Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabhrtayah 1
sabhumim 1
sac 1
saca 62
sacabhuh 1
sacabhuva 7
sacabhuvah 1
Frequency    [«  »]
62 made
62 namasa
62 prthivya
62 saca
61 dharaya
61 ime
61 it

Rig Veda (Sanskrit)

IntraText - Concordances

saca

   Book, Hymn
1 1, 5 | purUNAmIshAnaM vAryANAm ~indraM some sacA sute ~sa ghA no yoga A bhuvat 2 1, 7 | vANIranUSata ~indra id dharyoH sacA sammishla A vacoyujA ~indro 3 1, 40 | sudAnava indra prAshUrbhavA sacA ~tvAmid dhi sahasas putra 4 1, 71 | AdIM rAjñe na sahIyase sacA sannA dUtyaM bhRgavANo vivAya ~ 5 1, 81 | A bhara ~mAdayasva sute sacA shavase shUra rAdhase ~vidmA 6 1, 83 | A gA AjadushanA kAvyaH sacA yamasya jAtamamRtaM yajAmahe ~ 7 1, 93 | jujoSatam ~A yAtamupanaH sacA ~agnISomA pipRtamarvato 8 1, 122| stuSe mahimaghasya rAdhaH sacA sanema nahuSaH suvIrAH ~ 9 1, 130| vayaM prayasvantaH sute sacA ~putrAso na pitaraM vAjasAtaye 10 1, 135| RtviyaH sarashmiH sUrye sacA ~adhvaryubhirbharamANA ayaMsata 11 1, 139| kartarI sacAM eSa tAM veda me sacA || ~mo Su vo asmad abhi 12 1, 140| devyamanyad varpaH pitroH kRNvate sacA ~tamagruvaH keshinIH saM 13 1, 167| marutAM mahimA satyo asti ~sacA yadIM vRSamaNA ahaMyu sthirA 14 2, 18 | tuviSvaNiH ~amAjUriva pitroH sacA satI samAnAdA sadasastvAmiye 15 3, 13 | dhiyeSitA ~indrAgnI jarituH sacA yajño jigAti cetanaH ~ayA 16 3, 58 | shlokamadribhirmadanto gIrbhiradhvare sute sacA ~devebhirviprA RSayo nRcakSaso 17 4, 1 | raMhyA | ~agne mRLIkaM varuNe sacA vido marutsu vishvabhAnuSu 18 4, 3 | RtaM niyatam ILa A gor AmA sacA madhumat pakvam agne | ~ 19 4, 31 | gachasi | ~abhakSi sUrye sacA || ~saM yat ta indra manyavaH 20 4, 32 | ojasA | ~sakhibhir ye tve sacA || ~vayam indra tve sacA 21 4, 32 | sacA || ~vayam indra tve sacA vayaM tvAbhi nonumaH | ~ 22 4, 37 | manuSvad uparAsu vikSu yuSme sacA bRhaddiveSu somam || ~pIvoashvAH 23 4, 50 | bRhaspata indra vardhataM naH sacA sA vAM sumatir bhUtv asme | ~ 24 5, 19 | dugdhaM na kAmyam ajAmi jAmyoH sacA | ~gharmo na vAjajaTharo ' 25 5, 44 | bAhuvRktaH shrutavit taryo vaH sacA | ~ubhA sa varA praty eti 26 5, 48 | akhyam bhuje asya varpasaH | ~sacA yadi pitumantam iva kSayaM 27 5, 56 | tasthau suraNAni bibhratI sacA marutsu rodasI || ~taM vaH 28 5, 56 | sujAtA subhagA mahIyate sacA marutsu mILhuSI ||~ ~ 29 5, 65 | iyAno 'vase pUrvA upa bruve sacA | ~svashvAsaH su cetunA 30 5, 74 | yatatho jane ko vAM nadInAM sacA || ~kaM yAthaH kaM ha gachathaH 31 6, 27 | mada indre shloka ukthA sacA someSu sutapA RjISI ~arcatryo 32 6, 50 | dhRSat ~tad vo gAya sute sacA puruhUtAya satvane ~shaM 33 6, 64 | vRSantamaH ~tatra pUSAbhavat sacA ~tAM pUSNaH sumatiM vayaM 34 7, 1 | sUno sahaso didIhi ~mA tve sacA tanaye nitya A dhaM mA vIro 35 7, 32 | ime hi te brahmakRtaH sute sacA madhau na makSa Asate ~indre 36 7, 59 | asmAkamadya marutaH sute sacA vishve pibata kAminaH ~nahi 37 8, 1 | riSaNyata ~indramitstotA vRSaNaM sacA sute muhurukthA ca shaMsata ~ 38 8, 4 | shyAvake kRpa indra mAdayase sacA ~kaNvAsastvA brahmabhi stomavAhasa 39 8, 4 | prapitve tUyamA gahi kaNveSu su sacA piba ~mandantu tvA maghavannindrendavo 40 8, 21 | sakhye tvAvataH ~ni SadAma sacA sute ~mA te godatra nirarAma 41 8, 32 | svadhainavAnAmuta yastugrye sacA ~utAyamindra yastava ~atIhi 42 8, 33 | sammishloharyoryaH sute sacA vajrI ratho hiraNyayaH ~ 43 8, 33 | shAkinaH ~ka IM veda sute sacA pibantaM kad vayo dadhe ~ 44 8, 46 | santyUtayo vishvA abhIravaH sacA ~tamA vahantu saptayaH purUvasuM 45 8, 51 | medhyAtithau puSTigau shruSTigau sacA ~pArSadvANaH praskaNvaM 46 8, 52 | indra jujoSasyAyau mAdayase sacA ~pRSadhre medhye mAtarishvanIndra 47 8, 61 | yadin nvindraM vRSaNaM sacA sute sakhAyaM kRNavAmahai ~ 48 8, 66 | yajñamukthaM turaM vacaH ~sacA someSu puruhUta vajrivo 49 8, 68 | Atithigva indrote vadhUmataH | ~sacA pUtakratau sanam || ~aiSu 50 8, 78 | vyañjanaM gAmashvamabhyañjanam ~sacA manAhiraNyayA ~uta naH karNashobhanA 51 8, 92 | dhAtRbhiH ~adhA cidindra me sacA ~mo Su brahmeva tandrayurbhuvo 52 8, 93 | A bhara ~kasya vRSA sute sacA niyutvAn vRSabho raNat ~ 53 8, 97 | indra parA vRNak ~asme indra sacA sute ni SadA pItaye madhu ~ 54 8, 97 | jaritremaghavannavo mahadasme indra sacA sute ~na tvA devAsa Ashata 55 9, 10 | A dade cakSush cit sUrye sacA | ~kaver apatyam A duhe || ~ 56 9, 70 | pra madhyamAsu mAtRSuprame sacA ~vratAni pAno amRtasva cAruNa 57 10, 50 | te vipra brahmakRtaH sute sacA vasUnAM ca vasunashcadAvane ~ 58 10, 62 | nudashagvo aN^girastamo sacA deveSu maM)ate ~indreNa 59 10, 93 | sUryAmAsA sadanAyasadhanyA ~sacA yat sAdyeSAmahirbudhneSu 60 10, 95 | raNAyAvardhayandasyuhatyAya devAH ~sacA yadAsu jahatISvatkamamAnuSISu 61 10, 131| surAmamashvinA namucAvAsure sacA ~vipipAnAshubhas patI indraM 62 10, 134| dhUnuSe ~rayiMna sunvate sacA sahasriNIbhirUtibhirdevI


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License