Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gahase 1
gahate 10
gahemahi 1
gahi 63
gahiha 1
gahindra 1
gahpaspashanastavisiradhatta 1
Frequency    [«  »]
64 pita
63 devesu
63 dyavaprthivi
63 gahi
63 suryam
63 tubhyam
62 huve

Rig Veda (Sanskrit)

IntraText - Concordances

gahi

   Book, Hymn
1 1, 4 | dyavi\-dyavi ~upa naH savanA gahi somasya somapAH piba ~godA 2 1, 6 | kAmyaiH ~ataH parijmannA gahi divo vA rocanAdadhi ~samasminnRñjate 3 1, 14 | te dhiyaH ~devebhiragna A gahi ~indravAyU bRhaspatiM mitrAgniM 4 1, 16 | somasya pItaye ~upa naH sutamA gahi haribhirindra keshibhiH ~ 5 1, 19 | hUyase ~marudbhiragna A gahi ~nahi devo na martyo mahastava 6 1, 30 | citre aruSi ~tvaM tyebhirA gahi vAjebhirduhitardivaH ~asme 7 1, 49 | HYMN 49~~uSo bhadrebhirA gahi divashcid rocanAdadhi ~vahantvaruNapsava 8 1, 84 | indra te shaviSTha dhRSNavA gahi ~A tvA pRNaktvindriyaM rajaH 9 1, 139| gIrbhir girvAha stavamAna A gahi sumRLIko na A gahi || ~o 10 1, 139| stavamAna A gahi sumRLIko na A gahi || ~o SU No agne shRNuhi 11 1, 142| gahyupa havyAni vItaye ~indrA gahi shrudhI havaM tvAM havante 12 2, 6 | no girA ~yajiSTha hotarA gahi ~antarhyagna Iyase vidvAn 13 2, 45 | sahasriNo rathAsastebhirA gahi ~niyutvAn somapItaye ~niyutvAn 14 3, 1 | vyadyaudagnirvishvAni kAvyAni vidvAn ~A no gahi sakhyebhiH shivebhirmahAn 15 3, 33 | vishvAyurvRSabho vayodhAH ~A no gahi sakhyebhiH shivebhirmahAn 16 3, 41 | yaste adriva indreha tata A gahi ~ ~ 17 3, 44 | somasya vAvRdhe ~arvAvato na A gahi parAvatashca vRtrahan ~imA 18 3, 44 | ca hUyase ~indreha tata A gahi ~ ~ 19 3, 46 | HYMN 46~~upa naH sutamA gahi somamindra gavAshiram ~haribhyAM 20 3, 46 | asmayuH ~tamindra madamA gahi barhiSThAM grAvabhiH sutam ~ 21 4, 32 | vRtrahann asmAkam ardham A gahi | ~mahAn mahIbhir UtibhiH || ~ 22 4, 32 | UtibhiH | ~anAdhRSTAbhir A gahi || ~bhUyAmo Su tvAvataH 23 5, 5 | asridhaH || ~shivas tvaSTar ihA gahi vibhuH poSa uta tmanA | ~ 24 5, 26 | adhvare || ~agne vishvebhir A gahi devebhir havyadAtaye | ~ 25 5, 51 | pItaye vishvair Umebhir A gahi | ~devebhir havyadAtaye || ~ 26 5, 51 | santya prAtaryAvabhir A gahi | ~devebhiH somapItaye || ~ 27 6, 25 | puruhUta vedho vishvavArAbhirA gahi prayajyo ~na yA adevo varate 28 6, 45 | vajrin svamoko achendrA gahi prathamo yajñiyAnAm ~yA 29 6, 61 | shAri kevaTe ~athAriSTAbhirA gahi ~shRNvantaM pUSaNaM vayamiryamanaSTavedasam ~ 30 8, 1 | raghudruvastebhirnastUyamA gahi ~A tvadya sabardughAM huve 31 8, 1 | sadhastutiM vAvAtuH