Book, Hymn
1 1, 72 | triH sapta yad guhyAni tve it padAvidan nihitA yajñiyAsaH ~
2 1, 77 | martyeSvamRta RtAvA hotA yajiSTha it kRNoti devAn ~yo adhvareSu
3 1, 128| devatrA havyamohiSe ~vishvasmA it sukRte vAraM RNvatyagnirdvArA
4 1, 133| devAnAmava dviSaH | sunvAna it siSAsati sahasrA vAjyavRtaH ~
5 1, 134| vishAM vavarjuSINAm ~vishvA it te dhenavo duhra AshiraM
6 1, 164| jagajjagatyAhitaM padaM ya it tad viduste amRtatvamAnashuH ~
7 1, 164| veda kiM RcA kariSyati ya it tad vidusta ime samAsate ~
8 1, 179| shrAntaM yadavanti devA vishvA it spRdho abhyashnavAva ~jayAvedatra
9 1, 190| dadAsi vAmaM bRhaspate cayasa it piyArum ~supraituH sUyavaso
10 2, 27 | kRtabrahmA shUshuvad rAtahavya it ~jAtena jAtamati sa pra
11 4, 1 | HYMN 1~~tvAM hy agne sadam it samanyavo devAso devam aratiM
12 4, 1 | vRjinA ca pashyan || ~Ad it pashcA bubudhAnA vy akhyann
13 4, 3 | sargeSu prastubhAnaH pra sadam it sravitave dadhanyuH || ~
14 4, 22 | indra mahato mahAni vishveSv it savaneSu pravAcyA | ~yac
15 4, 22 | vanuSo martyasya || ~asmAkam it su shRNuhi tvam indrAsmabhyaM
16 4, 24 | nema indriyaM yajanta Ad it paktiH puroLAshaM riricyAt | ~
17 4, 24 | puroLAshaM riricyAt | ~Ad it somo vi papRcyAd asuSvIn
18 4, 24 | sadhrIcInena manasAvivenan tam it sakhAyaM kRNute samatsu || ~
19 4, 30 | RghAyato vishvAM ayudhya eka it | ~tvam indra vanUMr ahan || ~
20 4, 31 | avidIdhayum || ~uta smA sadya it pari shashamAnAya sunvate | ~
21 4, 50 | vandate pUrvabhAjam || ~sa it kSeti sudhita okasi sve
22 4, 56 | shucayadbhir arkaiH || ~sa it svapA bhuvaneSv Asa ya ime
23 5, 25 | hotAram mandrajihvam it sudItibhir vibhAvasum || ~
24 5, 28 | Atithyam agne ni ca dhatta it puraH || ~agne shardha mahate
25 5, 39 | pUrvIbhir jujuSe giraH || ~asmA it kAvyaM vaca uktham indrAya
26 5, 53 | SThAt sarayuH purISiNy asme It sumnam astu vaH || ~taM
27 5, 55 | atkAM amugdhvam | ~vishvA it spRdho maruto vy asyatha
28 5, 61 | bruve paNiH | ~sa vairadeya it samaH || ~uta me 'rapad
29 5, 77 | chamIbhir anUrdhvabhAsaH sadam it tuturyAt || ~sam ashvinor
30 5, 85 | dugdhaM varuNo vaSTy Ad it | ~sam abhreNa vasata parvatAsas
31 6, 9 | vadAtyavareNa pitrA ~sa it tantuM sa vi jAnAtyotuM
32 6, 24 | purumAyasya riricemahitvam ~sa it tamo.avayunaM tatanvat sUryeNa
33 6, 26 | HYMN 26~~suta it tvaM nimishla indra some
34 6, 37 | viprebhirvi paNInrashAyastvota it sanitA vAjamarvA ~tvaM tAnindrobhayAnamitrAn
35 6, 50 | jiSNo hitaM dhanam ~ya eka it tamu STuhi kRSTInAM vicarSaNiH ~
36 6, 76 | dyaushca pRthivi bhUtamurvI ~sa it sudAnuH svavAn RtAvendrA
37 7, 18 | sindhUnAmakRNodashastIH ~puroLA it turvasho yakSurAsId rAye
38 7, 19 | priyAsaH sUriSu syAma ~priyAsa it te maghavannabhiSTau naro
39 7, 20 | shikSannayajjyAyAn kanIyaso deSNam ~amRta it paryAsIta dUramA citra citryaM
40 7, 32 | martyo dadharSati ~shraddhA it temaghavan pArye divi vAjI
41 7, 98 | asya rajasaH parAke || ~kim it te viSNo paricakSyam bhUt
42 8, 2 | tvAsmin sadhamAde ~indra it somapA eka indraH sutapA
43 8, 12 | saparyantI purupriyA mimIta it ~garbho yajñasya devayuH
44 8, 12 | stomairindrasya vAvRdhe mimIta it ~sanirmitrasya papratha
45 8, 12 | prAcI vAshIva sunvate mimIta it ~yaM viprA ukthavAhaso.abhipramandurAyavaH ~
46 8, 12 | mArutIrvishastubhyamindra niyemire ~A it te v. ... ~yadA sUryamamuM
47 8, 14 | yathA tvamIshIya vasva eka it ~stotA megoSakhA syAt ~shikSeyamasmai
48 8, 23 | yajñebhiradbhutakratuM yaM kRpA sUdayanta it ~mitraM na jane sudhitaM
49 8, 24 | kRStIryo vishvA abhyastyeka it ~agorudhAya gaviSe dyukSAya
50 8, 30 | kumArakaH ~vishve satomahAnta it ~iti stutAso asathA rishAdaso
51 8, 31 | HYMN 31~~yo yajAti yajAta it sunavacca pacAti ca ~brahmedindrasyacAkanat ~
52 8, 32 | shaMsata ~brahmA kRNotapanya it ~panya A dardiracchatA sahasrA
53 8, 66 | vajrI sushipro haryashva it karadindraH kratvA yathA
54 8, 77 | iSustava sahasraparNa eka it ~yamindra cakRSe yujam ~
55 8, 78 | purA nidashcikISate ~kratva it pUrNamudaraM turasyAsti
56 9, 48 | avyathirbharat ~vishvasmA it svardRshe sAdhAraNaM rajasturam ~
57 9, 77 | madhva A yuvate vevijAna it kRshAnorasturmanasAha bibhyuSA ~
58 10, 34 | namante rAjA cidebhyonama it kRNoti ~nIcA vartanta upari
59 10, 43 | tvadrigapa veti me manastve it kAmaM puruhUtashishraya ~
60 10, 101| shabharA asan no nedIya it sRNyaHpakvameyAt ~sIrA yuñjanti
61 10, 117| apracetAH satyaM bravImi vadha it satasya ~nAryamaNaM puSyati
|