Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sutah 59
sutahsumakha 1
sutakre 1
sutam 65
sutama 4
sutamandhah 1
sutambharo 1
Frequency    [«  »]
65 girah
65 idam
65 priyam
65 sutam
65 ud
64 nasatya
64 pita

Rig Veda (Sanskrit)

IntraText - Concordances

sutam

   Book, Hymn
1 1, 3 | gata ~dAshvAMso dAshuSaH sutam ~vishve devAso apturaH sutamA 2 1, 10 | indra kaushika mandasAnaH sutaM piba ~navyamAyuHpra sU tira 3 1, 16 | stomaM A gahyupedaM savanaM sutam ~gauro natRSitaH piba ~ime 4 1, 21 | havAmaha upedaM savanaM sutam ~indrAgnI eha gachatAm ~ 5 1, 28 | sotRbhiH ~indrAya madhumat sutam ~ucchiSTaM camvorbhara somaM 6 1, 84 | kRNotu vagnunA ~imamindra sutaM piba jyeSThamamartyaM madam ~ 7 1, 125| vasumatA rathena ~aMshoH sutaM pAyaya matsarasya kSayadvIraM 8 2, 23 | tuvishuSmastRpat somamapibad viSNunA sutaM yathAvashat ~sa IM mamAda 9 3, 13 | HYMN 13~~indrAgnI A gataM sutaM gIrbhirnabho vareNyam ~asya 10 3, 13 | jigAti cetanaH ~ayA pAtamimaM sutam ~indramagniM kavichadA yajñasya 11 3, 23 | agniryasmin somamindraH sutaM dadhe jaThare vAvashAnaH ~ 12 3, 44 | andhasaH ~indra kratuvidaM sutaM somaM harya puruSTuta ~pibA 13 3, 44 | indavaH ~dadhiSvA jaThare sutaM somamindra vareNyam ~tava 14 3, 44 | indavaH ~girvaNaH pAhi naH sutaM madhordhArAbhirajyase ~indra 15 3, 46 | gahi barhiSThAM grAvabhiH sutam ~kuvin nvasya tRpNavaH ~ 16 3, 46 | naH piba ~AgatyA vRSabhiH sutam ~tubhyedindra sva okye somaM 17 3, 51 | somamindra devebhiH sakhibhiH sutaM naH ~yAnAbhajo maruto ye 18 3, 55 | marudbhirindra sakhibhiH sutaM naH ~jAtaM yat tvA pari 19 3, 55 | sAkaM pibatu vRtrakhAdaH sutaM somaM dAshuSaH sve sadhasthe ~ 20 3, 55 | sadhasthe ~idaM hyanvojasA sutaM rAdhAnAM pate ~pibA tvasya 21 3, 66 | RbhubhirvAjavadbhiH samukSitaM sutaM somamA vRSasvA gabhastyoH ~ 22 4, 35 | vRSaNo mandasAnAH || ~prAtaH sutam apibo haryashva mAdhyaMdinaM 23 4, 46 | 46~~agram pibA madhUnAM sutaM vAyo diviSTiSu | ~tvaM hi 24 5, 29 | sAkam indro manuSaH sarAMsi sutam pibad vRtrahatyAya somam || ~ 25 5, 40 | HYMN 40~~A yAhy adribhiH sutaM somaM somapate piba | ~vRSann 26 5, 64 | devakSatre rushadgavi | ~sutaM somaM na hastibhir A paDbhir 27 5, 71 | pipyataM dhiyaH || ~upa naH sutam A gataM varuNa mitra dAshuSaH | ~ 28 5, 78 | haMsAv iva patatam A sutAM upa || ~ashvinA hariNAv 29 5, 78 | haMsAv iva patatam A sutAM upa || ~ashvinA vAjinIvasU 30 5, 78 | haMsAv iva patatam A sutAM upa || ~atrir yad vAm avarohann 31 6, 46 | idandhaso.adhvaryo pra bharA sutam ~kuvit samasya jenyasya 32 6, 64 | somamanya upAsadat pAtave camvoH sutam ~karambhamanya ichati ~ajA 33 6, 67 | anUSata ~pibataM shambhuvA sutam ~yA vAM santi puruspRho 34 6, 67 | gachataM naropedaM savanaM sutam ~indrAgnI somapItaye ~tamILiSva 35 6, 76 | indrAvaruNA sutapAvimaM sutaM somaM pibataM madyaM dhRtavratA ~ 36 8, 4 | AmuSyA somamapibashcamU sutaM jyeSThaM tad dadhiSe sahaH ~ 37 8, 6 | haryatAbhyAm ~imamindra sutaM piba ~tvAmid vRtrahantama 38 8, 8 | pibAthoashvinA madhu kaNvAnAM savane sutam ~A no yAtaM divas paryAntarikSAdadhapriyA ~ 39 8, 33 | vaso nireka ukthinaH ~kadA sutaM tRSANa oka A gama indra 40 8, 35 | hAridraveva patatho vanedupa somaM sutaM mahiSevAva gachathaH ~sajoSasA 41 8, 35 | patatho adhvagAviva somaM sutaM mahiSevAva gachathaH ~sajoSasA 42 8, 35 | patatho havyadAtaye somaM sutaM mahiSevAva gachathaH ~sajoSasA 43 8, 38 | bodhatam ~juSethAM yajñamiSTaye sutaM somaM sadhastutI ~indrAgnI 44 8, 45 | yudhi ~abhi tvA vRSabhA sute sutaM sRjAmi pItaye ~tRmpA vyashnuhI 45 8, 46 | purUvasuM madAya harayaH sutam ~yaste mado vareNyo ya indra 46 8, 51 | sAMvaraNau somamindrApibaH sutam ~nIpAtithau maghavan medhyAtithau 47 8, 52 | vivasvati somaM shakrApibaH sutam ~yathA trite chanda indra 48 8, 65 | mahAnugra IshAnakRt ~ehi naH sutaM piba ~sutAvantastvA vayaM 49 8, 66 | vajriNam ~tasmA u adya samanA sutaM bharA nUnaM bhUSata shrute ~ 50 8, 76 | ukthinaH ~pibedindra marutsakhA sutaM somaM diviSTiSu ~vajraM 51 8, 76 | avepayaH ~somamindracamU sutam ~anu tvA rodasI ubhe krakSamANamakRpetAm ~ 52 8, 92 | kRSTiSu ~indrAya madvane sutaM pari STobhantu no giraH ~ 53 8, 93 | mRLayAsinaH ~upa no haribhiH sutaM yAhi madAnAM pate ~upa no 54 8, 93 | shatakratuH ~upa no haribhiH sutam ~tvaM hi vRtrahanneSAM pAtA 55 8, 93 | somAnAmasi ~upa no haribhiH sutam ~indra iSe dadAtu na RbhukSaNaM 56 8, 95 | madAya kamindra shyenAbhRtaM sutam ~tvaM hishashvatInAM patI 57 9, 6 | rasaM madAya devavItaye ~sutaM bharAya saM sRja ~devo devAya 58 9, 11 | hastacyutebhir adribhiH sutaM somam punItana | ~madhAv 59 9, 51 | HYMN 51~~adhvaryo adribhiH sutaM somaM pavitra A sRja ~punIhIndrAya 60 9, 63 | itibruvan ~parIto vAyave sutaM gira indrAya matsaram ~avyo 61 9, 68 | tvAM mRjanti dasha yoSaNaH sutaM soma RSibhirmatibhirdhItibhirhitam ~ 62 9, 107| HYMN 107~~parIto SiñcatA sutaM somo ya uttamaM haviH ~dadhanvAnyo 63 9, 110| RNayA na Iyase ~anu hi tvA sutaM soma madAmasi mahe samaryarAjye ~ 64 10, 24 | somamimaM piba madhumantaM camU sutam ~asme rayiMni dhAraya vi 65 10, 105| shmashA rudhad vAH ~dIrghaM sutaM vAtApyAya ~harI yasya suyujA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License