Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pitavindrah 2
pitaya 1
pitayam 1
pitaye 67
pitayevisha 1
pitayo 1
piteva 16
Frequency    [«  »]
68 shatam
68 vipra
67 para
67 pitaye
67 yatam
66 agna
66 pura

Rig Veda (Sanskrit)

IntraText - Concordances

pitaye

   Book, Hymn
1 1, 5 | dadhyAshiraH ~tvaM sutasya pItaye sadyo vRddho ajAyathAH ~ 2 1, 16 | prayatyadhvare ~indraM somasya pItaye ~upa naH sutamA gahi haribhirindra 3 1, 22 | bodhayAshvinAveha gachatAm ~asya somasya pItaye ~yA surathA rathItamobhA 4 1, 23 | divispRshendravAyU havAmahe ~asya somasya pItaye ~indravAyU manojuvA viprA 5 1, 47 | shashvadUhathurdAshuSe vasu madhvaH somasya pItaye ~ukthebhirarvAgavase purUvasU 6 1, 55 | varImabhiH ~indraH somasya pItaye vRSAyate sanAt sa yudhma 7 1, 137| suto mitrAya varuNAya pItaye cArur RtAya pItaye || ~tAM 8 1, 137| varuNAya pItaye cArur RtAya pItaye || ~tAM vAM dhenuM na vAsarIm 9 1, 137| mitrAvaruNA nRbhiH sutaH soma A pItaye sutaH ||~ ~ 10 1, 166| arcantyarkaM madirasya pItaye vidurvIrasya prathamAni 11 3, 46 | somapItaye ~indraM somasya pItaye stomairiha havAmahe ~ukthebhiH 12 3, 46 | tubhyedindra sva okye somaM codAmi pItaye ~eSa rArantu te hRdi ~tvAM 13 3, 46 | rArantu te hRdi ~tvAM sutasya pItaye pratnamindra havAmahe ~kushikAso 14 4, 48 | candreNa rathena yAhi sutasya pItaye || ~niryuvANo ashastIr niyutvAM 15 4, 48 | candreNa rathena yAhi sutasya pItaye || ~anu kRSNe vasudhitI 16 4, 48 | candreNa rathena yAhi sutasya pItaye || ~vahantu tvA manoyujo 17 4, 48 | candreNa rathena yAhi sutasya pItaye || ~vAyo shataM harINAM 18 4, 49 | indrAbRhaspatI | ~cArur madAya pItaye || ~A na indrAbRhaspatI 19 4, 49 | havAmahe | ~asya somasya pItaye || ~somam indrAbRhaspatI 20 5, 51 | HYMN 51~~agne sutasya pItaye vishvair Umebhir A gahi | ~ 21 5, 71 | dAshuSaH | ~asya somasya pItaye ||~ ~ 22 5, 75 | pruSitapsavaH | ~vayo vahantu pItaye saha sumnebhir ashvinA mAdhvI 23 6, 44 | Apo adririnduM samahyan pItaye samasmai ~samiddhe agnau 24 6, 66 | vishvAbhirgIrbhirA gatamasya somasya pItaye ~ ~ 25 6, 76 | devavItaye prati svasaramupa yAti pItaye ~indrAvaruNA madhumattamasya 26 7, 32 | tAnA madAya vajrahasta pItaye haribhyAM yAhyoka A ~shravacchrutkarNa 27 7, 59 | ghRSvirAdhaso yAtanAndhAMsi pItaye ~imA vo havyA maruto rare 28 8, 1 | madhvo andhaso vivakSaNasya pItaye ~pibA tvasya girvaNaH sutasya 29 8, 12 | papratha indraH somasya pItaye ~prAcI vAshIva sunvate mimIta 30 8, 17 | puro gRbhendraM somasya pItaye ~ ~ 31 8, 32 | vIrAya shipriNe ~bharAsutasya pItaye ~ya udnaH phaligaM bhinan 32 8, 33 | sthAtarharINAm ~endra yAhi pItaye madhu shaviSTha somyam ~ 33 8, 34 | yAhyarya