sakhyurA gahi ~upastutirmaghonAM pra tvAvatvadhA 32 8, 3 | somapItaya ugra RSvebhirA gahi ~ime hi te kAravo vAvashurdhiyA 33 8, 4 | stomavAhasa indrA yachantyA gahi ~yathA gauro apA kRtaM tRSyannetyaveriNam ~ 34 8, 4 | Apitve naH prapitve tUyamA gahi kaNveSu su sacA piba ~mandantu 35 8, 4 | Rshyo na tRSyannavapAnamA gahi pibA somaM vashAnanu ~nimeghamAno 36 8, 13 | juSANa indra saptibhirna A gahi ~A tU gahi pra tu drava 37 8, 13 | saptibhirna A gahi ~A tU gahi pra tu drava matsvA sutasya 38 8, 18 | devebhirdevyadite.ariSTabharmannA gahi ~smat sUribhiH purupriye 39 8, 21 | dhAmAni vRSabha tebhirA gahi vishvebhiH somapItaye ~sIdantaste 40 8, 24 | ugra praNetaradhi Su vaso gahi ~vayaM te asya vRtrahan 41 8, 26 | madhu pibAsmAkaM savanA gahi ~tava vAyav Rtaspate tvaSTurjAmAtaradbhuta ~ 42 8, 32 | dadhase canaH ~ArAdupasvadhA gahi ~vayaM ghA te api Smasi 43 8, 34 | amuSya... ~smatpurandhirna A gahi vishvatodhIrna Utaye ~divo 44 8, 34 | amuSya ... ~sarUpairA su no gahi sambhRtaiH sambhRtAshvaH ~ 45 8, 46 | sanaH shaviSTha savanA vaso gahi gamema gomati vraje ~gavyo 46 8, 49 | yajñamAshubhirmahemata ugra ugrebhirA gahi ~ajirAso harayo ye ta Ashavo 47 8, 50 | haribhirmahemata RSva RSvebhirA gahi ~rathirAso harayo ye te 48 8, 60 | abhi prayAMsi sudhitA vaso gahi mandasva dhItibhirhitaH ~ 49 8, 65 | vipashcito.ati khyastUyamA gahi ~asme dhehishravo bRhat ~ 50 8, 66 | tirashcidaryaH savanA vaso gahi shaviSTha shrudhi me havam ~ 51 8, 82 | pratiprabharmaNi ~tIvrAH somAsa A gahi sutAso mAdayiSNavaH ~pibA 52 8, 82 | shaM hRde ~A tvashatravA gahi nyukthAni ca hUyase ~upame 53 8, 95 | mamattu ~indra shuddho na A gahi shuddhaH shuddhAbhirUtibhiH ~ 54 8, 97 | vRtrahantama yadantarikSa A gahi ~sa naH someSu somapAH suteSu 55 8, 99 | stomavAhasAmiha shrudhyupa svasaramA gahi ~matsvA sushipra harivastadImahe 56 9, 65 | mandamAnaH svAyudha ~iho SvindavA gahi ~yadadbhiH pariSicyase mRjyamAno 57 9, 72 | adhi stotrasya pavamAna no gahi ~ ~ 58 10, 9 | samagasmahi ~payasvAnagnaA gahi taM mA saM sRja varcasA ~ ~ 59 10, 14 | mAdayasva ~aN^girobhirA gahi yajñiyebhiryama vairUpairiha 60 10, 38 | muñcasva pari kutsAdihA gahi kimutvAvAn muSkayorbaddha 61 10, 150| Adityairudrairvasubhirna A gahi mRLIkAya na A gahi ~imaM 62 10, 150| Adityairudrairvasubhirna A gahi mRLIkAya na A gahi ~imaM yajñamidaM vaco jujuSANa 63 10, 167| imaM no yajñamiha bodhyA gahi spRdhojayantaM maghavAnamImahe ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License