Book, Hymn
1 1, 11 | rAtayo na vi dasyantyUtayaH ~yadI vAjasya gomata stotRbhyo
2 1, 27 | AshinebhyaH ~yajAma devAn yadi shaknavAma mA jyAyasaH shaMsamA
3 1, 30 | indramUtaye ~A ghA gamad yadi shravat sahasriNIbhirUtibhiH ~
4 1, 56 | rAmayan ni dAmani ~devI yadi taviSI tvAvRdhotaya indraM
5 1, 161| muñjanejanam ~saudhanvanA yadi tan neva haryatha tRtIye
6 1, 168| smayanta vidyutaH pRthivyAM yadI ghRtaM marutaH pruSNuvanti ~
7 1, 173| joSyA bhUd gauH sUrIMshcid yadi dhiSA veSi janAn ~asAma
8 1, 178| dAshuSa upaka udyanta giro yadi ca tmanA bhUt ~evA nRbhirindraH
9 2, 5 | varaM svasAro yA idaM yayuH ~yadI mAturupa svasA ghRtaM bharantyasthita ~
10 3, 5 | sadyo jAta oSadhIbhirvavakSe yadI vardhanti prasvo ghRtena ~
11 3, 5 | agnirbhavannuttamo rocanAnAm ~yadI bhRgubhyaH pari mAtarishvA
12 3, 6 | hotAraM sAdayante damAya ~yadI visho mAnuSIrdevayantIH
13 3, 31 | naro janayatA sushevam ~yadI manthanti bAhubhirvi rocate.
14 3, 33 | garbhaM saniturnidhAnam ~yadI mAtaro janayanta vahnimanyaH
15 3, 33 | tAnamasA vivesha ~vidad yadI saramA rugNamadrermahi pAthaH
16 3, 33 | rabhasaM vi minvan ~mahI yadi dhiSaNA shishnathe dhAt
17 4, 21 | sadaneSu hotA || ~dhiSA yadi dhiSaNyantaH saraNyAn sadanto
18 4, 21 | gaurasya gavayasya gohe yadI vAjAya sudhyo vahanti || ~
19 4, 26 | manave devajuSTam || ~bharad yadi vir ato vevijAnaH pathoruNA
20 4, 27 | asvanId adha dyor vi yad yadi vAta UhuH puraMdhim | ~sRjad
21 4, 41 | nRbhyaH shashamAnebhyas tA | ~yadI sakhAyA sakhyAya somaiH
22 5, 3 | vandamAno dadhAti pitA vaso yadi taj joSayAse | ~kuvid devasya
23 5, 48 | bhuje asya varpasaH | ~sacA yadi pitumantam iva kSayaM ratnaM
24 5, 74 | atkaM na muñcathaH | ~yuvA yadI kRthaH punar A kAmam RNve
25 6, 25 | mAdayadhyai ~tan no vi voco yadi te purA cijjaritAra AnashuH
26 6, 29 | nRvati kSaye vA vyacasvantA yadi vitantasaite ~adha smA te
27 6, 38 | nakSantIdabhi vardhayantIH ~yadi stotAraH shataM yat sahasraM
28 6, 46 | amatrebhirRjISiNamindraM sutebhirindubhiH ~yadI sutebhirindubhiH somebhiH
29 6, 51 | sindhUnriva pravaNa AshuyA yato yadi kloshamanu SvaNi ~A ye vayo
30 7, 56 | gRhamedhIyaM maruto juSadhvam ~yadi stutasya maruto adhIthetthA
31 7, 82 | daivyenAvasA gataM shRNutaM havaM yadi me jujoSathaH ~yuvorhi sakhyamuta
32 7, 101| vadantamubhAvindrasya prasitau shayAte ~yadi vAhamanRtadeva Asa moghaM
33 7, 101| thaM sacantAm ~adyA murIya yadi yAtudhAno asmi yadi vAyustatapa
