Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tsari 1
tsaruh 1
tu 38
tubhyam 63
tubhyamabhrtastvamasya 1
tubhyamagre 1
tubhyamanvindra 1
Frequency    [«  »]
63 dyavaprthivi
63 gahi
63 suryam
63 tubhyam
62 huve
62 made
62 namasa

Rig Veda (Sanskrit)

IntraText - Concordances

tubhyam

   Book, Hymn
1 1, 121| druho mAnuSasya duro vaH ~tubhyaM payo yat pitarAvanItAM rAdhaH 2 1, 129| parivRNakSi martyam | indrota tubhyaM taddive tad rudrAya svayashase ~ 3 1, 134| citrA navyeSu rashmiSu | tubhyaM dhenuH sabardughA vishvA 4 1, 134| vakSaNAbhyodiva A vakSaNAbhyaH ~tubhyaM shukrAsaH shucayasturaNyavo 5 1, 135| niyutvate shatinIbhirniyutvate | tubhyaM hi pUrvapItaye devA devAya 6 1, 139| sutA adriSutAsa udbhidas tubhyaM sutAsa udbhidaH | ~te tvA 7 2, 40 | HYMN 40~~tubhyaM hinvAno vasiSTa gA apo.adhukSan 8 2, 40 | ojaH pradivi bAhvorhitaH ~tubhyaM suto maghavan tubhyamAbhRtastvamasya 9 3, 15 | tasthaturduroNe ~mitrashca tubhyaM varuNaH sahasvo.agne vishve 10 3, 15 | adrogheNa vacasA satyamagne ~tubhyaM dakSa kavikrato yAnImA deva 11 3, 22 | shreSThaM no dhehi vAryam ~tubhyaM stokA ghRtashcuto.agne viprAya 12 3, 22 | yajñasya prAvitA bhava ~tubhyaM shcotantyadhrigo shacIva 13 3, 55 | rakSanti jIrayo vanAni ~tubhyaM brahmANi gira indra tubhyaM 14 3, 55 | tubhyaM brahmANi gira indra tubhyaM satrA dadhire harivo juSasva ~ 15 3, 56 | juSasvendrA gurasva ca ~tubhyaM havyAni sisrate ~puroLAshaM 16 3, 56 | dive\-dive sadRshIrindra tubhyaM vardhantu tvA somapeyAya 17 3, 66 | shacyA puruSTuta ~imAni tubhyaM svasarANi yemire vratA devAnAM 18 4, 2 | pIparo dAshvAMsam || ~yas tubhyam agne amRtAya dAshad duvas 19 4, 3 | jareta || ~etA vishvA viduSe tubhyaM vedho nIthAny agne niNyA 20 4, 6 | akAri brahma samidhAna tubhyaM shaMsAty ukthaM yajate vy 21 4, 17 | HYMN 17~~tvam mahAM indra tubhyaM ha kSA anu kSatram maMhanA 22 4, 50 | ta RtaspRsho ni SeduH | ~tubhyaM khAtA avatA adridugdhA madhva 23 5, 1 | vishAm atithir mAnuSINAm || ~tubhyam bharanti kSitayo yaviSTha 24 5, 6 | dasma vishpate havyavAT tubhyaM hUyata iSaM stotRbhya A 25 5, 11 | agne madhumattamaM vacas tubhyam manISA iyam astu shaM hRde | ~ 26 5, 29 | adha kratvA maghavan tubhyaM devA anu vishve adaduH somapeyam | ~ 27 5, 43 | vAse || ~bRhad vayo bRhate tubhyam agne dhiyAjuro mithunAsaH 28 6, 19 | pacacchataM mahiSAnindra tubhyam ~pUSA viSNustrINi sarAMsi 29 6, 23 | yA ha siSvap ~dIdayadit tubhyaM somebhiH sunvan dabhItiridhmabhRtiH 30 6, 44 | HYMN 44~~indra piba tubhyaM suto madAyAva sya harI vi 31 6, 45 | aheLamAna upa yAhi yajñaM tubhyaM pavanta