Book, Hymn
1 1, 30 | shAsmahe puruhUta ~sakhe vaso jaritRbhyaH ~asmAkaM shipriNInAM
2 1, 45 | daivyaMjanaM barhirA sAdayA vaso ~arvAñcaM daivyaM janamagne
3 1, 84 | te rAdhAMsi mA ta Utayo vaso.asmAn kadA canA dabhan ~
4 1, 129| adhA hi tvA janitA jIjanad vaso rakSohaNaM tvA jIjanad vaso ~ ~
5 1, 129| vaso rakSohaNaM tvA jIjanad vaso ~ ~
6 2, 7 | bhAratAgne dyumantamA bhara ~vaso puruspRhaM rayim ~mA no
7 2, 13 | shravayan s. u. ~asmabhyaM tad vaso dAnAya rAdhaH samarthayasva
8 2, 41 | vishvebhirvishvAn RtunA vaso maha ushan devAnushataH
9 3, 16 | kRSNAsvagne aruSo vibhAhi ~vaso neSi ca parSi cAtyaMhaH
10 3, 19 | shaMsamararuSaH parasya ~tapo vaso cikitAno acittAn vi te tiSThantAmajarA
11 3, 22 | vayaM dadAmahe ~shcotanti te vaso stokA adhi tvaci prati tAn
12 3, 55 | bodhyApiravaso nUtanasya sakhe vaso jaritRbhyo vayodhAH ~indra
13 3, 63 | tAmasmabhyaM pramatiM jAtavedo vaso rAsva sumatiM vishvajanyAm ~ ~
14 4, 21 | shagdhi rAyo bhakSIya te 'vaso daivyasya || ~nU STuta indra
15 4, 32 | vayaM havAmahe || ~arvAcIno vaso bhavAsme su matsvAndhasaH | ~
16 5, 3 | nAma vandamAno dadhAti pitA vaso yadi taj joSayAse | ~kuvid
17 5, 57 | kRNuta rudriyAso bhakSIya vo 'vaso daivyasya || ~haye naro
18 6, 1 | vitaraM vi bhAhi ~nRvad vaso sadamid dhehyasme bhUri
19 6, 2 | patyase ~tvaM vicarSaNe shravo vaso puSTiM na puSyasi ~tvAM
20 6, 17 | pUrtamakSipad bhuvan nemAnAM vaso ~athA duvo vanavase ~AgniragAmi
21 6, 17 | shucivratAdityAn mArutaM gaNam ~vaso yakSIha rodasI ~vasvI te
22 6, 51 | vishvA su no vithurA pibdanA vaso.amitrAn suSahAn kRdhi ~yadindra
23 6, 53 | dadati ~tvaM nashcitra UtyA vaso rAdhAMsi codaya ~asya rAyastvamagne
24 6, 62 | sakhAyamImahe ~rAyo dhArAsyAghRNe vaso rAshirajAshva ~dhIvato\-
25 7, 31 | vRSan ~viddhI tvasya no vaso ~mA no nide ca vaktave.aryo
26 7, 77 | saprathA udasthAd rushad vAso bibhratIshukramashvait ~
27 8, 1 | mAtA came chadayathaH samA vaso vasutvanAya rAdhase ~kveyatha
28 8, 2 | HYMN 2~~idaM vaso sutamandhaH pibA supUrNamudaram ~
29 8, 4 | tasya vemyaraNaM hi tad vaso stuSe pajrAya sAmne ~parA
30 8, 19 | avodevamuparimartyaM kRdhi vaso vividuSo vacaH ~yo agniM
31 8, 19 | na tvA rAsIyAbhishastaye vaso na pApatvAya santya ~na
32 8, 19 | UtibhirnediSThAbhiH saceya joSamA vaso ~sadA devasya martyaH ~tava
33 8, 19 | prashastibhiH ~tvAmidAhuH pramatiM vaso mamAgne harSasva dAtave ~
34 8, 21 | uto samasminnA shishIhi no vaso vAje sushipra gomati ~yo
35 8, 23 | agne janAya codaya ~sadA vaso rAtiM yaviSTha shashvate ~
36 8, 24 | vRtrahantama ~ugra praNetaradhi Su vaso gahi ~vayaM te asya vRtrahan
37 8, 24 | vidyAma shUra navyasaH ~vaso spArhasya puruhUta rAdhasaH ~
38 8, 26 | rathAsahA yuvasva poSyA vaso ~An no vAyo madhu pibAsmAkaM
39 8, 33 | svaranti tvA sute naro vaso nireka ukthinaH ~kadA sutaM
40 8, 46 | sanaH shaviSTha savanA vaso gahi gamema gomati vraje ~
41 8, 50 | Apo na dhAyi savanaM ma A vaso dughA ivopa dAshuSe ~anehasaM
42 8, 50 | kSaranti dhItayaH ~A tvA vaso havamAnAsa indava upa stotreSu
43 8, 50 | svaH parIyase ~etAvataste vaso vidyAma shUra navyasaH ~
44 8, 51 | gomati vraje ~yasmai tvaM vaso dAnAya shikSasi sa rAyas
45 8, 52 | pra dAtu naH ~yasmai tvaM vaso dAnAya maMhase sa rAyas
46 8, 52 | asmAkaM gira uta suSTutiM vaso kaNvavacchRNudhI havam ~
47 8, 60 | vItaye ~abhi prayAMsi sudhitA vaso gahi mandasva dhItibhirhitaH ~
48 8, 66 | indrotayaH ~tirashcidaryaH savanA vaso gahi shaviSTha shrudhi me
49 8, 70 | asti havyaH || ~ud U Su No vaso mahe mRshasva shUra rAdhase | ~
50 8, 71 | napAn mAhinasya | ~sakhe vaso jaritRbhyaH || ~achA naH
51 8, 78 | dhRSNavA bhara ~tvaM hishRNviSe vaso ~nakIM vRdhIka indra te
52 8, 98 | pRtanASaham ~tvaM hi naH pitA vaso tvaM mAtA shatakrato babhUvitha ~
53 8, 103| rAye ninISasi marto yaste vaso dAshat ~sa vIraM dhatte
54 9, 98 | vayaM te asya vRtrahan vaso vasvaH puruspRhaH ~ni nediSThatamA
55 10, 7 | te marto anu bhogamAnaD vaso dadhAnomatibhiH sujAta ~
56 10, 8 | yonautanvo juSanta ~uSa\-uSo hi vaso agrameSi tvaM yamayorabhavo
57 10, 38 | medino yathA vayamushmasi tad vaso kRdhi ~yo no dAsa Aryo vA
58 10, 85 | nyocanI ~sUryAyAbhadramid vAso gAthayaiti pariSkRtam ~cittirA
59 10, 93 | pAhyabhiSTaye ~medatAM vedatA vaso ~etaM me stomaM tanA na
60 10, 102| ava ~ut sma vAto vahati vAso.asyA adhirathaM yadajayat
61 10, 105| HYMN 105~~kadA vaso stotraM haryata Ava shmashA
|