Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
indrastotr^inamavita 1
indrastujo 1
indrasvantam 1
indrasya 60
indrasyan^girasam 1
indrasyasakhyamavishan 1
indrasyatra 1
Frequency    [«  »]
61 veda
60 aham
60 ati
60 indrasya
60 narah
60 stomam
60 vaha

Rig Veda (Sanskrit)

IntraText - Concordances

indrasya

   Book, Hymn
1 1, 7 | tuñje\-tuñje ya uttare stomA indrasya vajriNaH ~na vindheasya 2 1, 22 | pashyata yato vratAni paspashe ~indrasya yujyaH sakhA ~tad viSNoH 3 1, 32 | HYMN 32~~indrasya nu vIryANi pra vocaM yAni 4 1, 57 | parvate na samashIta haryata indrasya vajraH shnathitA hiraNyayaH ~ 5 1, 84 | shrINanti pRshnayaH ~priyA indrasya dhenavo vajraM hinvanti 6 2, 19 | vRSA ~harI nu kaM ratha indrasya yojamAyai sUktena vacasA 7 2, 22 | vRtaMcayaH sahurirvikSvArita indrasya vocaM pra kRtAni vIryA ~ 8 3, 34 | nvasya madhumad vivipra indrasya shardho maruto ya Asan ~ 9 3, 35 | rodasI mahimAnaM mamAte ~indrasya karma sukRtA purUNi vratAni 10 3, 41 | dhAmabhiH shatena mahayAmasi ~indrasya carSaNIdhRtaH ~indraM vRtrAya 11 3, 66 | devatvaM RbhavaH samAnasha ~indrasya sakhyaM RbhavaH samAnashurmanornapAto 12 4, 17 | te janitA manyata dyaur indrasya kartA svapastamo bhUt | ~ 13 4, 25 | adya naryo devakAma ushann indrasya sakhyaM jujoSa | ~ko vA 14 4, 25 | bhavati vasta usrAH | ~ka indrasya yujyaM kaH sakhitvaM ko 15 4, 37 | bhUtAyaHshiprA vAjinaH suniSkAH | ~indrasya sUno shavaso napAto 'nu 16 6, 27 | dasyujUtAya stavAn ~ajrA indrasya girayashcid RSvA gambhIre 17 6, 52 | vajraM haviSA rathaM yaja ~indrasya vajro marutAmanIkaM mitrasya 18 6, 52 | protha dundubhe duchunA ita indrasya muSTirasi vILayasva ~AmUraja 19 6, 64 | vayaM vRkSasya pra vayAmiva ~indrasya cA rabhAmahe ~ut pUSaNaM 20 7, 47 | madantIrdevIrdevAnAmapi yanti pAthaH ~tA indrasya na minanti vratAni sindhubhyo 21 8, 2 | abhitsaranti dhenubhiH ~traya indrasya somAH sutAsaH santu devasya ~ 22 8, 32 | pra kRtAny RjISiNaH kaNvA indrasya gAthayA ~made somasya vocata ~ 23 8, 50 | shatAnIkA hetayo asya duSTarA indrasya samiSo mahIH ~girirna bhujmA 24 8, 62 | vardhanti somino bhadrA indrasya rAtayaH ~ayujo asamo nRbhirekaH 25 8, 62 | vishvA jAtAnyojasA bhadrA indrasya rAtayaH ~ahitena cidarvatA 26 8, 62 | vIryANi kariSyato bhadrA indrasya rAtayaH ~A yAhi kRNavAma 27 8, 62 | bhadramiha shravasyate bhadrA indrasya rAtayaH ~dhRSatashcid dhRSan 28 8, 62 | namobhiH pratibhUSato bhadrA indrasya rAtayaH ~ava caSTa RcISamo. 29 8, 62 | sakhAyaM kRNute yujaM bhadrA indrasya rAtayaH ~vishve ta indra 30 8, 62 | gopatiH puruSTuta bhadrA indrasya rAtayaH ~gRNe tadindra te 31 8, 62 | vRtramojasA shacIpate bhadrA indrasya rAtayaH ~samaneva vapuSyataH 32 8, 62 | tadindrashcetanamadha shruto bhadrA indrasya rAtayaH ~ujjAtamindra te 33 8, 62 | vAvRdhurmaghavan tava sharmaNi bhadrA indrasya rAtayaH ~ahaM ca tvaM ca 34 8, 62 | nau shUra maMsate bhadrA indrasya rAtayaH ~satyamid vA u taM 35 8, 62 | jyotIMSi sunvato bhadrA indrasya rAtayaH ~ ~ 36 8, 96 | pravRddho vRSabhashcakAra ~indrasya vajra Ayaso nimishla indrasya 37 8, 96 | indrasya vajra Ayaso nimishla indrasya bAhvorbhUyiSThamojaH ~shIrSannindrasya 38 8, 99 | vasudAmupa stuhi bhadrA indrasya rAtayaH ~so asya kAmaM vidhato 39 9, 8 | 8~~ete somA abhi priyam indrasya kAmam akSaran | ~vardhanto 40 9, 8 | te no dhAntu suvIryam || ~indrasya soma rAdhase punAno hArdi 41 9, 60 | asiSyadat kalashAnabhi dhAvati ~indrasya hArdyAvishan ~indrasya soma 42 9, 60 | indrasya hArdyAvishan ~indrasya soma rAdhase shaM pavasva 43 9, 61 | vatsaM saMshishvarIriva ~ya indrasya hRdaMsaniH ~arSA NaH soma 44 9, 64 | sRjAnaAshiram ~punAno devavItaya indrasya yAhi niSkRtam ~dyutAno vAjibhiryataH ~ 45 9, 72 | vadanti bahavo manISiNa indrasya somaM jaThare yadAduhuH ~ 46 9, 72 | apAmUrmau sindhuSvantarukSitaH ~indrasya vajro vRSabho vibhUvasuH 47 9, 76 | siSAsan rathiro gaviSTiSu ~indrasya shuSmamIrayannapasyubhirindurhinvAno 48 9, 76 | shuSmamIrayannapasyubhirindurhinvAno ajyate manISibhiH ~indrasya soma pavamAna UrmiNA taviSyamANo 49 9, 81 | somasya pavamAnasyormaya indrasya yanti jaTharaM supeshasaH ~ 50 9, 86 | yasya pRthivI ca dharmabhiH ~indrasya sakhyaM pavate vivevidat 51 9, 108| pavasva madhumattamaH ~indrasya hArdi somadhAnamA visha 52 9, 109| bhagAya || ~bibharti cArv indrasya nAma yena vishvAni vRtrA 53 10, 25 | yudhyamanastokasAtauvivakSase ~ayaM gha sa turo mada indrasya vardhata priyaH ~ayaMkakSIvato 54 10, 50 | vishvAnarAyavishvAbhuve ~indrasya yasya sumakhaM saho mahi 55 10, 62 | yajñena dakSiNayA samaktA indrasya sakhyamamRtatvamAnasha ~ 56 10, 94 | bhejire ~te somAdo harI indrasya niMsate.aMshuM duhanto adhyAsategavi ~ 57 10, 100| kamAsarvatAtimaditiM vRNImahe ~indrasya nu sukRtaM daivyaM saho. 58 10, 103| jayantInAM marutoyantvagram ~indrasya vRSNo varuNasya rAjña AdityAnAM 59 10, 108| kathaM rasAyAataraH payAMsi ~indrasya dUtIriSitA carAmi maha ichantI 60 10, 138| vRtrahA tujyAni tejate ~indrasya vajrAdabibhedabhishnathaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License