Book, Hymn
1 1, 33 | shaMsamAvaH ~cakrANAsaH parINahaM pRthivyA hiraNyena maNinA shumbhamAnAH ~
2 1, 33 | dasyumindra ~na ye divaH pRthivyA antamApurna mAyAbhirdhanadAM
3 1, 39 | guru | ~vi yAthana vaninaH pRthivyA vy AshAH parvatAnAm || ~
4 1, 52 | tvaM bhuvaH pratimAnaM pRthivyA RSvavIrasya bRhataH patirbhUH ~
5 1, 56 | divo dharuNaM dhiSa ojasA pRthivyA indra sadaneSu mAhinaH ~
6 1, 59 | mUrdhA divo nAbhiragniH pRthivyA athAbhavadaratI rodasyoH ~
7 1, 80 | shaviSTha vajrinnojasA pRthivyA niH shashA ahimarcannanu
8 1, 109| carSaNibhyaH pRtanAhaveSu pra pRthivyA riricAthe divashca ~pra
9 1, 143| bhRgavo vishvavedasaM nAbhA pRthivyA bhuvanasya majmanA ~agniM
10 1, 164| vyoma ~iyaM vediH paro antaH pRthivyA ayaM yajño bhuvanasya nAbhiH ~
11 1, 185| devAH ~RtaM dive tadavocaM pRthivyA abhishrAvAya prathamaM sumedhAH ~
12 2, 3 | yajantAv RtuthA samañjato nAbhA pRthivyA adhi sAnuSu triSu ~sarasvatI
13 3, 6 | prayajyo ~divashcidagne mahinA pRthivyA vacyantAM te vahnayaH saptajihvAH ~
14 3, 8 | ucchrayasva vanaspate varSman pRthivyA adhi ~sumitI mIyamAno varco
15 3, 18 | devAn ~yathAyajo hotramagne pRthivyA yathA divo jAtavedashcikitvAn ~
16 3, 24 | vashI ~ni tvA dadhe vara A pRthivyA iLAyAs pade sudinatve ahnAm ~
17 3, 26 | divaH sUnurasi pracetAstanA pRthivyA uta vishvavedAH ~Rdhag devAniha
18 3, 31 | iLAyAstvA pade vayaM nAbhA pRthivyA adhi ~jAtavedo ni dhImahyagne
19 3, 68 | sajoSAvindrAvaruNA marudbhirdivA pRthivyA shRNutaM havamme ~asme tadindrAvaruNA
20 4, 19 | badbadhAnAH sIrA indraH sravitave pRthivyA || ~vamrIbhiH putram agruvo
21 4, 21 | A yAtv indro diva A pRthivyA makSU samudrAd uta vA purISAt | ~
22 4, 39 | dadhikrAM tam u nu STavAma divas pRthivyA uta carkirAma | ~uchantIr
23 4, 44 | A no yAtaM divo achA pRthivyA hiraNyayena suvRtA rathena | ~
24 4, 54 | bhuvanaM dhArayiSyati | ~yat pRthivyA varimann A svaN^gurir varSman
25 5, 59 | suvitAya dAvane 'rcA dive pra pRthivyA Rtam bhare | ~ukSante ashvAn
26 5, 63 | ugrA vRSabhA divas patI pRthivyA mitrAvaruNA vicarSaNI | ~
27 6, 7 | 7~~mUrdhAnaM divo aratiM pRthivyA vaishvAnaraM Rta A jAtamagnim ~
28 6, 11 | suvRktiH ~amyakSi sadma sadane pRthivyA ashrAyi yajñaH sUrye na
29 6, 34 | pra ririce diva indraH pRthivyA ardhamidasya prati rodasI
30 6, 49 | 49~~vRSAsi divo vRSabhaH pRthivyA vRSA sindhUnAM vRSabhastiyAnAm ~
31 6, 52 | kaccanAre ~ayaM sa yo varimANaM pRthivyA varSmANaM divo akRNodayaM
