Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
stomairvatsasya 1
stomairvidhemagnaye 1
stomairyajñasya 1
stomam 60
stomamabhistaye 1
stomamadrivo 1
stomamagnaye 1
Frequency    [«  »]
60 ati
60 indrasya
60 narah
60 stomam
60 vaha
59 cin
59 sutah

Rig Veda (Sanskrit)

IntraText - Concordances

stomam

   Book, Hymn
1 1, 12 | vishvAbhirdevahUtibhiH ~imaM stomaM juSasva naH ~ ~ 2 1, 16 | hi tvAhavAmahe ~semaM na stomaM A gahyupedaM savanaM sutam ~ 3 1, 27 | vishe\-vishe yajñiyAya ~stomaM rudrAya dRshIkam ~sa no 4 1, 41 | kathA rAdhAma sakhAyaH stomaM mitrasyAryamNaH ~mahi psaro 5 1, 44 | prAtaryAvANo adhvaram ~shRNvantu stomaM marutaH sudAnavo.agnijihvA 6 1, 61 | tavase turAya prayo na harmi stomaM mAhinAya ~RcISamAyAdhrigava 7 1, 61 | sUriM vAvRdhadhyai ~asmA idu stomaM saM hinomi rathaM na taSTeva 8 1, 109| prayatI yuvabhyAmindrAgnI stomaM janayAmi navyam ~mA chedma 9 1, 184| sA vAM mAdhvI rAtirastu stomaM hinotaM mAnyasya kAroH ~ 10 2, 5 | dhAyase kRNutAM Rtvig Rtvijam ~stomaM yajñaM cAdaraM vanemA rarimA 11 2, 29 | varuNo dakSo aMshaH ~imaM stomaM sakratavo me adya mitro 12 2, 43 | vAmashvinA vardhanAni brahma stomaM gRtsamadAso akran ~tAni 13 3, 16 | janmeva nityaM tanayaM juSasva stomaM me agne tanvA sujAta ~tvaM 14 3, 59 | vyute tasthurantaH ~imaM stomaM rodasI pra bravImy RdUdarAH 15 3, 66 | RbhubhirvAjibhirvAjayanniha stomaM jariturupa yAhi yajñiyam ~ 16 3, 67 | uSo vAjena vAjini pracetA stomaM juSasva gRNato maghoni ~ 17 4, 4 | agne samidhA vidhema prati stomaM shasyamAnaM gRbhAya | ~dahAshaso 18 4, 22 | karati shuSmy A cit | ~brahma stomam maghavA somam ukthA yo ashmAnaM 19 4, 44 | naro yad vAm ashvinA stomam Avan sadhastutim AjamILhAso 20 5, 1 | vRSNe | ~gaviSThiro namasA stomam agnau divñva rukmam uruvyañcam 21 5, 2 | paribAdho adevIH || ~etaM te stomaM tuvijAta vipro rathaM na 22 5, 7 | sakhAyaH saM vaH samyañcam iSaM stomaM cAgnaye | ~varSiSThAya kSitInAm 23 5, 13 | agne arcanta Utaye || ~agne stomam manAmahe sidhram adya divispRshaH | ~ 24 5, 35 | divi shravo dadhImahi divi stomam manAmahe ||~ ~ 25 5, 41 | namobhir vA ye dadhate suvRktiM stomaM rudrAya mILhuSe sajoSAH || ~ 26 5, 42 | asuro mayobhuH || ~prati me stomam aditir jagRbhyAt sUnuM na 27 5, 52 | marutsu vo dadhImahi stomaM yajñaM ca dhRSNuyA | ~vishve 28 5, 60 | vAjayadbhiH pradakSiNin marutAM stomam RdhyAm || ~A ye tasthuH 29 5, 61 | yajñiyAso vavRttana || ~etam me stomam Urmye dArbhyAya parA vaha | ~ 30 5, 81 | rAjasi shyAvAshvas te savita stomam Anashe ||~ ~ 31 6, 10 | agnibhirmanuSa idhAnaH ~stomaM yamasmai mamateva shUSaM 32 6, 17 | pra vaH sakhAyo agnaye stomaM yajñaM ca dhRSNuyA ~arcagAya 33 6, 39 | stotre sahasrapoSyandAH ~kadA stomaM vAsayo.asya rAyA kadA dhiyaH 34 7, 34 | supANirdadhAtuvIrAn ~prati na stomaM tvaSTA juSeta syAdasme aramatirvasUyuH ~ 35 7, 40 | shruSTirvidathyA sametu prati stomaM dadhImahi turANAm ~yadadya 36 7, 73 | tamasas pAramasya prati stomaM devayanto dadhAnAH ~purudaMsA 37 7, 93 | HYMN 93~~shuciM nu stomaM navajAtamadyendrAgnI vRtrahaNA 38 7, 95 | juhvAnA yuSmadA namobhiH prati stomaM sarasvati juSasva ~tava 39 7, 97 | vardhayantI | ~rare vAM stomaM vidatheSu viSNo pinvatam 40 8, 1 | te mahatA shUra rAdhasAnu stomaM mudImahi ~yadi stomaM mama 41 8, 1 | rAdhasAnu stomaM mudImahi ~yadi stomaM mama shravadasmAkamindramindavaH ~ 42 8, 2 | vajrinnapaso naviSTau ~tavedu stomaM ciketa ~ichanti devAH sunvantaM 43 8, 7 | imAM me maruto giramimaM stomaM RbhukSaNaH ~imaM me vanatA 44 8, 8 | purUvasU manotarA rayINAm ~stomaM me ashvinAvimamabhi vahnI 45 8, 8 | A no gantaM rishAdasemaM stomaM purubhujA ~kRtaM naH sushriyo 46 8, 9 | gachathaH ~A nUnamashvinor{R}SiH stomaM ciketa vAmayA ~A somaM madhumattamaM 47 8, 19 | kRtam ~yasyAgnirvapurgRhe stomaM cano dadhIta vishvavAryaH ~ 48 8, 33 | shatakrato ~asmAkamadyAntamaM stomaM dhiSva mahAmaha ~asmAkaM 49 8, 35 | ceSaM no voLhamashvinA ~stomaM juSethAM yuvasheva kanyanAM 50 8, 44 | Asmin havyAjuhotana ~agne stomaM juSasva me vardhasvAnena 51 8, 66 | vayuneSu bhUSati ~semaM naH stomaM jujuSANa A gahIndra pra 52 8, 100| vRtrANijaN^ghanAva bhUri ~pra su stomaM bharata vAjayanta indrAya 53 10, 23 | yastaviSIMvAvRdhe shavaH ~stomaM ta indra vimadA ajIjanannapUrvyaM 54 10, 56 | vAjinenA suvenIH suvita stomaM suvito divaMgAH ~suvito 55 10, 61 | yuvoryadi sakhyAyAsme shardhAya stomaM jujuSe namasvAnvishvatra 56 10, 63 | AdityAnaditiM svastaye ~ko va stomaM rAdhati yaM jujoSatha vishve 57 10, 92 | divesahuri stannabAdhitaH ~stomaM vo adya rudrAya shikvase 58 10, 93 | medatAM vedatA vaso ~etaM me stomaM tanA na sUrye dyutadyAmAnaM 59 10, 106| sUyavasAtsacethe ~RdhyAma stomaM sanuyAma vAjamA no mantraM 60 10, 167| prasUto bhakSamakaraM carAvapi stomaM cemaM prathamaHsUrirun mRje ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License