Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
suryadadhi 1
suryah 22
suryahnahna 1
suryam 63
suryama 2
suryamaditeyam 1
suryamaganma 1
Frequency    [«  »]
63 devesu
63 dyavaprthivi
63 gahi
63 suryam
63 tubhyam
62 huve
62 made

Rig Veda (Sanskrit)

IntraText - Concordances

suryam

   Book, Hymn
1 1, 7 | indro dIrghAya cakSasa A sUryaM rohayad divi ~vi gobhiradrimairayat ~ 2 1, 23 | varUthaM tanve mama ~jyok ca sUryaM dRshe ~idamApaH pra vahata 3 1, 32 | mAyinAmaminAH prota mAyAH ~At sUryaM janayan dyAmuSAsaM tAdItnAshatruM 4 1, 35 | apAmIvAm bAdhate veti sUryam abhi kRSNena rajasA dyAm 5 1, 50 | ketavaH ~dRshe vishvAya sUryam ~apa tye tAyavo yathA nakSatrA 6 1, 51 | yadindra shavasAvadhIrahimAdit sUryaM divyArohayo dRshe ~tvaM 7 1, 52 | bAhvorvajramAyasamadhArayo divyA sUryaM dRshe ~bRhat svashcandramamavad 8 1, 100| samadanasya kartAsmAkebhirnRbhiH sUryaM sanat ~asminnahan satpatiH 9 1, 112| udAjata tAbhir... ~yAbhiH sUryaM pariyAthaH parAvati mandhAtAraM 10 1, 117| suSupvAMsaM na nirRterupasthe sUryaM na dasrA tamasi kSiyantam ~ 11 1, 130| harito na sUryamahAvishveva sUryam ~avindad divo nihitaM guhA 12 1, 164| divyasthabhAyad rathantare sUryaM paryapashyat ~gAyatrasya 13 1, 175| pAtraM na shociSA ~muSAya suryaM kave cakramIshAna ojasA ~ 14 2, 12 | yasya vishve rathAsaH ~yaH sUryaM ya uSasaM jajAna yo apAM 15 2, 20 | prairayadahihAchA samudram ~ajanayat sUryaM vidad gA aktunAhnAM vayunAni 16 3, 37 | dhIraNAsaH ~sasAnAtyAnuta sUryaM sasAnendraH sasAna purubhojasaM 17 3, 43 | tadindro dasabhirdashagbhiH sUryaM vivedatamasi kSiyantam ~ 18 3, 48 | ratham ~haryannuSasamarcayaH sUryaM haryannarocayaH ~vidvAMScikitvAn 19 4, 13 | vrataM varuNo yanti mitro yat sUryaM divy Arohayanti || ~yaM 20 4, 13 | anavasyanto artham| ~taM sUryaM haritaH sapta yahvI spashaM 21 4, 25 | sharma yaMsaj jyok pashyAt sUryam uccarantam | ~ya indrAya 22 4, 30 | yudhyate | ~muSAya indra sUryam || ~yatra devAM RghAyato 23 4, 30 | martyAya kam ariNA indra sUryam | ~prAvaH shacIbhir etasham || ~ 24 4, 44 | ashvinA saMgatiM goH | ~yaH sUryAM vahati vandhurAyur girvAhasam 25 5, 27 | kSatraM dhArayatam bRhad divi sUryam ivAjaram ||~ ~ 26 5, 40 | vartamAnA avAhan | ~gULhaM sUryaM tamasApavratena turIyeNa 27 5, 40 | mAyA aghukSat || ~yaM vai sUryaM svarbhAnus tamasAvidhyad 28 5, 63 | vishvam bhuvanaM vi rAjathaH sUryam A dhattho divi citryaM ratham ||~ ~ 29 5, 85 | kratuM varuNo apsv agniM divi sUryam adadhAt somam adrau || ~ 30 6, 19 | vAvRdhasvotagIrbhiH ~AviH sUryaM kRNuhi pIpihISo jahi shatrUnrabhi 31 6, 34 | jagatashcarSaNInAM