34 7, 101| murIya yadi yAtudhAno asmi yadi vAyustatapa pUruSasya ~adhA
35 8, 1 | rAdhasAnu stomaM mudImahi ~yadi stomaM mama shravadasmAkamindramindavaH ~
36 8, 12 | sUryo na rodasI avardhayat ~yadi pravRddha satpate sahasraM
37 8, 13 | yatrAvi tad dadhurvicetasaH ~yadi me sakhyamAvara imasya pAhyandhasaH ~
38 8, 19 | suvIryamagnirghRtebhirAhutaH ~yadI ghRtebhirAhuto vAshImagnirbharata
39 8, 32 | puraM nashUra darSasi ~yadi me rAraNaH suta ukthe vA
40 8, 33 | sthiro raNAya saMskRtaH ~yadi stoturmaghavA shRNavad dhavaM
41 8, 61 | ugrabAhurmrakSakRtvA purandaro yadi me shRNavad dhavam ~vasUyavo
42 8, 100| vAjayanta indrAya satyaM yadi satyamasti ~nendro astIti
43 9, 14 | bibhrat puruspRham ~girA yadI sabandhavaH pañca vrAtA
44 9, 14 | rase vishve devA amatsata ~yadI gobhirvasAyate ~niriNAno
45 9, 15 | antaH shubhrAvatA pathA ~yadI tuñjanti bhUrNayaH ~eSa
46 9, 47 | kavirvidhartari viprAya ratnamichati ~yadI marmRjyate dhiyaH ~siSAsatU
47 9, 70 | tejiSThA apo maMhanA pari vyata yadI devasya shravasA sado viduH ~
48 9, 72 | somaM jaThare yadAduhuH ~yadI mRjanti sugabhastayo naraH
49 9, 86 | sataH pari yanti ketavaH ~yadI pavitre adhi mRjyate hariH
50 9, 86 | matayaH panipnataM girA yadi nirNijaM RgmiNo yayuH ~pra
51 9, 97 | vIravantamugram ~takSad yadI manaso venato vAg jyeSThasya
52 9, 99 | pariSkRto vAjAnabhi pra gAhate ~yadI vivasvato dhiyo hariM hinvanti
53 10, 11 | virAbharadiSitaH shyeno adhvare ~yadI visho vRNate dasmamAryAagniM
54 10, 12 | yajIyAn ~svAvRg devasyAmRtaM yadI gorato jAtAso dhArayantaurvI ~
55 10, 16 | ca dharmaNA ~apo vA gacha yadi tatra te hitamoSadhISu prati
56 10, 22 | kArpANe shUra vajrivaH ~guhA yadI kavInAM vishAM nakSatrashavasAm ~
57 10, 95 | dadhatI shvashurAya vaya uSo yadi vaSTyantigRhAt ~astaM nanakSe
58 10, 115| mAtarAvapyetidhAtave ~anUdhA yadi jIjanadadhA ca nu vavakSa
59 10, 129| iyaM visRSTiryata AbabhUva yadi vA dadhe yadi vA na ~yo
60 10, 129| visRSTiryata AbabhUva yadi vA dadhe yadi vA na ~yo asyAdhyakSaH parame
61 10, 129| parame vyoman so aN^ga veda yadi vA naveda ~ ~
62 10, 143| RtajuramarthamashvaM na yAtave ~kakSivantaM yadI punA rathaM na kRNutho navam ~
63 10, 161| kamajñAtayakSmAdutarAjayakSmAt ~grAhirjagrAha yadi vaitadenaM tasyAindrAgnI
64 10, 161| tasyAindrAgnI pra mumuktamenam ~yadi kSitAyuryadi vA pareto yadi
65 10, 161| yadi kSitAyuryadi vA pareto yadi mRtyorantikaM nItaeva ~tamA
66 10, 179| pashyatendrasya bhAgaM Rtviyam ~yadi shrAtojuhotana yadyashrAto
|