Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gir 3
gira 75
giraa 1
girah 65
giram 7
giramaksitotih 1
giramimam 1
Frequency    [«  »]
66 sakha
66 sya
66 yadi
65 girah
65 idam
65 priyam
65 sutam

Rig Veda (Sanskrit)

IntraText - Concordances

girah

   Book, Hymn
1 1, 3 | shavIrayA dhiyA ~dhiSNyA vanataM giraH ~dasrA yuvAkavaH sutA nAsatyA 2 1, 5 | shatakrato ~tvAM vardhantu no giraH ~akSitotiH sanedimaM vAjamindraH 3 1, 6 | yathA matimachA vidadvasuM giraH ~mahAmanUSata shrutam ~indreNa 4 1, 6 | rocanAdadhi ~samasminnRñjate giraH ~ito vA sAtimImahe divo 5 1, 9 | sacaiSusavaneSvA ~asRgramindra te giraH prati tvAmudahAsata ~ajoSA 6 1, 10 | havaM nU cid dadhiSva me giraH ~indra stomamimaM mama kRSvA 7 1, 11 | avIvRdhan samudravyacasaM giraH ~rathItamaMrathInAM vAjAnAM 8 1, 25 | rathamadhi kSami ~etA juSata me giraH ~imaM me varuNa shrudhI 9 1, 26 | sakhyasya ca ~imA u Su shrudhI giraH ~yaccid dhi shashvatA tanA 10 1, 37 | shavaH || ~ud u tye sUnavo giraH kASThA ajmeSv atnata | ~ 11 1, 45 | ghRtAhavana santyemA u Su shrudhI giraH ~yAbhiH kaNvasya sUnavo 12 1, 57 | prabhUvaso ~nahi tvadanyo girvaNo giraH saghat kSoNIriva prati no 13 1, 64 | na dhIro manasA suhastyo giraH samañje vidatheSvAbhuvaH ~ 14 1, 93 | savedasA sahUtI vanataM giraH ~saM devatrA babhUvathuH ~ 15 1, 122| varivasyantu devAH ~aryo giraH sadya A jagmuSIrosrAshcAkantUbhayeSvasme ~ 16 1, 151| gachatho vItho adhvaramachA giraH sumatiM gantamasmayu ~yuvAM 17 2, 6 | vaneH ~imA u Su shrudhI giraH ~ayA te agne vidhemorjo 18 3, 25 | vishvebhiragnibhirdevebhirmahayA giraH ~yajñeSu yau cAyavaH ~agne 19 3, 31 | jAnannagna A sIdAthA no vardhayA giraH ~tanUnapAducyate garbha 20 3, 43 | syAma duritAdabhIke ~imA giraH somapAH somavRddha juSasvendra 21 3, 44 | vRtrahan ~imA juSasva no giraH ~yadantarA parAvatamarvAvataM 22 5, 10 | AnashuH || ~ye agne candra te giraH shumbhanty ashvarAdhasaH | ~ 23 5, 11 | iyam astu shaM hRde | ~tvAM giraH sindhum ivAvanIr mahIr A 24 5, 39 | prashastaye pUrvIbhir jujuSe giraH || ~asmA it kAvyaM vaca 25 5, 39 | brahmavAhase giro vardhanty atrayo giraH shumbhanty atrayaH ||~ ~ 26 5, 41 | shRNotu na UrjAm patir giraH sa nabhas tarIyAM iSiraH 27 5, 65 | darshato mitro vA vanate giraH || ~tA hi shreSThavarcasA 28 6, 17 | bravANi te.agna itthetarA giraH ~ebhirvardhAsa indubhiH ~ 29 6, 17 | sahaskRta ~agne sasRjmahe giraH ~upa chAyAmiva ghRNeraganma 30 6, 48 | vishvacarSaNim ~yaM vardhayantId giraH patiM turasya rAdhasaH ~ 31 6, 50 | gomataH ~yat sImupa shravad giraH ~kuvitsasya pra hi vrajaM 32 6, 