indavaH sutAsaH ~ 32 6, 48 | normayo madantaH ~indra pra tubhyaM vRSabhiH sutAnAM vRSNe bharantivRSabhAya 33 7, 14 | yAhi vaSaTkRtiM juSANaH ~tubhyaM devAya dAshataH syAma yUyaM 34 7, 22 | tubhyedimA savanA shUra vishvA tubhyaM brahmANi vardhanA kRNomi ~ 35 7, 29 | HYMN 29~~ayaM soma indra tubhyaM sunva A tu pra yAhi harivastadokAH ~ 36 7, 32 | rayirnashat ~sushaktirin maghavan tubhyaM mAvate deSNaM yat pArye 37 7, 64 | eSa stomo varuNa mitra tubhyaM somaH shukro na vAyave.ayAmi ~ 38 7, 86 | me kavayashcidAhurayaM ha tubhyaM varuNo hRNIte ~kimAga Asa 39 7, 86 | kavitaro junAti ~ayaM su tubhyaM varuNa svadhAvo hRdi stoma 40 8, 2 | girashca yAste girvAha ukthA ca tubhyaM tAni ~satrA dadhire shavAMsi ~ 41 8, 6 | matim ~uta brahmaNyA vayaM tubhyaM pravRddha vajrivaH ~viprA 42 8, 33 | dadhanve vRSaNaM nadISvA tubhyaM sthAtarharINAm ~endra yAhi 43 8, 39 | nabhantAmanyake same ~agne manmAni tubhyaM kaM ghRtaM na juhva Asani ~ 44 8, 43 | goSThaM gAva ivAshata ~tubhyaM tA aN^girastama vishvAH 45 8, 43 | taM tvA gIrbhirhavAmahe ~tubhyaM ghet te janA ime vishvAH 46 8, 60 | sharman sacate suSAmaNyagne tubhyaM cikitvanA ~iSaNyayA naH 47 8, 93 | voLhAmabhi prayo hitam ~tubhyaM somAH sutA ime stIrNaM barhirvibhAvaso ~ 48 9, 31 | dyumnavardhanaH ~bhavA vAjAnAM patiH ~tubhyaM vAtA abhipriyastubhyamarSanti 49 9, 31 | bhavA vAjasya saMgathe ~tubhyaM gAvo ghRtaM payo babhro 50 9, 66 | prashiSaM soma sisrate ~tubhyaM dhAvanti dhenavaH ~pra soma 51 9, 88 | HYMN 88~~ayaM soma indra tubhyaM sunve tubhyaM pavate tvamasya 52 9, 88 | soma indra tubhyaM sunve tubhyaM pavate tvamasya pAhi ~tvaM 53 9, 94 | vishvAni hi suSahA tAni tubhyaM pavamAna bAdhasesoma shatrUn ~ ~ 54 10, 56 | vAmamasmabhyaM dhAtusharma tubhyam ~ahruto maho dharuNAya devAn 55 10, 104| 104~~asAvi somaH puruhUta tubhyaM haribhyAM yajñamupa yAhitUyam ~ 56 10, 104| haribhyAM yajñamupa yAhitUyam ~tubhyaM giro vipravIrA iyAnA dadhanvira 57 10, 104| mimikSuryamadraya indra tubhyaM tebhirvardhasvamadamukthavAhaH ~ 58 10, 104| prayai sutasyaharyashva tubhyam ~indra dhenAbhiriha mAdayasva 59 10, 116| vAvRdhasva ~idaM havirmaghavan tubhyaM rAtaM prati samrAL ahRNAnogRbhAya ~ 60 10, 116| prati samrAL ahRNAnogRbhAya ~tubhyaM suto maghavan tubhyaM pakvo. 61 10, 116| ahRNAnogRbhAya ~tubhyaM suto maghavan tubhyaM pakvo.addhIndra pibaca prasthitasya ~ 62 10, 148| bhakSaiH ~imA brahmendra tubhyaM shaMsi dA nRbhyo nRNAM shUrashavaH ~ 63 10, 160| rIraman tubhyamimesutAsaH ~tubhyaM sutAstubhyamu sotvAsastvAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License