Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dharatyandho 1
dharavakesv 1
dharavara 1
dharaya 61
dharayacca 1
dharayad 2
dharayah 2
Frequency    [«  »]
62 namasa
62 prthivya
62 saca
61 dharaya
61 ime
61 it
61 vaso

Rig Veda (Sanskrit)

IntraText - Concordances

dharaya

   Book, Hymn
1 3, 40 | bharitrairmadhvaH punanti dhArayA pavitraiH ~hradA iva kukSayaH 2 8, 6 | yacchocanta dhItayaH ~kaNvARtasya dhArayA ~pra tamindra nashImahi 3 8, 13 | shaviSTha satpate rayiM gRNatsu dhAraya ~shravaH sUribhyo amRtaM 4 8, 95 | shuddhAbhirUtibhiH ~shuddho rayiM ni dhAraya shuddho mamaddhi somyaH ~ 5 9, 1 | madiSThayA pavasva soma dhArayA ~indrAya pAtave sutaH ~rakSohA 6 9, 2 | asmabhyamindavindrayurmadhvaH pavasva dhArayA ~parjanyo vRSTimAniva ~goSA 7 9, 3 | vi dhAvati tiro rajAMsi dhArayA ~pavamAnaHkanikradat ~eSa 8 9, 3 | puruvrato jajñAno janayanniSaH ~dhArayA pavate sutaH ~ ~ 9 9, 5 | pavamAna madhvA samaN^gdhi dhArayA ~sahasravalshaM haritaM 10 9, 6 | HYMN 6~~mandrayA soma dhArayA vRSA pavasva devayuH ~avyo 11 9, 10 | barhaNA girA | ~sutA arSanti dhArayA || ~ApAnAso vivasvato jananta 12 9, 12 | hinvAno arSati ~viprasya dhArayA kaviH ~A pavamAna dhAraya 13 9, 12 | dhArayA kaviH ~A pavamAna dhAraya rayiM sahasravarcasam ~asme 14 9, 23 | asRgramAshavo madhormadasya dhArayA ~abhi vishvAnikAvyA ~anu 15 9, 25 | pavasva madintama pavitraM dhArayA kave ~arkasya yonimAsadam ~ ~ 16 9, 29 | vasUni saMjayan pavasva soma dhArayA ~inu dveSAMsi sadhryak ~ 17 9, 29 | pArthivaM rayiM divyaM pavasva dhArayA ~dyumantaM shuSmamA bhara ~ ~ 18 9, 30 | puruspRham ~pavasva soma dhArayA ~pra somo ati dhArayA pavamAno 19 9, 30 | soma dhArayA ~pra somo ati dhArayA pavamAno asiSyadat ~abhi 20 9, 33 | babhravaH shukrA Rtasya dhArayA ~vAjaM gomantamakSaran ~ 21 9, 34 | HYMN 34~~pra suvAno dhArayA tanendurhinvAno arSati ~ 22 9, 35 | HYMN 35~~A naH pavasva dhArayA pavamAna rayiM pRthum ~yayA 23 9, 41 | rashmibhiH ~pari NaH sharmayantyA dhArayA soma vishvataH ~sarA raseva 24 9, 42 | manmanA devo devebhyas pari ~dhArayA pavate sutaH ~vAvRdhAnAya 25 9, 44 | hinve parAvati ~viprasya dhArayA kaviH ~ayaM deveSu jAgRviH 26 9, 45 | nAvA anUSata ~tayA pavasva dhArayA yayA pIto vicakSase ~indo 27 9, 49 | bRhatIriSaH ~tayA pavasva dhArayA yayA gAva ihAgaman ~janyAsa 28 9, 49 | no gRham ~ghRtaM pavasva dhArayA yajñeSu devavItamaH ~asmabhyaM 29 9, 49 | vyavyayaM pavitraM dhAva dhArayA ~devAsaH shRNavan hi kam ~ 30 9, 50 | pavasva madintama