32 6, 53 | yo mathito jAyate nRbhiH pRthivyA adhi sAnavi ~A yaH paprau
33 6, 65 | ichamAnaH ~pUSA subandhurdiva A pRthivyA iLas patirmaghavA dasmavarcAH ~
34 6, 79 | supratIkA ~divo rohAMsyaruhat pRthivyA arIramat patayat kaccidabhvam ~
35 7, 7 | A sAnu shuSmairnadayan pRthivyA jambhebhirvishvamushadhag
36 7, 24 | johuvatI manISA ~A no diva A pRthivyA RjISinnidaM barhiH somapeyAya
37 7, 34 | sutaSTo ratho na vAjI ~viduH pRthivyA divo janitraM shRNvantyApo
38 7, 39 | purandhim ~Agne giro diva A pRthivyA mitraM vaha varuNamindramagnim ~
39 7, 97 | 97~~yajñe divo nRSadane pRthivyA naro yatra devayavo madanti | ~
40 7, 97 | ubhe te vidma rajasI pRthivyA viSNo deva tvam paramasya
41 7, 101| vartayataM divo vadhaM saM pRthivyA aghashaMsAya tarhaNam ~ut
42 8, 44 | agnirmUrdhA divaH kakut patiH pRthivyA ayam ~apAM retAMsi jinvati ~
43 8, 79 | cittI tava dakSairdiva A pRthivyA RjISin ~yAvIraghasya cid
44 9, 8 | divaH pari srava dyumnam pRthivyA adhi | ~saho naH soma pRtsu
45 9, 31 | rayiM kRNvanticetanam ~divas pRthivyA adhi bhavendo dyumnavardhanaH ~
46 9, 57 | sa no vishvA divo vasUto pRthivyA adhi ~punAna indavAbhara ~ ~
47 9, 63 | paryantarikSAdasRkSata ~pRthivyA adhi sAnavi ~punAnaH soma
48 9, 72 | sadane punarbhuvaH ~nAbhA pRthivyA dharuNo maho divo.apAmUrmau
49 9, 82 | mahiSasya parNino nAbhA pRthivyA giriSukSayaM dadhe ~svasAra
50 9, 86 | sAnu pavamAno avyayaM nAbhA pRthivyA dharuNo maho divaH ~divo
51 9, 89 | viSTambho divo dharuNaH pRthivyA vishvA uta kSitayo haste
52 10, 7 | HYMN 7~~svasti no divo agne pRthivyA vishvAyurdhehi yajathAya
53 10, 10 | cakSurmuhurunmimIyAt ~divA pRthivyA mithunA sabandhU yamIryamasyabibhRyAdajAmi ~
54 10, 29 | hisatyarAdhAH ~sa vAvRdhe varimannA pRthivyA abhi kratvAnaryaH pauMsyaishca ~
55 10, 70 | vA sAnu spRshatA varIyaH pRthivyA vA mAtrayA vishrayadhvam ~
56 10, 77 | akrana vAvRdhuH ~pra ye divaH pRthivya na barhaNA tmanA riricre
57 10, 82 | bhUtAnisamakRNvannimAni ~paro divA para enA pRthivyA paro devebhirasurairyadasti ~
58 10, 89 | shishIhi ~indro diva indra Ishe pRthivyA indro apAmindra itparvatAnAm ~
59 10, 89 | mitrakruvo yacchasane na gAvaH pRthivyA ApRgamuyA shayante ~shatrUyanto
60 10, 110| prAcInaM barhiH pradishA pRthivyA vastorasyA vRjyateagre ahnAm ~
61 10, 111| indro divaH pratimAnaM pRthivyA vishvA veda savanA hantishuSNam ~
62 10, 121| mA no hiMsIjjanitA yaH pRthivyA yo vA divaMsatyadharmA jajAna ~
|