A pari svAhA somasya pItaye ~divo amuSya... ~A no yAhyupashrutyuktheSu 34 8, 35 | adhvare narA vivakSaNasya pItaye ~A yAtaM ... ~svAhAkRtasya 35 8, 45 | vRSabhA sute sutaM sRjAmi pItaye ~tRmpA vyashnuhI madam ~ 36 8, 65 | gAmiva bhojase ~indra somasya pItaye ~A ta indra mahimAnaM harayo 37 8, 68 | rAdhase maha indraM codAmi pItaye | ~yaH pUrvyAm anuSTutim 38 8, 76 | marutvantaM havAmahe ~asya somasya pItaye ~marutvAnindra mIDhvaH pibA 39 8, 85 | gachataM yuvam ~madhvaH somasya pItaye ~imaM me stomamashvinemaM 40 8, 85 | vAjinIvasU ~madhvaH somasya pItaye ~shRNutaM jariturhavaM kRSNasya 41 8, 85 | stuvato narA ~madhvaH somasya pItaye ~chardiryantamadAbhyaM viprAya 42 8, 85 | stuvate narA ~madhvaH somasya pItaye ~gachataM dAshuSo gRhamitthA 43 8, 85 | ashvinA ~madhvaH somasya pItaye ~yuñjAthAM rAsabhaM rathe 44 8, 85 | vRSaNvasU ~madhvaH somasya pItaye ~trivandhureNa trivRtA rathenA 45 8, 85 | yAtamashvinA ~madhvaH somasya pItaye ~nU me giro nAsatyAshvinA 46 8, 85 | prAvataM yuvam ~madhvaH somasya pItaye ~ ~ 47 8, 92 | vabhi prArcatendraM somasya pItaye ~tadid dhyasyavardhanam ~ 48 8, 94 | maruto huve ~asya somasya pItaye ~tyAn nu ye vi rodasI tastabhurmaruto 49 8, 94 | tastabhurmaruto huve ~asya somasya pItaye ~tyaM nu mArutaM gaNaM giriSThAM 50 8, 94 | vRSaNaM huve ~asyasomasya pItaye ~ ~ 51 8, 97 | indra sacA sute ni SadA pItaye madhu ~kRdhI jaritremaghavannavo 52 8, 97 | rebhAso asvarannindraM somasya pItaye ~svarpatiMyadIM vRdhe dhRtavrato 53 9, 12 | mAtaraH ~indraM somasya pItaye ~madacyut kSeti sAdane sindhorUrmA 54 9, 17 | sadhasthamAsadaH ~cArur{R}tAya pItaye ~ ~ 55 9, 25 | pavasva dakSasAdhano devebhyaH pItaye hare ~marudbhyo vAyave madaH ~ 56 9, 30 | hinvantyadribhiH ~indavindrAya pItaye ~sunotA madhumattamaM somamindrAya 57 9, 32 | hinvantyadribhiH ~indumindrAya pItaye ~AdIM haMso yathA gaNaM 58 9, 37 | HYMN 37~~sa sutaH pItaye vRSA somaH pavitre arSati ~ 59 9, 38 | hinvantyadribhiH ~indumindrAya pItaye ~etaM tyaM harito dasha 60 9, 38 | indurvAramAvishat ~eSa sya pItaye suto harirarSati dharNasiH ~ 61 9, 43 | shumbhanti pUrvathA ~indumindrAya pItaye ~punAno yAti haryataH somo 62 9, 62 | pavitramAsadaH ~so arSendrAya pItaye tiro romANyavyayA ~sIdan 63 9, 65 | hinvantyadribhiH ~indumindrAya pItaye ~tasya te vAjino vayaM vishvA 64 9, 74 | svadasvendrAya pavamAna pItaye ~ ~ 65 9, 78 | sahasrajit ~yaM devAsashcakrire pItaye madaM svAdiSThaM drapsamaruNaM 66 10, 9 | devIrabhiSTaya Apo bhavantu pItaye ~shaM yorabhi sravantu naH ~ 67 10, 104| harivo haribhyAM somasya yAhi pItaye sutasya ~indra tvA yajñaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License