Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yadetasho 1
yadeti 1
yadeva 1
yadi 66
yadichan 1
yadichanta 1
yadid 1
Frequency    [«  »]
66 ratho
66 sakha
66 sya
66 yadi
65 girah
65 idam
65 priyam

Rig Veda (Sanskrit)

IntraText - Concordances

yadi

   Book, Hymn
1 1, 11 | rAtayo na vi dasyantyUtayaH ~yadI vAjasya gomata stotRbhyo 2 1, 27 | AshinebhyaH ~yajAma devAn yadi shaknavAma mA jyAyasaH shaMsamA 3 1, 30 | indramUtaye ~A ghA gamad yadi shravat sahasriNIbhirUtibhiH ~ 4 1, 56 | rAmayan ni dAmani ~devI yadi taviSI tvAvRdhotaya indraM 5 1, 161| muñjanejanam ~saudhanvanA yadi tan neva haryatha tRtIye 6 1, 168| smayanta vidyutaH pRthivyAM yadI ghRtaM marutaH pruSNuvanti ~ 7 1, 173| joSyA bhUd gauH sUrIMshcid yadi dhiSA veSi janAn ~asAma 8 1, 178| dAshuSa upaka udyanta giro yadi ca tmanA bhUt ~evA nRbhirindraH 9 2, 5 | varaM svasAro yA idaM yayuH ~yadI mAturupa svasA ghRtaM bharantyasthita ~ 10 3, 5 | sadyo jAta oSadhIbhirvavakSe yadI vardhanti prasvo ghRtena ~ 11 3, 5 | agnirbhavannuttamo rocanAnAm ~yadI bhRgubhyaH pari mAtarishvA 12 3, 6 | hotAraM sAdayante damAya ~yadI visho mAnuSIrdevayantIH 13 3, 31 | naro janayatA sushevam ~yadI manthanti bAhubhirvi rocate. 14 3, 33 | garbhaM saniturnidhAnam ~yadI mAtaro janayanta vahnimanyaH 15 3, 33 | tAnamasA vivesha ~vidad yadI saramA rugNamadrermahi pAthaH 16 3, 33 | rabhasaM vi minvan ~mahI yadi dhiSaNA shishnathe dhAt 17 4, 21 | sadaneSu hotA || ~dhiSA yadi dhiSaNyantaH saraNyAn sadanto 18 4, 21 | gaurasya gavayasya gohe yadI vAjAya sudhyo vahanti || ~ 19 4, 26 | manave devajuSTam || ~bharad yadi vir ato vevijAnaH pathoruNA 20 4, 27 | asvanId adha dyor vi yad yadi vAta UhuH puraMdhim | ~sRjad 21 4, 41 | nRbhyaH shashamAnebhyas tA | ~yadI sakhAyA sakhyAya somaiH 22 5, 3 | vandamAno dadhAti pitA vaso yadi taj joSayAse | ~kuvid devasya 23 5, 48 | bhuje asya varpasaH | ~sacA yadi pitumantam iva kSayaM ratnaM 24 5, 74 | atkaM na muñcathaH | ~yuvA yadI kRthaH punar A kAmam RNve 25 6, 25 | mAdayadhyai ~tan no vi voco yadi te purA cijjaritAra AnashuH 26 6, 29 | nRvati kSaye vA vyacasvantA yadi vitantasaite ~adha smA te 27 6, 38 | nakSantIdabhi vardhayantIH ~yadi stotAraH shataM yat sahasraM 28 6, 46 | amatrebhirRjISiNamindraM sutebhirindubhiH ~yadI sutebhirindubhiH somebhiH 29 6, 51 | sindhUnriva pravaNa AshuyA yato yadi kloshamanu SvaNi ~A ye vayo 30 7, 56 | gRhamedhIyaM maruto juSadhvam ~yadi stutasya maruto adhIthetthA 31 7, 82 | daivyenAvasA gataM shRNutaM havaM yadi me jujoSathaH ~yuvorhi sakhyamuta 32 7, 101| vadantamubhAvindrasya prasitau shayAte ~yadi vAhamanRtadeva Asa moghaM 33 7, 