Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pupurya 1
pupusvan 1
pupusyah 1
pura 66
puraeta 7
puraetasi 1
puraeteva 1
Frequency    [«  »]
67 pitaye
67 yatam
66 agna
66 pura
66 ratho
66 sakha
66 sya

Rig Veda (Sanskrit)

IntraText - Concordances

pura

   Book, Hymn
1 1, 24 | itthA bhagaH shashamAnaH purA nidaH ~adveSo hastayordadhe ~ 2 1, 53 | yudhamupa ghedeSi dhRSNuyA purA puraM samidaM haMsyojasA ~ 3 1, 63 | yenAviharyatakrato amitrAn pura iSNAsi puruhUta pUrvIH ~ 4 1, 71 | nabho na rUpaM jarimA minAti purA tasyA abhishasteradhIhi ~ ~ 5 1, 96 | rakSamANAsa enaM devA ... ~nU ca purA ca sadanaM rayINAM jAtasya 6 1, 105| vi... ~aham so asmi yaH purA sute vadAmi kAni cit ~taM 7 1, 112| shayave yAbhiratraye yAbhiH purA manave gAtumISathuH ~yAbhiH 8 1, 121| vanvañchuSNamanantaiH pariyAsi vadhaiH ~purA yat sUrastamaso apItestamadrivaH 9 1, 167| vocemahi samarye ~vayaM purA mahi ca no anu dyUn tan 10 1, 169| maruto mRLayantu ye smA purA gAtUyantIva devAH ~prati 11 2, 16 | nibodhiSadindramutsaM na vasunaH sicAmahe ~purA sambAdhAdabhyA vavRtsva 12 2, 21 | indraM taM gRNISe yasmin purA vAvRdhuH shAshadushca ~sa 13 2, 21 | vajraM bAhvordhurhatvI dasyUn pura AyasIrni tArIt ~nUnaM sA ... ~ ~ 14 2, 30 | me mA mAtrA shAryapasaH pura RtoH ~ ~ 15 2, 31 | shishratho jIvase naH ~namaH purA te varuNota nUnamutAparaM 16 2, 33 | yathA jaghantha dhRSatA purA cidevA jahi shatrumasmAkamindra ~ 17 2, 35 | yayorAyaH prataraM te idaM pura upastute vasUyurvAM maho 18 3, 32 | alAtRNo vala indra vrajo goH purA hantorbhayamAno vyAra ~sugAn 19 3, 35 | mA dhiSaNA jajAna stavai purA pAryAdindramahnaH ~aMhaso 20 4, 3 | satyayajaM rodasyoH | ~agnim purA tanayitnor acittAd dhiraNyarUpam 21 4, 27 | janimAni vishvA | ~shatam mA pura AyasIr arakSann adha shyeno 22 4, 28 | indro adahad agnir indo purA dasyUn madhyaMdinAd abhIke | ~ 23 5, 53 | ko veda jAnam eSAM ko vA purA sumneSv Asa marutAm | ~yad 24 5, 77 | prAtaryAvANA prathamA yajadhvam purA gRdhrAd araruSaH pibAtaH | ~ 25 5, 82 | savitAram || ~ya ime ubhe ahanI pura ety aprayuchan | ~svAdhIr 26 6, 10 | agnimadhvaredadhidhvam ~pura ukthebhiH sa hi no vibhAvA 27 6, 19 | Rtasya ~adha tvA vishve pura indra devA ekaM tavasaM 28 6, 25 | tan no vi voco yadi te purA cijjaritAra AnashuH sumnamindra ~ 29 6, 31 | vA ye niSadi kiM te asya pura vividre kimu nUtanAsaH ~ 30 6, 31 | vA ye niSadi sat te asya pura vividre sadu nUtanAsaH ~ 31 6, 38 | tvad yanti vibhvomanISAH ~pUrA nUnaM ca stutaya RSINAM 32 6, 53 | pRtanAsu nastvamavA nUnaM yathA purA ~vAmI vAmasya dhUtayaH praNItirastu 33 6, 67 | yayoridaM papne vishvaM purA kRtam ~indrAgnI namardhataH ~ 34 6, 72 | yadukthA ni Sma mAvate vahatha pura cit ~idA hi ta uSo adrisAno 35 7, 26 | patirekaH samAno ni mAmRje pura indraHsu sarvAH ~evA tamAhuruta 36 7, 56 | pitryANyukthAni yA vaH shasyante purA cit ~marudbhirugraH pRtanAsu 37 7, 88 | babhUvuH sacAvahe yadavRkaM purA cit ~bRhantaM mAnaM varuNa 38 7, 91 | kuvidaN^ga namasA ye vRdhAsaH purA devA anavadyAsa Asan ~te 39 8, 1 | gandharvamastRtam ~ya Rte cidabhishriSaH purA jatrubhya AtRdaH ~sandhAtAsandhiM 40 8, 7 | vaHsaparyati ~nahi Sma yad dha vaH purA stomebhirvRktabarhiSaH ~ 41 8, 8 | dhItibhirnarA ~yaccid dhi vAM pura RSayo juhUre.avase narA ~ 42 8, 21 | nahi nU te adrivaH ~vidmA purA parINasaH ~vidmA sakhitvamuta 43 8, 21 | gomati ~yo na idam\-idaM purA pra vasya AninAya tamu va 44 8, 24 | stuvato ashvyasya ~nahyaN^ga purA cana jajñe vIratarastvat ~ 45 8, 44 | dyavi ~purAgne duritebhyaH purA mRdhrebhyaH kave ~pra Na 46 8, 45 | sushravastamaH ~asmAkaM su rathaM pura indraH kRNotu sAtaye ~na 47 8, 61 | naH pashcAdadharAduttarAt pura indra ni pAhi vishvataH ~ 48 8, 66 | yad vAvantha puruSTuta purA cicchUra nRNAm ~vayaM tatta 49 8, 67 | no abhi dhetanAdityAsaH purA hathAt ~kad dha sthahavanashrutaH ~ 50 8, 67 | sudAnava AdityA Utibhirvayam ~purA nUnaM bubhujmahe ~shashvantaM 51 8, 67 | AdityAH kRtrimA sharuH ~purA nujaraso vadhIt ~vi Su dveSo 52 8, 75 | yatrAhamasmi tAnava ~vidmA hi te purA vayamagne pituryathAvasaH ~ 53 8, 78 | martyAnAmadabdho ni cikISate ~purA nidashcikISate ~kratva it 54 8, 97 | supathA kRNotu vajrI ~tvaM pura indra cikidenA vyojasA shaviSTha 55 9, 70 | hArdi somadhAnamA visha ~purA no bAdhAd duritAti pAraya 56 9, 99 | yaM gAva AsabhirdadhuH purA nUnaM ca sUrayaH ~taM gAthayA 57 10, 10 | patistanvamAvivishyAH ~na yat purA cakRmA kad dha nUnaM RtA 58 10, 17 | AghRNiH sarvavIro.aprayuchan pura etuprajAnan ~prapathe pathamajaniSTa 59 10, 20 | RbhvA yajñe ~minvan sadma pura eti ~sa hi kSemo haviryajñaH 60 10, 39 | anApirajñA asajAtyAmatiH purA tasyAabhishasterava spRtam ~ 61 10, 76 | dhyasya savanaM viverapo yathA purA manavegAtumashret ~goarNasi 62 10, 86 | vishvasmAdindra uttaraH ~saMhotraM sma purA nArI samanaM vAva gachati ~ 63 10, 97 | pUrvA jAtA devebhyastriyugaM purA ~manainu babhrUNAmahaM shataM 64 10, 97 | AtmAyakSmasya nashyati purA jIvagRbho yathA ~yasyauSadhIH 65 10, 99 | sutvA yad yajato dIdayad gIH pura iyAno abhivarpasA bhUt ~ 66 10, 103| bRhaspatirdakSiNA yajñaH pura etusomaH ~devasenAnAmabhibhañjatInAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License