutrAmA svavAnavobhiH sumRLIko 41 6, 57 | tadhItayo vakmarAjasatyAH ~te na indraH pRthivI kSAma vardhan pUSA 42 7, 18 | me gopatiM vishva AhA na indraH sumatiM gantvacha ~arNAMsi 43 7, 18 | paruSNImAshushcanedabhipitvaM jagAma ~sudAsa indraH sutukAnamitrAnarandhayan 44 7, 20 | satrASAD januSemaSALhaH ~vyAsa indraH pRtanAH svojA adhA vishvaMshatrUyantaM 45 7, 21 | viveSAyudhebhireSAmapAMsi vishvA naryANi vidvAn ~indraH puro jarhRSANo vi dUdhod 46 7, 84 | varuNasya vRjyA uruM na indraH kRNavadu lokam ~kRtaM no 47 8, 2 | sadhamAde ~indra it somapA eka indraH sutapA vishvAyuH ~antardevAn 48 8, 3 | mahnA rodasI paprathacchava indraH sUryamarocayat ~indre ha 49 8, 12 | indriyaM mahi pra vAvRdhe ~indraH sUryasya rashmibhirnyarshasAnamoSati ~ 50 8, 12 | sanirmitrasya papratha indraH somasya pItaye ~prAcI vAshIva 51 8, 13 | HYMN 13~~indraH suteSu someSu kratuM punIta 52 8, 45 | asmAkaM su rathaM pura indraH kRNotu sAtaye ~na yaM dhUrvanti 53 8, 72 | svare ~A dashabhirvivasvata indraH koshamacucyavIt ~khedayA 54 8, 77 | sAkaM sarAMsi triMshatam ~indraH somasya kANukA ~abhi gandharvamatRNadabudhneSu 55 8, 90 | 90~~A no vishvAsu havya indraH samatsu bhUSatu ~upa brahmANi 56 8, 93 | ca vRtrahAvadhIt ~sa na indraH shivaH sakhAshvAvad gomad 57 8, 93 | sa vRSA vRSabho bhuvat ~indraH sa dAmane kRta ojiSThaH 58 8, 93 | dvitA yo vRtrahantamo vida indraH shatakratuH ~upa no haribhiH 59 9, 108| somoyaH sukSitInAm ~yasya na indraH pibAd yasya maruto yasya 60 10, 22 | HYMN 22~~kuha shruta indraH kasminnadya jane mitro na 61 10, 29 | kratvAnaryaH pauMsyaishca ~vyAnaL indraH pRtanAH svojA Asmai yatante 62 10, 37 | dyAvApRthivI tan na Apa indraH shRNvantu marutohavaM vacaH ~ 63 10, 89 | medhirANAmindraHkSeme yoge havya indraH ~prAktubhya indraH pra vRdho 64 10, 89 | havya indraH ~prAktubhya indraH pra vRdho ahabhyaH prAntarikSAt 65 10, 105| nadayorvivratayoH shUra indraH ~adhi yastasthau keshavantA 66 10, 108| rasAyA atarampayAMsi ~kIdRMM indraH sarame kA dRshIkA yasyedaM 67 10, 111| citsaM vivyAcA rajAMsi ~indraH kila shrutyA asya veda sa 68 10, 131| sarasvatItvA maghavannabhiSNak ~indraH sutrAmA svavAnavobhiH sumRLIko


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License