101| thaM sacantAm ~adyA murIya yadi yAtudhAno asmi yadi vAyustatapa 34 7, 101| murIya yadi yAtudhAno asmi yadi vAyustatapa pUruSasya ~adhA 35 8, 1 | rAdhasAnu stomaM mudImahi ~yadi stomaM mama shravadasmAkamindramindavaH ~ 36 8, 12 | sUryo na rodasI avardhayat ~yadi pravRddha satpate sahasraM 37 8, 13 | yatrAvi tad dadhurvicetasaH ~yadi me sakhyamAvara imasya pAhyandhasaH ~ 38 8, 19 | suvIryamagnirghRtebhirAhutaH ~yadI ghRtebhirAhuto vAshImagnirbharata 39 8, 32 | puraM nashUra darSasi ~yadi me rAraNaH suta ukthe vA 40 8, 33 | sthiro raNAya saMskRtaH ~yadi stoturmaghavA shRNavad dhavaM 41 8, 61 | ugrabAhurmrakSakRtvA purandaro yadi me shRNavad dhavam ~vasUyavo 42 8, 100| vAjayanta indrAya satyaM yadi satyamasti ~nendro astIti 43 9, 14 | bibhrat puruspRham ~girA yadI sabandhavaH pañca vrAtA 44 9, 14 | rase vishve devA amatsata ~yadI gobhirvasAyate ~niriNAno 45 9, 15 | antaH shubhrAvatA pathA ~yadI tuñjanti bhUrNayaH ~eSa 46 9, 47 | kavirvidhartari viprAya ratnamichati ~yadI marmRjyate dhiyaH ~siSAsatU 47 9, 70 | tejiSThA apo maMhanA pari vyata yadI devasya shravasA sado viduH ~ 48 9, 72 | somaM jaThare yadAduhuH ~yadI mRjanti sugabhastayo naraH 49 9, 86 | sataH pari yanti ketavaH ~yadI pavitre adhi mRjyate hariH 50 9, 86 | matayaH panipnataM girA yadi nirNijaM RgmiNo yayuH ~pra 51 9, 97 | vIravantamugram ~takSad yadI manaso venato vAg jyeSThasya 52 9, 99 | pariSkRto vAjAnabhi pra gAhate ~yadI vivasvato dhiyo hariM hinvanti 53 10, 11 | virAbharadiSitaH shyeno adhvare ~yadI visho vRNate dasmamAryAagniM 54 10, 12 | yajIyAn ~svAvRg devasyAmRtaM yadI gorato jAtAso dhArayantaurvI ~ 55 10, 16 | ca dharmaNA ~apo vA gacha yadi tatra te hitamoSadhISu prati 56 10, 22 | kArpANe shUra vajrivaH ~guhA yadI kavInAM vishAM nakSatrashavasAm ~ 57 10, 95 | dadhatI shvashurAya vaya uSo yadi vaSTyantigRhAt ~astaM nanakSe 58 10, 115| mAtarAvapyetidhAtave ~anUdhA yadi jIjanadadhA ca nu vavakSa 59 10, 129| iyaM visRSTiryata AbabhUva yadi vA dadhe yadi vA na ~yo 60 10, 129| visRSTiryata AbabhUva yadi vA dadhe yadi vA na ~yo asyAdhyakSaH parame 61 10, 129| parame vyoman so aN^ga veda yadi vA naveda ~ ~ 62 10, 143| RtajuramarthamashvaM na yAtave ~kakSivantaM yadI punA rathaM na kRNutho navam ~ 63 10, 161| kamajñAtayakSmAdutarAjayakSmAt ~grAhirjagrAha yadi vaitadenaM tasyAindrAgnI 64 10, 161| tasyAindrAgnI pra mumuktamenam ~yadi kSitAyuryadi vA pareto yadi 65 10, 161| yadi kSitAyuryadi vA pareto yadi mRtyorantikaM nItaeva ~tamA 66 10, 179| pashyatendrasya bhAgaM Rtviyam ~yadi shrAtojuhotana yadyashrAto


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License