sAkaM sUryaM janayan dyAmuSAsam ~ ~ 32 6, 80 | prathamAni cakrathuH ~yuvaM sUryaM vividathuryuvaM svarvishvA 33 6, 80 | indrAsomA vAsayatha uSAsamut sUryaM nayatho jyotiSA saha ~upa 34 7, 44 | bubudhAno agnimupa bruva uSasaM sUryaM gAm ~bradhnaM mA.nshcatorvaruNasya 35 7, 60 | sadhasthAd yA IM vahanti sUryaM ghRtAcIH ~dhAmAni mitrAvaruNA 36 7, 66 | sapta svasAraH suvitAya sUryaM vahanti harito rathe ~taccakSurdevahitaM 37 7, 78 | purastAjjyotiryachantIruSasovibhAtIH ~ajIjanan sUryaM yajñamagnimapAcInaM tamo 38 7, 80 | yuvatirahrayANA prAcikitat sUryaM yajñamagnim ~ashvAvatIrgomatIrna 39 7, 97 | cakrathur ulokaM janayantA sUryam uSAsam agnim | ~dAsasya 40 8, 6 | garbhamacakriran ~pari dharmeva sUryam ~tvAmicchavasas pate kaNvA 41 8, 7 | mahatIrapaH saM kSoNI samu sUryam ~saM vajraM parvasho dadhuH ~ 42 8, 25 | pitvo'viSasya dAvane ~tat sUryaM rodasI ubhe doSA vastorupa 43 8, 52 | bRhatIradhUnuta saM kSoNI samu sUryam ~saM shukrAsaH shucayaH 44 8, 89 | jantvam ~AmAsu pakvamairaya A sUryaM rohayo divi ~gharmaM na 45 8, 99 | girvaNaH ~shrAyanta iva sUryaM vishvedindrasya bhakSata ~ 46 9, 4 | tavotibhirjyok pashyema sUryam ~athA ... ~abhyarSa svAyudha 47 9, 17 | na bhrAjase divam ~iSNan sUryaM na codayaH ~abhi viprA anUSata 48 9, 23 | navIyo akramuH ~ruce jananta sUryam ~A pavamAna no bharAryo 49 9, 37 | pavamAno arocayat ~jAmibhiH sUryaM saha ~sa vRtrahA vRSA suto 50 9, 42 | rocanA divo janayannapsu sUryam ~vasAno gA apohariH ~eSa 51 9, 107| kavirabhavo devavItama A sUryaM rohayo divi ~soma u SuvANaH 52 9, 107| Udhani ~ghRNA tapantamati sUryaM paraH shakunA iva paptima ~ 53 9, 110| gAhase ~ajIjano hi pavamAna sUryaM vidhAre shakmanA payaH ~ 54 10, 16 | devAnAMvashanIrbhavAti ~sUryaM cakSurgachatu vAtamAtmA 55 10, 58 | dUrakam ~tat ta ... ~yat te sUryaM yaduSasaM mano jagAma dUrakam ~ 56 10, 65 | oSadhIrvanaspatIn pRthivImparvatAnapaH ~sUryaM divi rohayantaH sudAnava 57 10, 67 | sAkamudadherakRntat ~bRhaspatiruSasaM sUryaM gAmarkaMviveda stanayanniva 58 10, 85 | kaTukametadapASThavad viSavan naitadattave ~sUryAM yo brahmA vidyAt sa id vAdhUyamarhati ~ 59 10, 85 | tubhyamagre paryavahan sUryAM vahatunA saha ~punaHpatibhyo 60 10, 141| gIrbhirhavAmahe ~AdityAnviSNuM sUryaM brahmANaM ca bRhaspatim ~ 61 10, 154| sahasraNIthAH kavayo ye gopAyanti sUryam ~RSIntapasvato yama tapojAnapi 62 10, 156| paNim ~agne nakSatramajaramA sUryaM rohayo divi ~dadhajjyotirjanebhyaH ~ 63 10, 171| manasyave ~tvaM tyamindra sUryaM pashcA santaM puras kRdhi ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License