pavitraM dhArayA kave ~arkasya yonimAsadam ~ 31 9, 51 | abhyarSa vicakSaNa pavitraM dhArayA sutaH ~abhi vAjamuta shravaH ~ ~ 32 9, 61 | pavitramUrmayo.abhikSaranti dhArayA ~tebhirnaH soma mRLaya ~ 33 9, 62 | shravase mahe ~madintamasya dhArayA ~abhi gavyAni vItaye nRmNA 34 9, 63 | hvarAMsi babhravaH ~somA Rtasya dhArayA ~indraM vardhanto apturaH 35 9, 63 | gachanta indavaH ~ayA pavasva dhArayA yayA sUryamarocayaH ~hinvAno 36 9, 63 | dhAmAnyAryA shukrA Rtasya dhArayA ~vAjaM gomantamakSaran ~ 37 9, 63 | dhIbhirapturaM somaM Rtasya dhArayA ~matI viprAH samasvaran ~ 38 9, 63 | shuSmamuttamam ~asme vasUni dhAraya soma divyAni pArthivA ~indo 39 9, 64 | indavindrAyapItaye ~iSe pavasva dhArayA mRjyamAno manISibhiH ~indo 40 9, 65 | sakhitvamA vRNImahe ~vRSA pavasva dhArayA marutvate ca matsaraH ~vishvA 41 9, 65 | citto vipAnayA hariH pavasva dhArayA ~yujaM vAjeSu codaya ~A 42 9, 66 | dhenavaH ~pra soma yAhi dhArayA suta indrAya matsaraH ~dadhAno 43 9, 67 | jantuH kavInAM pavasva soma dhArayA ~deveSu ratnadhA asi ~A 44 9, 68 | abhyanUSata stubhaH ~yo dhArayA madhumAnUrmiNA diva iyarti 45 9, 72 | indra te ~nRbAhubhyAM codito dhArayA suto.anuSvadhaM pavate soma 46 9, 84 | iSayannupAvasuH ~A vidyutA pavate dhArayA suta indraM somo mAdayan 47 9, 97 | kRNvan vRjanasya rAjA ~adha dhArayA madhvA pRcAnastiro roma 48 9, 100| dakSAya naH kave pavasva soma dhArayA ~indrAya pAtave suto mitrAya 49 9, 100| pavasva vAjasAtamaH pavitre dhArayA sutaH ~indrAya somaviSNave 50 9, 101| sakhAyo dIrghajihvyam ~yo dhArayA pAvakayA pariprasyandate 51 9, 102| dhAmabhiradha priyam ~trINi tritasya dhArayA pRSTheSverayA rayim ~mimIte 52 9, 107| SNubhiravInAm ~ashvayevaharita yAti dhArayA mandrayA yAti dhArayA ~anUpe 53 9, 107| yAti dhArayA mandrayA yAti dhArayA ~anUpe gomAn gobhirakSAH 54 9, 107| pavamAnA asRkSata pavitramati dhArayA ~marutvanto matsarA indriyA 55 9, 108| shravAMsyAnashuH ~eSa sya dhArayA suto.avyo vArebhiH pavate 56 10, 24 | camU sutam ~asme rayiMni dhAraya vi vo made sahasriNaM purUvaso 57 10, 25 | naHsoma jivase vi vo made dharayA camasAniva vivakSase ~tava 58 10, 59 | tirjihItAm ~asunIte mano asmAsu dhAraya jIvAtave su pra tirA naAyuH ~ 59 10, 60 | kSatrAsamAtiSu rathaproSTheSu dhAraya ~divIvasUryaM dRshe ~agastyasya 60 10, 122| rAyas poSaM yajamAneSu dhAraya yUyaM pAtasvastibhiH sadA 61 10, 173| dhruvastiSTheha rASTramu dhAraya ~imamindro adIdharad dhruvaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License