Book, Hymn
1 1, 57 | hiraNyayaH ~asmai bhImAya namasA samadhvara uSo na shubhra
2 1, 62 | svasAro ahrayANam ~sanAyuvo namasA navyo arkairvasUyavo matayo
3 1, 63 | indra gotamebhirbrahmANyoktA namasA haribhyAm ~supeshasaM vAjamA
4 1, 84 | sAyakaM vasvIr... ~tA asya namasA sahaH saparyanti pracetasaH ~
5 1, 114| mayas kRdhi kSayadvIrAya namasA vidhemate ~yacchaM ca yoshca
6 1, 114| kapardinaM tveSaM rUpaM namasA nihvayAmahe ~haste bibhrad
7 1, 128| vAtayAmasy Rtasya pathA namasA haviSmatA devatAtA haviSmatA |
8 1, 152| mitrAvaruNA havyajuSTiM namasA devAvavasA vavRtyAm ~asmAkaM
9 1, 158| cidasyai vasU yad dhethe namasA pade goH ~jigRtamasme revatIH
10 1, 171| manasA juSANA yUyaM hi SThA namasa id vRdhAsaH ~stutAso no
11 1, 185| bahule dUreante upa bruve namasA yajñe asmin ~dadhAte ye
12 1, 186| parSadarigUrtaH sUriH ~upa va eSe namasA jigISoSAsAnaktA sudugheva
13 1, 190| Rte mAtarishvA ~upastutiM namasa udyatiM ca shlokaM yaMsat
14 2, 33 | mArutaM sumnayurgiropa bruve namasA daivyaM janam ~yathA rayiM
15 2, 38 | varUthamUtaya upa ghedenA namasA gRNImasi ~trito na yAn pañca
16 2, 39 | bahUnAmavamAya sakhye yajñairvidhema namasA havirbhiH ~saM sAnu mArjmi
17 3, 1 | vardhatAM gIH samidbhiragniM namasA duvasyan ~divaH shashAsurvidathA
18 3, 2 | divo apratiSkutaM tamImahe namasA vAjinaM bRhat ~mandraM hotAraM
19 3, 3 | jAtavedasaM pra shaMsanti namasA jUtibhirvRdhe ~vibhAvA devaH
20 3, 33 | saraNyan ~tamaN^girasvan namasA saparyan navyaM kRNomi sanyase
21 3, 35 | pari devIradevam ~yajAma in namasA vRddhamindraM bRhantaM RSvamajaraM
22 3, 67 | vibhAtIM pra vo bharadhvaM namasA suvRktim ~UrdhvaM madhudhA
23 4, 5 | prayatasya jihvA || ~RtaM voce namasA pRchyamAnas tavAshasA jAtavedo
24 4, 7 | raNayanta devAH | ~mahAM agnir namasA rAtahavyo ver adhvarAya
25 4, 34 | shavaso yAtanopemaM yajñaM namasA hUyamAnAH | ~sajoSasaH sUrayo
26 4, 50 | vishvadevAya vRSNe yajñair vidhema namasA havirbhiH | ~bRhaspate suprajA
27 5, 1 | vRSabhAya vRSNe | ~gaviSThiro namasA stomam agnau divñva rukmam
28 5, 4 | duritAti parSi | ~agne atrivan namasA gRNAno 'smAkam bodhy avitA
29 5, 12 | bruvantaH || ~yas te agne namasA yajñam ITTa RtaM sa pAty
30 5, 41 | RjuvaniH || ~kathA dAshema namasA sudAnUn evayA maruto achoktau
31 5, 43 | jaritA johavIti || ~A suSTutI namasA vartayadhyai dyAvA vAjAya
32 5, 43 | aramatiM sajoSA gnAM devIM namasA rAtahavyAm | ~madhor madAya
33 5, 43 | rAspirAso agman | ~sushevyaM namasA rAtahavyAH shishum mRjanty
34 5, 49 | savitAraM duvasya | ~upa bruvIta namasA vijAnañ jyeSThaM ca ratnaM
35 5, 83 | gIrbhir Abhi stuhi parjanyaM namasA vivAsa | ~kanikradad vRSabho
36 6, 1 | dIdivAMsam ~padaM devasya namasA vyantaH shravasyavaH shrava
37 6, 1 | A dIdivAMsamupa jñubAdho namasA sadema ~taM tvA vayaM sudhyo
38 6, 11 | rodasI urUcI ~AyuM na yaM namasA rAtahavyA añjanti suprayasaM
39 6, 11 | pañca janAH ~vRñje ha yan namasA barhiragnAvayAmi srug ghRtavatI
40 6, 15 | jAgRviM vibhuM vishpatiM namasA ni Sedire ~vibhUSannagna
41 6, 18 | satyayajaM rodasyoruttAnahasto namasA vivAset ~A te agna RcA havirhRdA
42 6, 58 | samidhAne agnau sUktena mahA namasA vivAse ~asmin no adya vidathe
43 6, 74 | pra stRNIte manISopa priyA namasA barhiracha ~yantaM no mitrAvaruNAvadhRSTaM
44 6, 74 | mitrAvaruNA sushastyupa priyA namasA hUyamAnA ~saM yAvapnaH stho
45 6, 77 | haviSA vAvRdhAnAgrAdvAnA namasA rAtahavyA ~ghRtAsutI draviNaM
46 7, 2 | bharamANA abhijñu pra vRñjate namasA barhiragnau ~AjuhvAnA ghRtapRSThaM
47 7, 12 | HYMN 12~~aganma mahA namasA yaviSThaM yo dIdAya samiddhaH
48 7, 44 | dyAvApRthivI apaH svaH ~dadhikrAmu namasA bodhayanta udIrANA yajñamupaprayantaH ~
49 7, 83 | indrAvaruNAvashikSatam ~shvityañco yatra namasA kapardino dhiyA dhIvanto
50 7, 86 | dULabha svadhAvo.ava tvAnenA namasA tura iyAm ~ava drugdhAni
51 7, 91 | HYMN 91~~kuvidaN^ga namasA ye vRdhAsaH purA devA anavadyAsa
52 7, 93 | shashvadbhirvavRtIya vAjaiH ~so agna enA namasA samiddho.achA mitraM varuNamindraM
53 7, 97 | piteva || ~tam u jyeSThaM namasA havirbhiH sushevam brahmaNas
54 8, 19 | dadAsha marto agnaye ~yo namasA svadhvaraH ~tasyedarvanto
55 8, 21 | nonumaH ~achA ca tvainA namasA vadAmasi kiM muhushcid vi
56 8, 23 | yajñeSu pUrvyam ~prati srugeti namasA haviSmatI ~AbhirvidhemAgnaye
57 8, 43 | stomairvidhemAgnaye ~uta tvA namasA vayaM hotarvareNyakrato ~
58 8, 46 | marutAmiyakSasi gAyetvA namasA girA ~ye pAtayante ajmabhirgirINAM
59 8, 71 | darshatam | ~achA yajñAso namasA purUvasum puruprashastam
60 9, 89 | antardharuNe niSattAH ~tA ImarSanti namasA punAnAstA IM vishvataH pari
61 10, 63 | divikSayam ~tAnA vivAsa namasA suvRktibhirmaho AdityAnaditiM
62 10, 70 | vishvarUpebhirashvaiH ~Rtasya pathA namasA miyedho devebhyo devatamaHsuSUdat ~
|