Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devena 1
devesito 1
deveso 1
devesu 63
devesucyata 1
devesv 3
devesva 2
Frequency    [«  »]
65 ud
64 nasatya
64 pita
63 devesu
63 dyavaprthivi
63 gahi
63 suryam

Rig Veda (Sanskrit)

IntraText - Concordances

devesu

   Book, Hymn
1 1, 13 | madhumantaM tanUnapAd yajñaM deveSu naH kave ~adyA kRNuhi vItaye ~ 2 1, 15 | no vasUni yAni shRNvire ~deveSu tA vanAmahe ~draviNodAH 3 1, 18 | prAñcaM kRNotyadhvaram ~hotrA deveSu gachati ~narAshaMsaM sudhRSTamamapashyaM 4 1, 20 | abhajanta sukRtyayA ~bhAgaM deveSu yajñiyam ~ ~ 5 1, 27 | gAyatraM navyAMsam ~agne deveSu pra vocaH ~A no bhaja parameSvA 6 1, 36 | UrdhvAñcarathAya jIvase vidA deveSu no duvaH ~pAhi no agne rakSasaH 7 1, 71 | jAmibhirvi cikite vayo no vidA deveSu pramatiM cikitvAn ~A yadiSe 8 1, 73 | vAjaM samitheSvaryo bhAgaM deveSu shravasedadhAnAH ~Rtasya 9 1, 91 | tava praNItI pitaro na indo deveSu ratnamabhajanta dhIrAH ~ 10 1, 102| vavakSithAshatrurindrajanuSA sanAdasi ~tvAM deveSu prathamaM havAmahe tvaM 11 1, 105| agnirhavyA suSUdati devo deveSu medhiro vi... ~brahmA kRNoti 12 1, 113| mAnuSAn yakSyamANAnajIgastad deveSu cakRSe bhadramapnaH ~kiyAtyA 13 1, 125| shrito yaH pRNAti sa ha deveSu gachati ~tasmA Apo ghRtamarSanti 14 1, 135| tavAyaM bhAga AyuSusomo deveSu hUyate ~vaha vAyo niyuto 15 1, 142| narAshaMsaH trirA divo devo deveSu yajñiyaH ~ILito agna A vahendraM 16 1, 142| agnirhavyA suSUdati devo deveSu medhiraH ~pUSaNvate marutvate 17 1, 186| sadanI ca bhUyaH ~ni yA deveSu yatate vasUyurvi... ~ ~ 18 2, 46 | gRtsamadA RtAvari priyA deveSu juhvati ~pretAM yajñasya 19 3, 17 | sAsahishcakrirdeveSvA duvaH ~A deveSu yatata A suvIrya A shaMsa 20 3, 59 | divo vidathe patyamAnaH ~deveSu ca savitaH shlokamashrerAdasmabhyamA 21 4, 10 | sakhyA santu bhrAtrAgne deveSu yuSme | ~sA no nAbhiH sadane 22 4, 15 | san pari NIyate | ~devo deveSu yajñiyaH || ~pari triviSTy 23 4, 15 | yAty agnI rathIr iva | ~A deveSu prayo dadhat || ~pari vAjapatiH 24 4, 18 | avartyA shuna AntrANi pece na deveSu vivide marDitAram | ~apashyaM 25 4, 31 | asmAkam uttamaM kRdhi shravo deveSu sUrya | ~varSiSThaM dyAm 26 4, 36 | vAjA RbhavaH supravAcanaM deveSu vibhvo abhavan mahitvanam | ~ 27 4, 54 | prabhUtI pUruSatvatA | ~deveSu ca savitar mAnuSeSu ca tvaM 28 5, 4 | vishvavidaM dadhidhve sa deveSu vanate vAryANi || ~juSasvAgna 29 5, 4 | triSadhastha havyam | ~vayaM deveSu sukRtaH syAma sharmaNA nas 30 5, 14 | samidhAno amartyam | ~havyA deveSu no dadhat || ~tam adhvareSv 31 5, 25 | suvRktibhir vareNya || ~agnir deveSu rAjaty agnir marteSv Avishan | ~ 32 5, 68 | cobhA varuNash ca | ~devA deveSu prashastA || ~tA naH shaktam 33 5, 68 | divyasya | ~mahi vAM kSatraM deveSu || ~Rtam Rtena sapanteSiraM 34 6, 15 | gIrbhiramRtaM vivAsata devo deveSu vanate hi vAryaM devo deveSu 35 6, 15 | deveSu vanate hi vAryaM devo deveSu vanate hi no duvaH ~samiddhamagniM 36 6, 16 | vakSyamRtAn RtAvRdho yajñaM deveSu pispRshaH ~vayamu tvA gRhapate 37 6, 40 | vAjAnAmabhavo vibhaktA yad deveSu dhArayathA asuryam ~anu 38 6, 51 | tvAmugramavase carSaNIsahaM rAjan deveSu hUmahe ~vishvA su no vithurA 39 7, 2 | adhvaraM kRtaM haveSu tA deveSu vanatho vAryANi ~A bhAratI 40 7, 7 | adhvarasya vidvAn tmanA deveSu vivide mitadruH ~A yAhyagne 41 7, 9 | ketumubhayasya jantorhavyA deveSu draviNaM sukRtsu ~sa sukraturyo 42 7, 11 | mAdayantAm ~imaM yajñaM divi deveSu dhehi yUyaM pAta ... ~ ~ 43 8, 25 | vAM vishvasya gopA devA deveSu yajñiya ~RtAvAnA yajase 44 8, 27 | pra sU na etvadhvaro.agnA deveSu pUrvyaH ~AdityeSu pra varuNe 45 8, 31 | kam ~samudho romashaM hato deveSU kRNuto duvaH ~A sharma parvatAnAM 46 8, 32 | somasya made andhasaH ~indro deveSu cetati ~iha tyA sadhamAdyA 47 8, 39 | ghRtaM na juhva Asani ~sa deveSu pra cikiddhi tvaM hyasi 48 8, 39 | vishvaM bhUmeva puSyati devo deveSu yajñiyo nabhantAmanyake 49 8, 39 | tvaM no agna AyuSu tvaM deveSu pUrvya vasva eka irajyasi ~ 50 8, 60 | havyA vahasi haviSkRta Adid deveSu rAjasi ~sapta hotArastamidILate 51 8, 63 | yasya dvArA manuS pitA deveSu dhiya Anaje ~divo mAnaM 52 9, 5 | prAcInamojasA pavamAna stRNan hariH ~deveSu deva Iyate ~udAtairjihate 53 9, 44 | viprasya dhArayA kaviH ~ayaM deveSu jAgRviH suta eti pavitra 54 9, 67 | kavInAM pavasva soma dhArayA ~deveSu ratnadhA asi ~A kalasheSu 55 9, 94 | ratho bhuvanAni vishvA ~deveSu yasho martAya bhUSan dakSAya 56 9, 107| janayan matiM kaviH somo deveSu raNyati ~apo vasAnaH pari 57 10, 11 | eSA samitirbhavAti devI deveSu yajatA yajatra ~ratnA ca 58 10, 62 | nudashagvo aN^girastamo sacA deveSu maM)ate ~indreNa yujA niH 59 10, 64 | marDitA vidyate anya ebhyo deveSu me adhikAmA ayaMsata ~narA 60 10, 79 | vishvataHpratyaMM asi tvam ~kiM deveSu tyaja enashcakarthAgne pRchAmi 61 10, 86 | yasyedamapyaM haviH priyaM deveSu gachati vishvasmAdindrauttaraH ~ 62 10, 144| jAgArabandhutA ~evA tadindra indunA deveSu cid dhArayAte mahi tyajaH ~ 63 10, 169| cakrustAbhyaHparjanya mahi sharma yacha ~yA deveSu tanvamairayanta yAsAM somo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License