Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vagvanum 1
vagyananaradhasah 1
vah 110
vaha 60
vahabhi 1
vahadhva 1
vahadhve 2
Frequency    [«  »]
60 indrasya
60 narah
60 stomam
60 vaha
59 cin
59 sutah
58 devasya

Rig Veda (Sanskrit)

IntraText - Concordances

vaha

   Book, Hymn
1 1, 12 | purupriyam ~agne devAnihA vaha jajñAno vRktabarhiSe ~asi 2 1, 12 | pAvaka dIdivo.agne devAnihA vaha ~upa yajñaM havishca naH ~ 3 1, 13 | HYMN 13~~susamiddho na A vaha devAnagne haviSmate ~hotaH 4 1, 13 | sukhatame rathe devAnILita A vaha ~asi hotA manurhitaH ~stRNIta 5 1, 14 | rohitaH ~tAbhirdevAnihA vaha ~ ~ 6 1, 15 | ratnadhA asi ~agne devAnihA vaha sAdayA yoniSu triSu ~pari 7 1, 22 | shumbhati ~agne patnIrihA vaha devAnAmushatIrupa ~tvaSTAraM 8 1, 22 | bhAratIm ~varUtrIM dhiSaNAM vaha ~abhI no devIravasA mahaH 9 1, 31 | pUrvavacchuce ~acha yAhyA vahA daivyaM janamA sAdaya barhiSi 10 1, 44 | amartya ~A dAshuSe jAtavedo vahA tvamadyA devAnuSarbudhaH ~ 11 1, 44 | tvA visha indhate ~sa A vaha puruhUta pracetaso.agne 12 1, 45 | girvaNastrayastriMshatamA vaha ~priyamedhavadatrivajjAtavedo 13 1, 48 | yashcitro mAnuSe jane ~tenA vaha sukRto adhvarAnupa ye tvA 14 1, 48 | vahnayaH ~vishvAn devAnA vaha somapItaye.antarikSAduSastvam ~ 15 1, 76 | yajñAnAmabhishastipAvA ~athA vaha somapatiM haribhyAmAtithyamasmai 16 1, 92 | athA novishvA saubhagAnyA vaha ~ashvinA vartirasmadA gomad 17 1, 94 | haviradantyAhutam ~tvamAdityAnA vaha tAn hyushmasyagne ... ~bharAmedhmaM 18 1, 135| AyuSusomo deveSu hUyate ~vaha vAyo niyuto yAhyasmayurjuSANo 19 1, 142| HYMN 142~~samiddho agna A vaha devAnadya yatasruce ~tantuM 20 1, 174| dharI dhRSatA mRSTa vAjAn ~vaha kutsamindra yasmiñcAkan 21 1, 175| kave cakramIshAna ojasA ~vaha shuSNAyavadhaM kutsaM vAtasyAshvaiH ~ 22 2, 3 | mAnuSAt pUrvo adya ~sa A vaha marutAM shardho acyutamindraM 23 2, 3 | vasya dhAma ~anuSvadhamA vaha mAdayasva svAhAkRtaM vRSabha 24 2, 35 | aheLatA manasA shruSTimA vaha duhAnAM dhenuM pipyuSImasashcatam ~ 25 3, 6 | rohitA dhuri dhiSva ~athA vaha devAn deva vishvAn svadhvarA 26 3, 6 | trIMshca devAnanuSvadhamA vaha mAdayasva ~sa hotA yasya 27 3, 20 | devasya yajyavo janAsaH ~sa A vaha devatAtiM yaviSTha shardho 28 3, 26 | vAjamamRtAya bhUSan ~sa no devAneha vahA purukSo ~agnirdyAvApRthivI 29 4, 2 | agne surathaH surAdhA ed u vaha suhaviSe janAya || ~gomAM 30 4, 55 | rAsate || ~uSo maghony A vaha sUnRte vAryA puru | ~asmabhyaM 31 5, 26 | svardRsham | ~devAM A vItaye vaha || ~vItihotraM tvA kave 32 5, 26 | yajamAnAya sunvata Agne suvIryaM vaha | ~devair A satsi barhiSi || ~ 33 5, 43 | madAya bRhatIm RtajñAm Agne vaha pathibhir devayAnaiH || ~ 34 5, 61 | stomam Urmye dArbhyAya parA vaha | ~giro devi rathIr iva || ~ 35 5, 79 | bRhad yasha uSo maghony A vaha | ~ye no rAdhAMsy ashvyA 36 5, 79 | uta no gomatIr iSa A vahA duhitar divaH | ~sAkaM sUryasya 37 6, 15 | mahinA vi yad bhUrhavyA vaha yaviSTha yA te adya ~abhi 38 6, 17 | dAshuSe ~tvaM dUto amartya A vahA daivyaM janam ~shRNvan viprasya 39 6, 71 | apastarasi svabhAno ~sA na A vaha pRthuyAmannRSve rayiM divo 40 6, 71 | divo duhitariSayadhyai ~sA vaha yokSabhiravAtoSo varaM vahasi 41 7, 1 | vidvAn rayiM sUribhya A vahA bRhantam ~yena vayaM sahasAvan 42 7, 10 | sajoSA rudraM rudrebhirA vahA bRhantam ~AdityebhiraditiM 43 7, 11 | dadhire havyavAham ~Agne vaha haviradyAya devAnindrajyeSThAsa 44 7, 16 | yashastamaM devAnA vItaye vaha ~vishvA sUno sahaso martabhojanA 45 7, 16 | rayiM maghavadbhyo na A vaha havyadAtiM ca sUdaya ~ye 46 7, 39 | giro diva A pRthivyA mitraM vaha varuNamindramagnim ~AryamaNamaditiM 47 7, 90 | vAmadhvaryubhirmadhumantaH sutAsaH ~vaha vAyo niyuto yAhyachA pibA 48 8, 23 | tvaM yashA asyA mitrAvaruNA vaha ~RtAvAnA samrAjA pUtadakSasA ~ ~ 49 8, 44 | u santya shukrashoca ihA vaha ~cikitvAn daivyaM janam ~ 50 8, 93 | barhirvibhAvaso ~stotRbhya indramA vaha ~A te dakSaM vi rocanA dadhad 51 8, 102| duvasyuvA ~cikid vibhAnavA vaha ~tvayA ha svid yujA vayaM 52 9, 65 | shatagvinaM gavAM poSaM svashvyam ~vahA bhagattimUtaye ~A naH soma 53 10, 1 | yAhyachoshato yaviSThAthA vaha sahasyehadevAn ~ ~ 54 10, 11 | rathamamRtasyadravitnum ~A no vaha rodasI devaputre mAkirdevAnAmapabhUriha 55 10, 12 | devo devAn paribhUr{R}tena vahA no havyaM prathamashcikitvAn ~ 56 10, 16 | samidhImahi ~ushannushata A vaha pitR^In haviSe attave ~yaM 57 10, 51 | pathaH kRNuhi devayAnAn vaha havyAnisumanasyamAnaH ~agneH 58 10, 70 | dhavIMSyavatAndyAvApRthivI havaM me ~Agne vaha varuNamiSTaye na indraM 59 10, 110| devAn yajasi jAtavedaH ~A ca vaha mitramahashcikitvAn tvaM 60 10, 150| gRNe dhiyA ~agne devAnA vaha naH priyavratAn mRLIkAya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License