50 | sute\-sute nakSante girvaNo giraH ~vatsaM gAvona dhenavaH ~ 33 6, 58 | gachatha ~upa naH sUnavo giraH shRNvantvamRtasya ye ~sumRLIkA 34 6, 77 | kalashA somadhAnA ~pra vAM giraH shasyamAnA avantu pra stomAso 35 7, 5 | tvAmagne harito vAvashAnA giraH sacante dhunayo ghRtAcIH ~ 36 7, 15 | vaSaTkRtimagnirjuSata no giraH ~yajiSTho havyavAhanaH ~ 37 7, 32 | vasUnAM nU cin no mardhiSad giraH ~sadyashcid yaH sahasrANi 38 7, 45 | martabhojanamadha rAsate naH ~imA giraH savitAraM sujihvaM pUrNagabhastimILate 39 7, 46 | imA rudrAya sthiradhanvane giraH kSipreSave devAya svadhAvne ~ 40 7, 94 | jariturhavamindrAgnI vanataM giraH ~IshAnApipyataM dhiyaH ~ 41 8, 6 | ivAjani ~ahaM pratnena manmanA giraH shumbhAmi kaNvavat ~yenendraHshuSmamid 42 8, 13 | vicarSaNiratiprashardhayad giraH ~vayA ivAnu rohate juSanta 43 8, 13 | juSanta yat ~pratnavajjanayA giraH shRNudhI jariturhavam ~made\- 44 8, 13 | yajñamatnata ~tamid vardhantuno giraH sadAvRdham ~stotA yat te 45 8, 32 | yathA sRjA tvA yachantu me giraH ~nimnamApo na sadhryak ~ 46 8, 43 | vedhaso.agnerastRtayajvanaH ~giraH stomAsa Irate ~asmai te 47 8, 44 | cittibhiH ~tvAM vardhantu no giraH ~adabdhasya svadhAvato dUtasya 48 8, 84 | dAshuSo nR^In pAhi shRNudhI giraH ~rakSA tokamuta tmanA ~kayA 49 8, 84 | sukSitIH ~vAjadraviNaso giraH ~kasya nUnaM parINaso dhiyo 50 8, 84 | dampate ~goSAtA yasyate giraH ~taM marjayanta sukratuM 51 8, 92 | sutaM pari STobhantu no giraH ~arkamarcantu kAravaH ~yasmin 52 8, 92 | yajñamatnata ~tamid vardhantuno giraH ~A tvA vishantvindavaH samudramiva 53 8, 92 | parAkAttAccidadrivastvAM nakSanta no giraH ~araM gamAma te vayam ~evA 54 8, 103| vardhanamagniM nakSanta no giraH ~pra daivodAso agnirdevAnachA 55 9, 6 | vItaye ~guhA cid dadhiSe giraH #~ ~ 56 9, 20 | bhara ~tvaM rAjeva suvrato giraH somA viveshitha ~punAno 57 9, 25 | yatrAmRtAsa Asate ~aruSo janayan giraH somaH pavata AyuSak ~indraM 58 9, 40 | suvIryam ~jariturvardhayA giraH ~punAna indavA bhara soma 59 9, 43 | taM no vishvA avasyuvo giraH shumbhanti pUrvathA ~indumindrAya 60 9, 61 | mIDhvaH ~punAno vardhano giraH ~tvotAsastavAvasA syAma 61 9, 114| stomaiH kashyapodvardhayan giraH ~somaMnamasya rAjAnaM yo 62 10, 61 | namasvAnvishvatra yasminnA giraH samIcIH pUrvIva gatUrdAshat 63 10, 91 | matayo vAco asmadAn Rco giraH suSTutayaHsamagmata ~vasUyavo 64 10, 96 | tvAvishantu harivarpasaM giraH ~hariM hi yonimabhi ye samasvaran 65 10, 160| sutAstubhyamu sotvAsastvAM giraH shvAtryAA hvayanti ~indredamadya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License