Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pisprshah 1
pisprshati 1
pistam 1
pita 64
pitah 3
pitaisam 1
pitakrnod 1
Frequency    [«  »]
65 sutam
65 ud
64 nasatya
64 pita
63 devesu
63 dyavaprthivi
63 gahi

Rig Veda (Sanskrit)

IntraText - Concordances

pita

   Book, Hymn
1 1, 30 | tuvipratiM naram ~yaM te pUrvaM pitA huve ~taM tvA vayaM vishvavArA 2 1, 31 | Adhrasya cit pramatirucyase pitA pra pAkaMshAssi pra disho 3 1, 31 | imamadhvAnaM yamagAma dUrAt ~ApiH pitA pramatiH somyAnAM bhRmirasy 4 1, 38 | kad dha nUnaM kadhapriyaH pitA putraM na hastayoH | ~dadhidhve 5 1, 46 | apAM piparti papurirnarA ~pitA kuTasya carSaNiH ~AdAro 6 1, 69 | kratvA babhUtha bhuvo devAnAM pitA putraH san ~vedhA adRpto 7 1, 80 | dadhurarcann... ~yamatharva manuS pitA dadhyaM dhiyamatnata ~tasmin 8 1, 89 | aditirdyauraditirantarikSamaditirmAtA sa pitA sa putraH ~vishve devA aditiH 9 1, 90 | rajaH ~madhu dyaurastu naH pitA ~madhumAn no vanaspatirmadhumAnastu 10 1, 114| yacchaM ca yoshca manurAyeje pitA tadashyAma tavarudra praNItiSu ~ 11 1, 160| uruvyacasA mahinI asashcatA pitA mAtA ca bhuvanAni rakSataH ~ 12 1, 160| sudhRSTame vapuSye na rodasI pitA yat sImabhi rUpairavAsayat ~ 13 1, 164| nirRtimA vivesha ~dyaurme pitA janitA nAbhiratra bandhurme 14 1, 164| uttAnayoshcamvoryonirantaratrA pitA duhiturgarbhamAdhAt ~pRchAmi 15 1, 185| pAtAmavadyAd duritAdabhIke pitA mAtA ca rakSatAmavobhiH ~ 16 1, 191| pratibuddhA abhUtana ~dyaurvaH pitA pRthivI mAtA somo bhrAtAditiH 17 2, 5 | HYMN 5~~hotAjaniSTa cetanaH pitA pitRbhya Utaye ~prayakSañ 18 2, 36 | mayobhu ~yAni manuravRNItA pitA nastA shaM ca yoshcarudrasya 19 3, 3 | sumnAni yajamAna A cake ~pitA yajñAnAmasuro vipashcitAM 20 3, 33 | Rtasya dIdhitiMsaparyan ~pitA yatra duhituH sekaM Rñjan 21 4, 1 | vishve amRtA akRNvan dyauS pitA janitA satyam ukSan || ~ 22 4, 17 | marDitA somyAnAm | ~sakhA pitA pitRtamaH pitNAM kartem 23 5, 3 | bhUri nAma vandamAno dadhAti pitA vaso yadi taj joSayAse | ~ 24 5, 4 | havyavAL agnir ajaraH pitA no vibhur vibhAvA sudRshIko 25 5, 43 | vAjAya pRthivI amRdhre | ~pitA mAtA madhuvacAH suhastA 26 5, 60 | vAvRdhuH saubhagAya | ~yuvA pitA svapA rudra eSAM sudughA 27 5, 83 | stanayitnunehy apo niSiñcann asuraH pitA naH || ~abhi kranda stanaya 28 6, 1 | trAtA taraNe cetyo bhUH pitA mAtA sadamin mAnuSANAm ~ 29 6, 17 | AhutaH ~garbhe mAtuH pituS pitA vididyutAno akSare ~sIdannRtasya 30 6, 19 | bRhadindra svadhAva ime pItA ukSayanta dyumantam ~mahAmanUnaM 31 6, 52 | nava ca dehyo han ~ayaM me pIta udiyarti vacamayaM manISAmushatImajIgaH ~ 32 6, 78 | dyaushca pRthivI ca pinvatAM pitA mAtA vishvavidA sudaMsasA ~ 33 6, 81 | dvibarhajmA prAgharmasat pitA na A rodasI vRSabho roravIti ~ 34 6, 83 | viSphurantIamitrAn ~bahvInAM pitA bahurasya putrashcishcA 35 7, 32 | maghavan na ApyaM vasyo asti pitA cana ~taraNirit siSAsati 36 7, 32 | indra kratuM na A bhara pitA putrebhyo yathA ~shikSA 37 7, 52 | ratnaM devasya savituriyAnAH ~pitA ca tan no mahAn yajatro 38 7, 55 | stotR^Inindrasya ... ~sastu mAtA sastu pitA sastu shvA sastu vishpatiH ~ 39 7, 98 | prati gRbhNAti mAtA tena pitA vardhate tena putraH || ~ 40 8, 48 | martyasya ~shaM no bhava hRda A pIta indo piteva soma sUnave 41 8, 48 | AyurjIvase somatArIH ~ime mA pItA yashasa uruSyavo rathaM 42 8, 52 | shravasyavaH ~yo no dAtA sa naH pitA mahAnugra IshAnakRt ~ayAmannugro 43 8, 63 | kratubhirAnaje ~yasya dvArA manuS pitA deveSu dhiya Anaje ~divo 44 8, 98 | pRtanASaham ~tvaM hi naH pitA vaso tvaM mAtA shatakrato 45 9, 76 | yaH sUryasyAsireNa mRjyate pitA matInAmasamaSTakAvyaH ~vRSeva 46 9, 82 | pariyAsi nirNijam ~parjanyaH pitA mahiSasya parNino nAbhA 47 9, 86 | jyotiryajñasya pavate madhu priyaM pitA devAnAM janitA vibhUvasuH ~ 48 9, 86 | prajAvad rayimashvapastyaM pIta indavindramasmabhyaM yAcatAt ~ 49 9, 87 | indurashastihA vRjanaM rakSamANaH ~pitA devAnAM janitA sudakSo viSTambho 50 9, 89 | vAvRdhe shyenajUto duha IM pitA duha IM piturjAm ~siMhaM 51 9, 108| pItvA vRSabho vRSAyate.asya pItA svarvidaH ~sa supraketo 52 9, 109| pavasva soma mahAn samudraH pitA devAnAM vishvAbhi dhAma || ~ 53 10, 14 | mAdayasva ~vivasvantaM huve yaH pitA te.asmin yajñe barhiSyAniSadya ~ 54 10, 22 | bhartA vajrasya dhRSNoH pitA putramiva priyam ~yujAno 55 10, 34 | yasyAgRdhad vedane vAjyakSaH ~pitA matA bhrAtara enamAhurna 56 10, 61 | sAnauniSiktaM sukRtasya yonau ~pitA yat svAM duhitaramadhiSkan 57 10, 67 | imAM dhiyaM saptashIrSNIM pitA na RtaprajAtAM bRhatImavindat ~ 58 10, 82 | HYMN 82~~cakSuSaH pitA manasA hi dhIro ghRtamene 59 10, 82 | yatrAsaptaRSIn para ekamAhuH ~yo naH pitA janitA yo vidhAtA dhAmAni 60 10, 100| yajño manuH pramatirnaH pitA hi kamAsarvatAtimaditiM 61 10, 119| pra vAtA iva dodhata un mA pItA ayaMsata ~kuvit ... ~un 62 10, 119| ayaMsata ~kuvit ... ~un mA pItA ayaMsata rathamashvA ivAshavaH ~ 63 10, 135| yamaH ~atrA novishpatiH pitA purANAnanu venati ~purANAnanuvenantaM 64 10, 138| vibhinnambharati pradhiM pitA ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License